Digital Sanskrit Buddhist Canon

Caturthaḥ parivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version चतुर्थः परिवर्तः
caturthaḥ parivartaḥ

yāvat pūrvoktam| te catvāro mahāśrāvakastadrājagṛhaṃ mahānagaraṃ piṇḍāya praviśantastairmārakumārakairanācāreṇādhyatiṣṭhan nartasva śramaṇa gāyasva śramaṇeti| taiśca mahāśrāvakairvīthimadhye pradhāvadbhirnirvāṇamārgapadapratisaṃyuktena gītasvareṇa yadā cemā gāthā bhāṣitā tadā mahāpṛthivī pracakampe| tatkṣaṇaṃ bahūni devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśatasahasrāṇi bhagavacchāsanābhiprasannāni sāśrumukhānyevamāhuḥ|

tiṣṭhatvaśoko varadharmasārathi-
reṣā hyavasthā jinavaraśāsanasya|
tacchrāvakāṇāṃ janatāmadya dṛṣṭvā
vijṛmbhitaṃ kena manaḥ prasādayet||1||

atha tāni bahūni devanāgayakṣarākṣakoṭīnayutaśatasahasrāṇi sāśrumukhāni yena bhagavāstena upajagmuḥ| upetya bhagavataḥ purataḥ sthitvā evamāhuḥ|

avasthāṃ śāsanasyāsya bhagavan prekṣya sāṃpratam|
mo[pekṣāṃ]kuru sarvajña śāsanācāraguptaye||2||

bhagavānāha|
eṣa gatvā svayaṃ tatra māraṃ jitvā savāhanam|
karomi janatāṃ sarvāṃ nirvāṇapuragāminīm||3||

atha te sarva evaikakaṇṭhenaivamāhuḥ| mā bhagavan gaccha| nanūktaṃ bhagavatā acintyo buddhānāṃ bhagavatāṃ buddhaviṣayo'cintyo māraviṣayaḥ acintyo nāgaviṣayaḥ acintyaḥ karmaṇāṃ karmaviṣaya iti sarvaviṣayāṇāṃ buddhaviṣaya eva viśiṣṭataraḥ| śakto bhagavānihaivāsane niṣaṇṇo mārakoṭīnayutāni parājetuṃ dharmaskandhakoṭīnayutāni prakāśayituṃ kleśasāgaramucchoṣayituṃ dṛṣṭijālaṃ samuddharttuṃ sattvakoṭīnayutāni jñānasāgare'vatārayitum| nādya bhagavato gamanakālo yuktaḥ| bhagavānāha| yāvantaḥ sattvadhātau sattvāste sarve mārā bhaveyuḥ yāvanti ca pṛthivīparamāṇurajāṃsi tāvantyekaikasya mārabalādhiṣṭhānāni bhaveyuḥ| te sarve mama vadhāya parākrameyuḥ| romakūpamapi me na śaktā vighātayitum| śaktaśca ahamihaiva niṣaṇṇo mārakoṭīnayutāni parājetuṃ sthāpyainaṃ saparivāraṃ māram| gamiṣyāmi punarahaṃ yanmama pūjākarmaṇe [e]bhirmāraiḥ sarvarājagṛhaṃ mahānagaraṃ mārabalardhi[vi]kurvaṇādhiṣṭhānavyūhairalaṃkṛtaṃ tadanukampāyai parimokṣāya yatte mārāḥ paramaprītiprasādajātāḥ kuśalamūlabījamavaropayiṣyanti anuttarāyāṃ samyaksaṃbodhau|

yadā ca bhagavān āsanādutthātukāmaḥ atha tāvadeva prabhāvaśobhanā nāma veṇuvana-paripālikā devatā sā bhagavataḥ purato'śrumukhī sthitvaivamāha|

naivādya kālo bhagavan praveṣṭuṃ
puraṃ samantādiha māra-pūrṇam|
ekaika evaṃ paramapracaṇḍaḥ
koṭīvṛtastiṣṭhati vādisiṃhaḥ||4||

dveṣapradīptā niśitāstradhāriṇo
vadhāya te'dyākulacetasaḥ sthitāḥ|
mā sarvathādya praviśasva nātha
mā saṃkṣayaṃ yāsyasi lokabandho||5||

yadā ca bhagavānāsanādabhyutthitastadā dyutimatirnāma vihāradevatā sā bhagavataḥ pādau śirasābhivandyaivamāha|

pāpīmatāṃ sahasrāṇi pañca tiṣṭhanti sāyudhāḥ|
tvāṃ pratīkṣanti nistriṃśā vraja mādya mahāmune||6||

