Digital Sanskrit Buddhist Canon

Daśamaḥ parivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version दशमः परिवर्तः
daśamaḥ parivartaḥ

sarvo'bghātuḥ sarvastejodhātuḥ sarvo vāyudhātuḥ sarva ākāśadhāturadhiṣṭhitaḥ saddharmanetrīcirasthityarthaṃ triratnavaṃśānupacchedārthaṃ sarvasattvaparipākārthaṃ yāvat saṃsārapāraṅgamanārtham|

atha khalu sarve te buddhā bhagavanto ye tadbuddhakṣetranivāsino bodhisattvā mahāsattvāḥ śakrabrahmalokapālā devanāgayakṣagandharvāsuragaruḍakinnaramahoragendrā ye ca mahaujaskamahaujaskāḥ sattvā ye ca cāturdvīpikāyāṃ lokadhātau naivāsikāstān sarvānāmaṃtryaivamāhuḥ| yuṣmākaṃ mārṣā haste bhūyiṣṭhatarāmimāṃ saddharmanetrīmadhiṣṭhāya parindāmi sarvasattvaparipākārtham| tathā yuṣmābhiriyaṃ saddharmanetrī manasi kartavyā ujjvālayitavyā rakṣitavyā| yathā na kṣipramihāyaṃ saddharmaḥ pralujyeta nāntardhīyeta| ye ca śrāddhāḥ kulaputrāḥ kuladuhitaraścemaṃ mahāsannipātadharmaparyāyaṃ dhārayiṣyanti yāvallikhitvā bhikṣubhikṣuṇyupāsakopāsikāḥ saddharmadhārakāḥ pudgalāstān sarvān [paripālanārthaṃ] yuṣmākaṃ haste nyāsataḥ parindāmaḥ ārakṣa-paripālanatāyai| dharmabhāṇakāḥ pudgalā dharmakāmā dhyānābhiratā dharmaśrāvaṇikāḥ saddharmadhārakāḥ yuṣmābhiḥ rakṣitavyāḥ| tat kasya hetoḥ| ye iha bhūtāstathāgatā arhantaḥ samyak saṃbuddhāḥ sarvaistaistathāgataiḥ kliṣṭe pañcakaṣāye buddhakṣetre sanipatya sarveṣāṃ śakrabrahmalokapālānāṃ haste iyaṃ dharmanetrī pari[da]ttā rakṣāyai yāvat sarvasattvaparipākāya| evameva ye bhaviṣyanti anāgate'dhvani daśasu dikṣu buddhā bhagavantaḥ te'pi sarve kliṣṭeṣu pañcakaṣāyeṣu buddhakṣetreṣu kṣaṇāt sannipatya sattvahitārtham etāhi dhāraṇīmantrapadāni bhāṣiṣyante| imāṃ ca dharmanetrīmadhiṣṭhāsyanti| sarveṣāṃ śaktrabrahmalokapālānāṃ haste imāṃ dharmanetrīmanuparindāsyanti rakṣāparipālanārtham| vayamapyetarhi yuṣmākamiha buddhakṣetranivāsināṃ cāturdvīpikanivāsināṃ ca śakrabrahmālokapāladeva-nāgayakṣa-gandharvāsuragaruḍakinnara-mahoragendrāṇāṃ haste bhūyiṣṭhataram anuparindāmaḥ ārakṣāyai sattvaparipākārtham| tathā yuṣmābhiriyaṃ saddharmanetrī manasi kartavyā projjvālayitavyā yathā na kṣiprameva pralujyeta nāntardhīyeta| ye ca śrāddhāḥ kulaputrāḥ kuladuhitaraśca