Digital Sanskrit Buddhist Canon

Buddhagadyaya

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    June 12, 2014
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanagari version बुद्धगद्यय
Buddhagadyaya (buddhagajjaya)

namo buddhāya|

1. namas samantabhadrāya sarvagocaracakṣue
karuṇāmṛtakallola­ sindhave sūryyabandhave|

2.jaya jaya dharmmarāja janakṛtaśarmmapūja
asadṛśabuddhalīla atipariśuddhaśila

3.sphuṭitagabhastijāla bahuvidhavisvapala
jagati nirastadosa- praṇamitaśastaveṣa

4. ruciravimuktibhūṣa magadhaviśiṣṭabhāṣa
daṇḍitabahumāra khaṇḍitabhavabhāra

5. maṇḍitaśubhagātha paṇḍitajananātha
añcitapadapāta sañcitahitajāta

6. sāraharivaraśayana tāmarasanibhanayana
lokajanasukhakaraṇa lolasuranatacaraṇa

7. kālajayacaturatara śiladharadivasakara
bālajanakumatihara ālavakadamanakara

8. suranarapūjanīyāryya budhajanabodhanāvīryya
parahitasādhanākāryya tribhuvanaśāsanācāryya

9. dānavāripadmāsanastha dhīrapūtacitrāsanastha
vītamoharudrāsanastha bodhimūlavajrāsanastha

10. yajñādhīśaguṇapraṇatijña vijñādhāravarasphuṭavijña
ajñānāribalapraharajña prajñādhānamahatṣaḍabhijña

11. dhiṣaṇāmayasārasāyaka vipadākulahetuhāyaka
ajarāmarabhūtidāyaka sacarācaralokanāyaka

12. praśrutamṛduvācācandana niśrutasurapūjāvindana
suśrutajanamāyānandana viśrutakula-māyānandana

13. iṣṭavinaṣṭasamujjhitakopa tuṣṭavariṣṭhavivarjjitapāpa
śiṣṭaviśiṣṭavinirjjitatāpa aṣṭacatuṣṭayalakṣaṇarūpa

14. yogyabhāvagaṇanāhṛtasīma bhāgyadāyajanamodanarāma
vākyaleśapariśoṣitakāma sākyarājakulasāgarasoma

15. preritaśāsananītiviśāla dhāritabodhimanoharamūla
vārita-māravadhūjanalīla pūritapāramitādaśaśīla

16. kāmaprabhātārarocirddineśa hemaprabhāśobhamānapradeśa
śyāmaprabhāpūraṇānarghakeśa vyāmaprabhālokakaprakāśa

17. cīrṇākhilajñānayogarddhicandra pūrṇādharaccedanerāddhacandra
pūrṇāgamakhyātadhīrārddhacandra ūrṇārucicchedabālārddhacandra

18. kumbhodayādhīśaviśvatyarāja dambholiśālīśavistutyarāja
ambhodhinīkāśasatkarmmarāja śambhodhivāgīśasaddharmmarāja

19. nikuñcadbhavādīnavāśeṣabuddha sadañcadguṇāveśaśīlādiśuddha
viriñcatprabhābhedaśobhādisiddha udañcadmahāketumālānubaddha

20. anusamayaśubhasārabhāṣaṇa atulaguṇadhara vītabhīṣaṇa
atimalinabhavarāgaroṣaṇa aparamitavaraśīlabhūṣaṇa

21. prasuta prahita prasava pracala prathita praguṇa pramada praphala
praṇatapracura prabhavapradala prakaṭapraṇaya pratima prabala

22. nistārivikhyātaviśvajanaśaraṇa astārisaddhīravṛndaśivakaraṇa
śastārisattyāgasiddhakaracaraṇa vistāriṣaḍbhedavarṇavarakiraṇa

23. vyaktikaravinyāsasādhujanasaṅga bhaktikarasammānanādimadhubhṛṅga
bhaktidharasaṃsārabhedaraṇaraṅga muktipurakalyāṇamodamunituṅga

24. sarasijaniśrutaviracitatantra sapaditiraskṛtabhavabhayayantra
budhajanaśikṣitabahuvidhatantra tribhuvanaviśrutanavaguṇamantra