yadā bhagavān vihārād viniścakrame tadā siddhamatirnāmauṣadhi] devatā sā bhagavatāḥ pādau śirasābhivandyaivamāha|

hā kaṣṭaṃ naśyate mārgo dharmanetrī pralujyate|
dharmanauryāti saṃbhedaṃ lokadīpe kṣayaṃ gate||7||

dharmarasa udāro hīyate sarvaloke
jagadidamatipūrṇaṃ kleśadhūrtaiḥ pracaṇḍaiḥ|
nanu mama bhuvi śaktiḥ kācidasti pralopaṃ
sugatamunivarāṇāṃ saṃpradhartuṃ kathaṃcit||8||

atibahava ihāsmin tvadvināśāya raudrā
niśitaparuṣakhaḍgāḥ saṃsthitāḥ pāpadharmāḥ|
kuru sugata mamājñāṃ lokasaṃrakṣaṇārthaṃ
praviśa daśabalādya mā puraṃ siddhyātra||9||

atha bhagavān vihārāṅganādabhipratasthe| dyutindharā ca nāma tatra vṛkṣadevatā sā karuṇakaruṇaṃ rudantī bhagavataḥ pādau śirasābhivandyaivamāha|

sarvaṃ nātha bhaviṣyati tribhuvanaṃ naṣṭekṣaṇaṃ sāmprataṃ
nāśaṃ pūrṇamanorathe tvayi gate sarvārthasiddhe munau|
etasmin gagane bhujaṅgarasanāstīkṣṇāsibāṇāyudhā-
stvannāśāya caranti vanhivadanā mā gaccha tatrādhunā||10||

yadā ca bhagavān dvārakoṣṭhake avatatāra atha jyotivaraṇā nāma dvārakoṣṭhakadevatā sā uccaiḥsvareṇa rudantī bhagavataḥ pādau śirasābhivandyaivamāha|

ete brāhmaṇasaṃjñināṃ puravare viṃśatsahasrāṇyatho
diptāsyakṣurasāyakapraharaṇāḥ prekṣanti te nirdayāḥ|
anyonyāmatiraudranirdayavatāṃ viṃśatsahasrāṇyat-
stiṣṭhantyeha vināśanāya tava he mā gaccha śuddhānana||11||

atha bhagavān dvāraśālāṃ praviveśa| tatra ca tamālasārā nāma rājagṛhanagaraparipālikā devatā| sā ca tasyoccasvareṇa rudantī bhagavataḥ sakāśaṃ tvarayopajagāma| upetya pādau śirasābhivandya evamāha|

mārgo'yaṃ bhagavan punaḥ parivṛtaḥ siṃhoṣṭramattadvipai-
rbhikṣūṇāṃ ca viheṭhanāya bahudhā mārairvighātaḥ kṛtaḥ|
udyuktāstava cānyatīrthacaraṇāḥ śāsturvadhārthaṃ bhuvi
tva meghasvana devanāgakṛpayā mā gaccha dīptaprabha||12||

dṛṣṭvā narāmarabhujaṅgamakinnarendrā-
stvacchāśanasya vilayaṃ vihitaṃ sametya|
bhītā dravanti bhagavan jitamāra mārān
māyāvṛtānativikūlamukhāṃśca bhūyaḥ||13||

saddharmasya vilopanāṃ ca mahatīṃ lokasya copaplavaṃ
nakṣatradyutināśitaṃ ca gaganaṃ candrārkayorvibhramam|
saṃpaśyan vata sajjano'dya virasaḥ proccaiḥ śirastāḍito
hā kaṣṭaṃ kathayatyatīva svagatabhraṃśaṃ samāśaṅkayan||14||

naśyate dṛṣṭasūryo'yaṃ dharmolkā yāti saṃkṣayam|
mṛgdāti mṛtyu saṃbuddhaṃ dharmatoyaṃ viśuṣyate||15||

saddharmacāriṇāṃ loke vināśe pratyupasthite|
prādurbhāvo'satāmeva mārāṇāṃ bhavati hyataḥ||16||

atha sā devatā bhagavataḥ pratinivartanamadṛṣṭvā sāśrumukhībhūya evamāha|

lokaṃ nirīkṣasva muneḥ samagraṃ na gaccha vādipravarādya saṃkṣayam|
ma matpure nāśamupāgate tvayi trilokanindyā satataṃ bhaveyam||17||