saddharmadhārakāśca pudgalā bhikṣubhikṣuṇyupāsakopāsikā ye imaṃ mahāsannipātaṃ dharmaparyāyaṃ dhārayanti yāvat pustakalikhitamapi kṛtvā dhārayanti dharmabhāṇakā dharmaśrāvaṇikā dhyānayuktāḥ saddharmadhārakā yuṣmābhiste rakṣitavyāḥ pūjayitavyāḥ| tata kasya hetoḥ| sarvabuddhādhiṣṭhito'yaṃ dharmaparyāyo yatra kvacid grāme vā nagare vā nigame vā janapade vā karvaṭe vā rājakule vāraṇyāyatane vā yāvat kuṭumbikagṛhe vāyaṃ dharmaparyāyaḥ pracaret prakāśyeta uddiśyeta paryavāpyeta vā antaśaḥ pustakalikhitamapi kṛtvā bhāṣyeta tena dharmarasena pṛthivīrasasattvaujāṃsi vivardhiṣyante| tena yūyamojovantastejobalavīryaparākramavanto bhaviṣyatha| parivāra-vimāna-vṛddhiśca yuṣmākaṃ bhaviṣyati| manuṣyarājā apyārakṣitā bhaviṣyanti| rājaiśvaryeṇa te vivardhiṣyante sarvarāṣṭraṃ ca teṣāṃ surakṣitaṃ bhaviṣyati| tena ca dharmarasena santarpitā jambudvīpe rājānaḥ parasparahitacittā bhaviṣyanti| karmavipākaṃ śraddhāsyanti| kuśalacittā bhaviṣyanti| amatsaracittā hitavastucittāḥ sarvasattvadayācittā yāvat samyagdṛṣṭikā rājāno bhaviṣyanti| prati prati svaviṣaye'bhiraṃsyante| ayaṃ ca jambudvīpaḥ sphīta udāro janākīrṇo bhaviṣyati| subhīkṣataro ramaṇī[ya]taraśca bhaviṣyati| bahujanamanuṣyākīrṇā ojovatī ca pṛthivī bhaviṣyati snigdhatarā ca| mṛdutaraphalāni ca| yatrauṣadhi-dhana-dhānya-samṛddhatarā ca ārogya-sukhasparśavihāra-saṃjananī ca bhaviṣyati| sarvakali-kalaha-durbhikṣa-roga-paracakra-daṃśa-maśaka-śalabhāśiviṣa-duṣṭayakṣa-rākṣasa-mṛga-pakṣi-vṛkā akālavātavṛṣṭayaḥ praśamiṣyanti| samyag nakṣatra-rātri-divasārdhamāsa-ṛtu-saṃvatsarāṇi pravahiṣyanti| sattvāśca prāyo daśakuśalakarmapathacāriṇo bhaviṣyanti| itaścyutāḥ sugatisvargagāmino bhaviṣyanti| te'pi yuṣmatparivārā bhaviṣyanti| evaṃ bahuguṇamahānuśaṃso'yaṃ dhāraṇīdharmaparyāyaḥ sarvabuddhādhiṣṭhito mahāsaṃnipātaḥ sattvānāṃ saṃskārapāraṅgamāya yaśovivṛddhipāripūryai bhaviṣyati| niravaśeṣaṃ mātṛgrāmabhāvaparikṣayāya upapattivedanīyo'paraparyāyavedanīyaḥ saṃkṣepād dṛṣṭadharmavedanīyo'pi sa mātṛgrāmātmabhāvaḥ ākṣiptaḥ sa sarvaḥ parikṣayaṃ yāsyati sthāpyanantaryakāriṇaṃ saddharmapratikṣepakaṃ vā āryāpavādakaṃ vā| yadanyat kāyavāṅmanaḥphalavipākadauṣṭhulyaṃ tat sarvaṃ parikṣayaṃ yāsyati|