25. bahulolakathanīyarāvādhirāva guṇaśīlamahanīyasevādhiseva
avipākaramaṇīyabhāvādhibhāva jagadekagaraṇīyadevādhideva

26. tapanaśaśiśikhimahassatyāvabodhana anayakulamayatapassatyāvabādhana
aparimitaguṇavacassatyāvasādhana sakalajanahitacatussatyāvabodhana

27. agatilakatalanarmmacakrapramarddana sugatikarabahukarmmacakrapravarddhana
dugatimayabhavakarmmacakrapramarddana jagatikṛtavaradharmmacakrapravarttana

28. siddhāgamasadbhāvanasujñāpitapāka buddhāgamavikhyāpanavijñāpitanāka
śuddhāgamavisphāraṇavidhmāpitaśoka ṛddhyāgamavistāraṇavijñāpitaloka

29. mṛtasamṛnmayānnapātralabdhadevatāñcana vatsalatvadhāmagātraluptaśobhakāñcana
utsavṛndaśītamañjucitrajātivāñcana sat-samantakūṭaśṛṅgadattapādalāñchana

30. prathitacaritasaṅgagītivītakadana amitavimaladharmmaśīlanītisadana
bahuladhavalapuñjahāracāruradana śiśirakiraṇamaṇḍalābhirāmavadana

31. jātadivasīyamahamoditapitāmaha vītamalalokahitapūtakuśalāvaha
bāhubalaghoraraṇa -mārabahuvīraha rāhunayanāviṣayapādasarasīruha

32. premapūgasīmabhūrisomasāravācana bhīmabhāvabhāmarāganāmarūpasūdana
vāmadeva-kāmanāthasāmapādarodhana hemarāśidhāmacārunāmarūpaśobhana

33. vādabaddhavisphuratkudṛṣṭidṛṣṭisañcaya bhedacittasambhavaprapañcapattisañcaya
pādapadmasañcaratpraphullapadmasañcaya vedasiddhaśemuṣīprabhagnabhedyasañcaya

34. akhilalokapūjitaprahitasarvaśocana sakalatāpavedanaprabhavasaṅgamocana
madhurasāraśītalaprakaṭabhavyavācana nirvaśeṣagocarapratatabuddhilocana

35. kiraṇanivahapramaṇḍitavitatapuṣkara kaluṣaharaṇasphurannavalalitapuṣkara
gamanasamayasvayannadadamitapuṣkara sakalabhuvanapriyaṅkaracaraṇapuṣkara

36. nityapeśalanityadakṣiṇanityabhāvatathāgata nityabhāsuranityadeśitanityabhāvatathāgata
nityavismayanityavatsalanityamodatathāgata nityamaṅgalanityasundaranityapūjyatathāgata

37. trividhaśubhacalanavarajalajanibhayugala vinayamayavividhamanusamitaduritagala
mathitabahuviṣayabharabharitabhavanigala praṇatasuramakuṭamaṇighaṭitapadayugala

38. helāviracitadolāyitajanamūlāgamavidhidīpanavāṭa hālāhalanibhaśālābhavaśubhalīlāvidalanaśāsanajhāṭa
bālānayamatijālādaraharaśīlāyudhadharavāridakūṭa kolāhalakara-nālāgirigajakālākṛtimadavegavighāṭa

39. vanamuditavispaṣṭamadhurataranāda janahṛdayamaddhyasthakamalamṛdupāda
vinayabalaviccinnaduritakulabheda anavaratasaddharmmavitaraṇavinoda

40. aruṇapadatalasakalaviṣayakavimaladaśavidhamatibala karuṇajalanidhilahariparikarasatatakuśalitamahitala
viśadadinamaṇikiraṇavikasitakamalamṛdutalakaratala daśadigupagatasurabhikulavaravadanavikasitaparimala.

41. anagham atimanojñaṃ dharmmarājasya gadyaṃ likhati paṭhati yo vā sādaraṃ yaś śruṇoti
tribhuvanabhavanāntaḥ prāpya bhogān aśeṣān anubhavati sa nityaṃ śāntanirvāṇasaukhyam.

siddhir astu. śubham astu.
buddhagadyaya nimi.
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project