Digital Sanskrit Buddhist Canon

Pañcamaḥ parivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version पञ्चमः परिवर्तः
pañcamaḥ parivartaḥ

[atha tasmin samaye buddh]kṣetre koṭīśatamārāste [sarve] saparivārā yena bhagavān śākyamuni[stathāgatastenopasaṃkramyāgrato nyaṣīdan|]

[atha māraḥ pāpīmān] yena bhagavāṃstenāñjaliṃ praṇamyaivamāha|

bhagavan śaraṇaṃ yāmi vipra[kṛṣṭena cetasā|
śīghraṃ mocaya bandhānmāṃ dharmacaryāṃ ca sandiśa||

bhagavānāha|
na cāhaṃ tvāñca] vāremi gacchantaṃ cāgataṃ punaḥ|
mārgaṃ tvaṃ yat prajānīṣe gaccha yena [yathecchasi]||

[pāpīmānāha|
yadāhaṃ gantumicchāmi sānandaṃ viṣayaṃ svakam|
pacabhirbandhanairbaddhamātmānamīkṣe gautama||]

bhagavānāha|
sarva kalpa prahī[ṇā me mukto'hamiha bandhanāt|
hiṃsā caiva mayā tyaktā sattvān bandhācca mocaye||

atha bhagavān buddha]cakṣuṣā sarvamidaṃ buddhakṣetraṃ kṣitigaganasthaiḥ satvaiḥ paripūrṇamava[lokya evamāha|

prahāya saṃśayān] sarvān tūṣṇīṃ bhūtvā tadantaram|
[śṛṇu hi vacanaṃ me'dya sarvaṃ tvaṃ susamāhitaḥ||]
durlabho loke saṃbuddho dharmasaṃghaḥ sudurlabhaḥ|
[durlabhā śraddhādhimuktirbodhicaryā sudurlabhā||
durlabhaṃ lokanāthāsyād dharmasya śravaṇaṃ tathā|]
durlabhaḥ[sa]mayo hyekaḥ kṣāntiryatra niṣevyate||
[loke hi durlabhaṃ pāpasaṅkalpasya prahāṇakam||
duralabhaṃ cittadamanaṃ durlabhā śūnyabhāvanā|
durlabhā bo]dhicaryā vai yathā cīrṇā mayā purā||
deśayiṣyāmi yuṣmākaṃ puṣpamātra[midaṃ tataḥ|
yuṣmākaṃ bhāṣayiṣyāmi yena bo]dhiḥ samṛdhyate| |
kumalāṃstrīn prahāyeha śāstuḥ śṛṇuta bhāṣitam|
[oghānāṃ pāravādī tvaṃ tṛṣṇājālaṃ parityaja ||
trivimokṣe ca saṃsthāya trisaṃvarasthito bhava|]
[trai]dhātukāśca ye kleśāstānaśeṣān vidhunīhi||
triratnavaṃśapūjārthaṃ yūyaṃ..... ..... .....|
..... ..... ..... prahāsyati viśeṣataḥ||
traidhātukavinirmuktāṃ kṣāntiṃ lapsyati śāmikīm|
caturdiśi..... ..... ..... .....||
cakṣūrūpaprasaṅgena kāyavāk cetanāvṛtaiḥ|
caturdhyānavihīnaiśca..... ..... .....||
..... ..... .....viparyāsacatuṣṭayāt|
mocayanti ca te sattvāṃścaturoghebhya īśvaraḥ||
..... ..... ..... .....
..... ..... ..... [bodhisattva] viśāradaḥ||
samprajñānena chindanti sattvānāṃ bhavabandhanam|
pañcaskandhapari[jñāna]..... ..... .....
..... ..... .....deśayet kṣipraṃ buddhānāṃ yūyamagrataḥ|
prahāya pāpaṃ niḥśeṣaṃ pāraṃ yāsyaku[tobhayam]||
..... ..... ..... vaśena hi|
pāpamitraprahīṇāstu pāpadṛṣṭivivarjitāḥ||
smṛtvā saṃsāra [duḥkhaṃ]..... ..... .....|
.......[niḥsvabhā]vo'sti na dravyaṃ nāpi lakṣaṇam||
ṣaḍindriyaṃ yathā śūnyaṃ kārako'tra na vidyate|
ṣaṭ sparśāyatanānyevaṃ śūnyānyapi vijānatha||
bhāvametaṃ nirīkṣadhvaṃ ya..... [nirīha]kāḥ|
yairjñātā nirjarāste vai eṣa mārgo hyanuttaraḥ||
..... ..... ..... .....
..... ..... ..... .....
trayodaśākāra ..... ..... .....|
..... ..... ..... .....||

[tasmin samaye bhaga]vataḥ apratihatena puṇyabalavaiśāradyavegakuśalamūlaniṣyanda.....| aprameyāsaṃkhyeyākṣobhyagaṅgānadīvālukopamā aśūnyāḥ śūnyāsu pañca kaṣāyeṣu.....aprameyāsaṃkhyeyāni sattvakoṭīnayutaśatasahasrāṇi atīva nirā[miṣa]..... [vi]citrāṃ samādhikṣāntidhāraṇīṃ pratilebhire| iha buddhakṣetrasaṃnipatitaḥ ..... pratilābho'bhūt| tribhiryānairaprameyāsaṃkhyeyāḥ sattvā niryāṇamavāptāḥ.....| [atha bodhisattvo mahāsattvaḥ jyotīrasa ṛṣīḥ saṃhṛṣṭaḥ padmāsa]naṃ puṣpasaṃcchannamabhinirmīya tasya padmasyāropaṇārthaṃ yena bhagavān [tena prāñjaliṃ kṛtvedamavocat|

sarvalokaṃ] samīkṣya dharmasetuṃ sṛjasva sacarācaraloke|
kṣetraṃ samīkṣya pūrṇaṃ kṛta ..... .....||

[kle]śahatānāṃ prajñopāyau pratidarśayāpratimapadme|
abhiruhya nātha pra[varṣa dharmavṛṣṭim].......

..... ..... ..... .....
..... ..... ..... .....

lakṣaṇaparivarto nāma pañcamaḥ||5||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project