Digital Sanskrit Buddhist Canon

Ekādaśaḥ parivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version एकादशः परिवर्तः
ekādaśaḥ parivartaḥ

atha khalu bhagavān śākyamunistathāgataḥ śakrabrahmavirūḍhaka-virupākṣa-dhṛtarāṣṭra-kuverānāmantrayati sma| ahaṃ bhadramukhāḥ iha kliṣṭe pañcakaṣāye buddhakṣetre sattvānāṃ kāruṇya-praṇidhānena anuttarāṃ samyak saṃbodhimabhisaṃbuddhaḥ [sattvānāma] vidyāndhakāraprakṣiptānāṃ kleśataskaradhūrtopadrutānāṃ [kleśānāṃ praśamanāya] mārapakṣo me parājitaḥ saddharmadhvaja ucchrepito'pramāṇāḥ sattvā [duḥkhāt] parimokṣitāḥ| saddharmavṛṣṭirutsṛṣṭā mārakoṭyo me [parājitāḥ| yadetarhi bhadra]mukhā yuṣmākaṃ haste'nuparindāmi tadebhirapramāṇairgaṇanāsamatikrāntaiḥ buddhairbhagavadbhirbodhisattvairmahāsattvaiśca daśa[diśi lokadhātau sannipatitairadhiṣṭhāya rakṣito]vajradharmasamatā-pratītyadharmahṛdaya-sarvasamucchraya-vidhvaṃsano dhāraṇīmudrāpadaprabhedapraveśavyākaraṇo dharmaparyāyaḥ| [iha buddhakṣetre] pṛthivīrasa-sattvāvāsadoṣāṇāṃ praśamāya sattvaparipākāya sarvāśubhakarmaniravaśeṣaparikṣayārthaṃ triratna[vaṃśacirasthityarthaṃ buddhābhiprāya]pariniṣpattyarthameṣa yuṣmābhirapyadhi]ṣṭhāya rakṣitavya iti| yacca me [sad-]dharmanetrīsaṃrakṣaṇa kuśalamūlapuṇyābhisaṃskārāṇi uccāraṇadeśana[smaraṇavācana]triśaraṇagamanopāsakasaṃvara-brahmacaryāvāsa-kuśamūlapuṇyābhisaṃ[skārāṇi yāvat prathamadhyānabhāvanā] yāvat saṃjñāvedayitanirodhabhāvanā yāvat srota-āpattiphala-sākṣātkṛ[tiryāvadaparāṇi kuśalamūlapuṇyābhisaṃskārāṇi etarhi kṛtāni anāgate karaṇīyāni vā mama saddharmapradīpaprajvālana-puṇyābhisaṃskārāṇi sarvametad yuṣmākaṃ haste parindāmi|]

..... ..... ..... .....
..... ..... ..... .....

asya dharmaparyāyasya prakāśanārthaṃ [dharmabhāṇakaṃ pudgalaṃ saṃco]dayiṣyāmaḥ| dharmabhāṇaka-dharmaśrāvaṇikānāṃ dhanadhānyasarvabhogasampad vivṛddhiṃ sādhayiṣyāmaḥ| avipralopadharmaṃ jinaśāsanaṃ saṃdhārayiṣyāmaḥ| atha khalu[sarve buddhā bhagavantaḥ sarveṣāṃ manuṣyāmanuṣyāṇāṃ sādhukāraṃ pradaduḥ|]

atha kautūhaliko bodhisattvo mahāsattvastaṃ śākyamuniṃ tathāgataṃ[paryeṣate| kiṃ bhagavan mārakoṭyaḥ saparivārāḥ samāgatāḥ|] bhagavānāha| sarve saparivārāḥ| [atha khalu] kautūhaliko bodhisattvaḥ [āha| kiṃ saparivārā mārā triratne labdhaprasādāḥ]| bhagavānāha| kulaputrāyaṃ khalu māraḥ pāpīmān sahasraparivāro'labdhaprasādaḥ [kupitaḥ anāttamanā vartamāne anāgatakāle'pi yāvadeṣo'vatāraprekṣī avatāragaveṣī saddharmanetrīvipralopārthaṃ [prayatyate| ..............tathā] ............ekaviṃśatiparivārā ete alabdhaprasādāḥ kupitāḥ anāttamanā [vartamāne anāgatakāle'pi yāvat saddharma]netrīpravistāraḥ tāvadete mama śāsane avatāraprekṣiṇaḥ avatāragaveṣiṇaḥ [saddharmanetrīvipralopārthaṃ prayatyate| tat kasya hetoḥ| pūrva]vairādhiṣṭhitatvādanavaropitakuśalamūlatvādakalyāṇamitraparigṛhītatvāt...... [nirvāṇasukhe alabdhaprasādatvāt praṇidhānaparigatatvāt] cittena cittaṃ na saṃdadati na prasīdanti na saṃtiṣṭhanti na pramādyanti| [buddhānāṃ mahāsannipātaṃ dṛṣṭvā gambhīrāṃ dhāraṇīṃ śru]tvānenaivaṃ hetunā paścācchraddhāṃ pratilapsyate| anuttarāyāṃ samyak saṃbodhau [prasādaṃ lapsyate|

atha kautūhaliko bodhisattvaḥ āha| bhagavannayaṃ] dharmaparyāyo'navaruptakuśalamūlānāmapi sattvānāṃ sacet.....śravaṇamārge nadet teṣāṃ .....[anuttarāyāṃ samyaksaṃbo]dhau cittamutpādayet| tena khalu punaḥ samayena nāgadatto nāma māraḥ pūrva........nuttarāyāṃ samyak saṃbodhau| sa maharṣiveṣeṇa śākyamuninā.....



[mahāsannipātaratnaketudhāraṇīsūtraṃ samāptam||]
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project