ya imaṃ dharmaparyāyam antaśaḥ pustakalikhitamapi kṛtvā dhārayiṣyati tasya sumerumātrāṇi karmakleśavaraṇāni parikṣayaṃ yāsyanti| sarvakuśalamūlālambanāni ca vivṛddhiṃ pāripūriṃ yāsyanti| sarvāṅgapāripūriḥ sarvābhiprāyasaṃpattiḥ sarvāṇi kāyavāṅmanaḥsucaritāni ca vivardhiṣyante| sarvakudṛṣṭiprahāṇaṃ sarvaśatruḥ sahadharmanigrahaḥ sarvasūkṣmaśāntamārgāvatāro bhaviṣyati|

asya sarvabuddhādhiṣṭhitasya mahāsaṃnipātadhāraṇīdharmaparyāyasya prabhāveṇa yatra ca viṣaye punarayaṃ dharmaparyāyaḥ pracariṣyati tatra sā pṛthivī snigdhatarā bhaviṣyati| ojovatī mṛduphalarasā bhaviṣyati| tiktakaṭukaparuṣavirasaparivarjitā bhaviṣyati| puṣpaphalasamṛddhatarā dhanadhānyakoṣakoṣṭhāgārakumbhakalaśavṛddhirbhaviṣyati vastrānnapānauṣadhopakaraṇā bhūyiṣṭhatarā| ye ca tatra annapānopajīvitasattvāste nīrogatarā bhaviṣyanti varṇavanto balavantaḥ smṛtimantaḥ prajñāvanto dharmakāmāḥ kuśalaparyeṣṭyabhiratāḥ pāpaparivarjitāḥ| te tataścyavitvā yuṣmākaṃ sahabhāvyatāyopapatsyante| tathā yūyaṃ parivāravṛddhā balavanto'pratihatacakrā dharmabalena cāturvarṇyaṃ janakāyaṃ paripālayiṣyatha| sattvān dharmārtheṣu niyokṣyatha| evaṃ yuṣmābhiḥ sarvatryadhvānugatānāṃ buddhānāṃ bhagavatāṃ pūjā kṛtā bhaviṣyati|

atha khalu māndāravagandharocastathāgato viśuddhena buddhaviṣayajñānasvaraghoṣeṇārthapadavyāhārānurūpeṇa kṛtsnamidaṃ buddhakṣetramāpūrya sarve ca bodhisattvā mahāsattvāḥ śakrendrā yāvad brahmendrā mahoragendrā ye ceha buddhakṣetre nivāsino bhūyiṣṭhataram asyāṃ cāturdvīpikāyāṃ nivāsinaḥ sarvabuddhānāṃ bhagavatāṃ ca vacanena cāsya saṃnipātasūtrasya dharmanetrayā dhāraṇāya prakāśanā[ya] rakṣaṇāyotsāhayāmāsa|

tena khalu punaḥ samayena maitreyapūrvaṅgamāṇāṃ saptanavatikoṭīsahasrāṇi kṣāntipratilabdhānāṃ mahāsattvānāmiha buddhakṣetre nivāsīni tāni sarvāṇi ekakaṇṭhenaivamāhuḥ| vayamapi sarvabuddhānāṃ bhagavatāṃ vacanena sarvatryadhvānugatānāṃ tathāgatānāṃ pūjārthamimaṃ dharmaparyāyaṃ nyāyataḥ śāstrasaṃma[ta]to gurugauraveṇa pratigṛṇhīmaḥ| kāruṇyena sattvaparipākārthaṃ yāvadanuttare mārge pratiṣṭhāpanārthaṃ vayamimaṃ dharmaparyāyaṃ grāmanagaranigamajanapadarājadhānyaraṇyāyataneṣu vistareṇa uddayotayiṣyāmaḥ| sattvāṃśca paripācayiṣyāmaḥ saddharmacirasthityartham| tena khalu punaḥ samayena sarve buddhā bhagavantastabduddhakṣetrāntargatāḥ sādhukāraṃ pradaduḥ| sādhu sādhu satpuruṣā evaṃ yuṣmābhiḥ karaṇīyam|

