Digital Sanskrit Buddhist Canon

Buddhabhaṭṭārakastotram

Technical Details
buddhabhaṭṭārakastotram

om namo buddhāya

saṃbuddhaṃ puṇḍarīkākṣaṃ sarvajñaṃ karuṇātmakam |

samantabhadraṃ śāstāraṃ śākyasiṃhaṃ namāmyaham || 1 ||



śrīghanaṃ śrīmatiṃ śreṣṭhaṃ śītarāśiṃ śivaṃkaram |

śrīmantaṃ śrīkaraṃ śāntaṃ śāntamūrtiṃ namāmyaham || 2 ||



nairātmyavādinaminduṃ niravadyaṃ nirāśrayam |

śrutijñaṃ nirmalātmānaṃ nisthūlakaṃ namāmyaham || 3 ||



nirodhakaṃ nityajñānaṃ nirvikalpaṃ tathāgatam |

niyataṃ nidhinākeśaṃ niṣprapañcaṃ namāmyaham || 4 ||



viśveśvaraṃ vimuktijñaṃ viśvarupaṃ vināyakam |

viśvabrahma susampannaṃ vītarāgaṃ namāmyaham || 5 ||



vidyācaraṇasaṃpannaṃ viśveśaṃ vimalaprabham |

vinimajñaṃ saviṣṭambhaṃ vītamohaṃ namāmyaham || 6 ||



durdāntadamakaṃ śāntaṃ śuddhaṃ śauddhodaniṃ munim |

sugataṃ sugatiṃ saumyaṃ śubhrakīrtiṃ namāmyaham || 7 ||



yogeśvaraṃ daśabalaṃ lokajñaṃ lokapūjitam |

lokācāryaṃ lokamūrtiṃ lokanāthaṃ namāmyaham || 8 ||



kanakamūrtiṃ karmābdhimakalaṅkaṃ kalādharam |

kāntamūrtiṃ dayāpātraṃ kanakābhaṃ namāmyaham || 9 ||



mahāmatiṃ mahāvīryaṃ mahāvijñaṃ mahābalam |

mahāmahaṃ mahādhairyaṃ mahābāhuṃ namāmyaham || 10 ||



ādyaṃ pavitraṃ tadbrahmamaparājitamadbhutam |

āryaṃ parahitaṃ nāthamamitābhaṃ namāmyaham || 11 ||



devadevaṃ mahādevaṃ divyaṃ vanditamavyayam |

pramāṇabhūtaṃ deveśaṃ divyarūpaṃ namāmyaham || 12 ||



paramārthaṃ parajyotiṃ paramaṃ parameśvaram |

bhāvābhāvakaraṃ śreṣṭhaṃ bhagavantaṃ namāmyaham || 13 ||



caturmārādivijitaṃ tattvajñaṃ śaṃkaraṃ śivam |

tattvasāraṃ sadācāraṃ sārthavāhaṃ namāmyaham || 14 ||



jitendriyaṃ jitakleśaṃ jinendraṃ puruṣottamam |

uttamaṃ satpadaṃ brahma puṇyakṣetraṃ namāmyaham || 15 ||



etaiḥ stutvā muniśreṣṭhaṃ narā vigatakalmaṣāḥ |

prāpnuvanti padaṃ mokṣaṃ divyaṃ tvatha sanātanam || 16 ||



yastvidaṃ paṭhate nityaṃ prātarūtthāya paṇḍitaḥ |

nāmnāmaṣṭottaraśataṃ pavitraṃ pāpanāśanam || 17 ||



labhate cepsitān bhogān saumanasyena varṇitān |

vyādhayo'pi na bādhyante pātakaṃ ca vinaśyati || 18 ||



āyurārogyamaiśvaryasarvamokṣasamanvitaḥ |

medhāvī ca tathā vāgmī jāyate janmajanmani || 19 ||



buddhabhaṭṭārakasya brahmāviracitaṃ stotraṃ samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project