atha khalu sarve śakrabrahmamahoragendrā ye ceha buddhakṣetre [a]parāṇī catuḥṣaṣṭikoṭīnayutāni mahaujaskamahaujaskānāṃ sattvānāṃ te sarve ekakaṇṭhenaivamāhuḥ| vayamapyetaṃ mahāsannipātaṃ dharmaparyāyam udgrahīṣyāmaḥ| yāvad vistareṇa saṃprakāśayiṣyāmaḥ samuddayotayiṣyāmaḥ sattvāṃśca paripācayiṣyāmaḥ saddharmacirasthityartham| saddharmadhārakān dharmaśrāvaṇikāṃśca rakṣiṣyāmaḥ paripālayiṣyāmaḥ| yatra cāyaṃ dharmaparyāyaḥ pracariṣyāti tatra vayaṃ sarvabuddhānāṃ bhagavatāṃ vacanena sarvakalikalahavigrahavivādadurbhikṣa-rogaparacakrākālavātavṛṣṭiśītoṣṇāni ca duṣṭarūkṣaparuṣavirasatiktakaṭukabhāvān praśamayiṣyāmaḥ| kṣemaramaṇīyatāṃ subhikṣasāmagrīṃ saṃpādayiṣyāmaḥ| saddharmanetrī-cira-sthityarthamudyogamāpatsyāmaḥ| bhūyasyā mātrayā dhārmikān rājñaḥ paripālayiṣyāmaḥ| dhyānābhiratāṃśca sattvān rakṣiṣyāmaḥ| atha sarve te buddhā bhagavantaḥ sādhukāraṃ pradaduḥ| sādhu sādhu bhadramukhāḥ| evaṃ yuṣmābhiḥ karaṇīyam| ātmobhayaparārthamudyogamāpattavyam| evaṃ ca yuṣmābhiḥ trayadhvānugatānāṃ buddhānāṃ bhagavatāṃ pūjā kṛtā bhaviṣyati| yatra hi nāma yūyaṃ sattvaparipākārthaṃ saddharmanetrayā ujjvālanārthaṃ saddharmacirasthityartham udyuktā na cireṇa yūyaṃ kṣipramanuttarāṃ samyak saṃbodhimabhisaṃbhotsyatha|

atha khalu ye asyāṃ madhyamāyāṃ cārtudvīpikāyāṃ nivāsinaḥ śakrabrahmadevendrā mahoragendrā ye ca mahojaskamahaujaskāḥ sattvāste sarve utthāyāsanāt prāñjalayaḥ sthitvaivamāhuḥ| vayamapi sarvabuddhānāṃ bhagavatāṃ vacanenemāṃ saddharmanetrīmuddyotayiṣyāmo rakṣiṣyāmaḥ| imaṃ ca mahāsannipātaṃ sarvabuddhādhiṣṭhitaṃ dhāraṇīmudrādharmaparyāyaṃ nyāyataḥ pratigrahīṣyāmaḥ| yāvad grāmanagaranigamajanapadarājadhānyaraṇyāyataneṣu vistareṇa saṃprakāśayiṣyāmaḥ| saddharmadhārakāṃśca pudgalān rakṣiṣyāmaḥ paripālayiṣyāmaḥ| ye ca dharmapratipattisthitā dharmabhāṇakā dharmaśrāvaṇikā bhikṣubhikṣuṇyupāsakopāsikāḥ śrāddhāḥ kulaputrāḥ kuladuhitaraścemaṃ dharmaparyāyamudgrahīṣyanti yāvat pustakalikhitamapi kṛtvā dhārayiṣyanti dhyānābhiyuktāstān vayaṃ sarvān rakṣiṣyāmaḥ paripālayiṣyāmaḥ satkariṣyāmaḥ mānayiṣyāmaḥ pūjayiṣyāmaḥ cīvaracchatradhvajapatākāvilepanairyāvat sarvabhaiṣajyapariṣkāraiḥ satkariṣyāmaḥ| asya ca dharmaparyāyasya bhāṣyamāṇasya prakāśyamānasya vayaṃ svayamupasaṃkramiṣyāmaḥ śravaṇāya śāstṛsaṃjñayā vayamimaṃ dharmaparyāyaṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaśchatradhvajapatākābhiḥ| tat kasya hetoḥ| asmin vayaṃ sarvabuddhādhiṣṭhite dhāraṇīmudrādharmaparyāye prakāśyamāne dharmarasena ojovanto bhaviṣyāmaḥ| balavanto vīryavantaḥ smṛtimanto jñānavantaḥ pakṣaparivāravantaḥ apratihatacakraparākramā bhaviṣyāmaḥ| evaṃ vayaṃ sarvaviṣaye sarvān kalikalahavivādadurbhikṣa-rogaparacakrā-kālavātavṛṣṭyati-śītoṣṇānāvṛṣṭi-duḥsvapnadurnimitta-duṣṭarūkṣaparuṣatikta-kaṭukavirasākuśalapakṣāntakarāna bhāvān praśamayiṣyāmaḥ| bhūyasyā mātrayā kṣemasubhikṣānta-ramaṇīyā-rogyasāmagrīṃ sampādayiṣyāmaḥ| kālena vātavṛṣṭiśītoṣṇaughān āvāhayiṣyāmaḥ| samyaggraharātridivasa-māsārdhamāsartu-saṃvatsarānāvāhayiṣyāmaḥ| samyag grahanakṣatrasūryācandramasau vāhayiṣyāmaḥ| nadyutas-sarastaḍāgapuṣkariṇīḥ prapūrayiṣyāmaḥ| yatra sattvānāmudakaughena pīḍā bhaviṣyati tadvayaṃ pratinivārayiṣyāmaḥ| bhūyasyā mātrayā vayaṃ teṣu grāmanagaranigamajanapadeṣu sattvahitārthaṃ patraśākhāpuṣpaphalagandhadhānyauṣadhaśasyāni snigdhamṛṣṭavarṇarasamahatprabhūtatarāṇi niṣpādayiṣyāmaḥ| dhanadhānyauṣadhavastrābharaṇaiḥ sattvānāmavaikalyaṃ saṃpādayiṣyāmaḥ| teṣāṃ ca sattvānāṃ kuśalaparyeṣṭito dharāṇīmudrādharmaparyāyaḥ prakāśyeta| antaśaḥ pustakalikhitamapi kṛtvā dhāryeta vā vācyeta vā pūjāsatkāreṇa vā dhāryeta| teṣu ye rājāno bhaviṣyanti tān vayaṃ kṣatriyān mūrdhābhiṣiktān rakṣiṣyāmaḥ paripālayiṣyāmaḥ| ahitaṃ caiṣāmapaneṣyāmaḥ| ahita caiṣāmupasaṃhariṣyāmaḥ| sarvakautukamaṅgalakudṛṣṭikukārya-kvadhiṣṭhāna-kupraṇidhi-kuśaraṇa-kuhanalapanamāyāṣaṭhyamṛṣāvāderyāroṣamātsa]ryāṇi praśamayiṣyāmaḥ| samyagdṛṣṭimārge ṛjuke śraddhā-dama-saṃyama hryapatrāpyeṣu saṃniyokṣyāmaḥ| evamagramahiṣīnāmantaḥpurakāṇā[ma]mātyagaṇamahāmātra-naigamapauruṣajānapadānāṃ caturṇāṃ varṇānāṃ strīpuruṣadārakadārikāṇāmapi rakṣāṃ kariṣyāmaḥ paripālanaṃ yāvat hyapatrāpye sanniyokṣyāmaḥ| antaśaścatuṣpadānapi teṣu viṣayeṣu rakṣiṣyāmaḥ| eṣu asya dharmaparyāyasya prakāśanaṃ bhaviṣyati yāvallikhitamapi pustake sthāsyati| evaṃrūpairvayaṃ mahadbhirudyogaparākramaistān sattvān paripālayiṣyāmo dharmanetrīsamud dyotanārtham anantardhānāya udyogamāpatsyāmaḥ|

atha te sarve buddhā bhagavantastebhyaḥ satpuruṣebhyaḥ sādhukāraṃ pradaduḥ| sādhu sādhu bhadramukhāḥ| evaṃ yuṣmābhiḥ karaṇīyaṃ yad yūyaṃ dharmanetryāstriratnavaṃśasya ca anantardhānāya udyuktāḥ evaṃ yuṣmābhiḥ sarvatryadhvānugatānāṃ buddhānāṃ bhagavatāṃ pūjā kṛtā bhaviṣyati|

iti ratnaketusūtre daśamaḥ ārakṣaparivartaḥ samāptaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project