śṛṇu me vaco nāyaka sattvasāra mā matpure gaccha vināśamadya|
sattvānukampārthamiha pratīkṣya sattvāṃśca janmartibhayadvimokṣaya||18||

smara pratijñāṃ hi purā tathāgatā prāpyottamaṃ tārayitā bhaveyam|
sattvānanekān bahuduḥkhataptān āśvāsaya prāṇabhṛtāṃ variṣṭha||19||

tiṣṭhāgramūrte bahukalpakoṭyaḥ kāmeṣu sakto vata bālavargaḥ|
tacchāntaye deśaya dharmamārgaṃ svabhāvaśūnyāyatanendriyārtham||20||

tato bhagavān dvāraśālāyāmavatatāra| atha tāvadeva dṛḍhā nāma pṛthivī devatā daśabhirmahaujaskamahaujaskābhirdevatāsahasraiḥ sārdham aśrumukhī prakīrṇakeśī bhagavataḥ purataḥ prāñjaliḥ sthitvaivamāha|

smara pradhānaṃ rudhiraprapūrṇā yatte pradattāścaturāḥ samudrāḥ|
śirāṃsi cāsthīni ca cakravāḍavaṃ netrāṇi gaṅgāsikatāsamāni||21||

ratnāni caivaṃ vividhāni pūrvaṃ putrāśca dārāśca dviradāstathāśvāḥ|
āvāsavastraśayanānnapānaṃ bhaiṣajyamiṣṭaṃ ca tathāturāṇām||22||

kṛtā ca pūjā pravarā svayambhuvāṃ śīlaṃ tvayā rakṣitamapramādinā|
kṣāntiśrutaṃ sevitameva nityaṃ mātṛjñatā caiva pitṛjñatā ca||23||

jīrṇānyanantāni ca duṣkarāṇi
sattvā hyanekavyasanāt pramocitāḥ|
yatpūrvamādau praṇidhiḥ kṛttaste
buddho bhaveyaṃ paramārthadeśakaḥ||24||

uttārayeyaṃ janatāṃ mahaughāt
lokāya dharmaṃ vata deśayeyam|
tṛṣṇādhimūlāni mahābhayāni
duḥkhānyaśeṣāṇi ca śoṣayeyam||25||

abhaye pure sattvagaṇaṃ praveśaye
niveśya tān vai varabodhimārge|
vimocayeyaṃ bahuduḥkhapīḍitān
tāṃ sattvadhātuṃ paripūrṇa kuryām||26||

mārgandhurāṇāmiha pāpacāriṇāṃ
kṣamasva nātha śrutaśīlanāśinām|
nistārayaitāṃ samayapratijñāṃ
vadasva dharmaṃ bahu kalpakoṭyaḥ||27||

oghāt samuttāraya nātha lokaṃ
saṃsnāpayāṣṭāṅgajalena cainam|
nehāsti sattvāḥ sadṛśāstriloke
tvayā hi nātha pravaro na kaścit||28||

muktaḥ svayaṃ lokamimaṃ ca mocaya
uttāraya [tvaṃ] tribhavārṇavājjagat|
tvamekabandho jagadekabāndhava-
stiṣṭhasva nityaṃ vibhajasva dharmam||29||

atha bhagavān dvāraśālāyāmavatatāra| tatkṣaṇādeva ca bahūni devanāgayakṣarākṣasakoṭīnayutaśatasahasrāṇi gagane vicaramāṇāni sāśrumukhānyevamāhuḥ|

asmābhirādau sugatā hi dṛṣṭā
praśāntakāle suvinītaśiṣyāḥ|
dharmopadeśaṃ vipulaṃ ca kurvatāṃ
teṣāṃ vighāto na sa īdṛśo'bhūt||30||

eṣo hi śāstātinihīnakāle
prāptaḥ svayambhūtvamudārabuddhiḥ|
kleśādi dharmaṃ samuvāca loke
paripācanārthaṃ jagatāṃ munīndraḥ||31||

asmin punastiṣṭha hi vādisiṃha
pāpīmatāṃ naikasahasrakoṭyaḥ|
kurvanti dharmasya vināśamevaṃ
mā buddhavīrādya pure viśvasva||32||

athāparā devatā evamāha|
cakraṃ jinairvartitamekadeśe
taiḥ pūrvakairlokahitaprayuktaiḥ|
ayaṃ punargacchatu yatra tatra
mā khalvavasthāṃ samavāpsyate'dya||33||

athāparāpi devatā evamāha|
kāruṇyahetoriha sārthavāha
cacāra sattvārthamatīva kurvan
sa kevalaṃ tvadya pure'tra mā vai
nāśaṃ prayāyāditi me vitarkaḥ||34||

tena khalu punaḥ samayena tāni bahūni devanāgayakṣarākṣasāsuragaruḍakinnaramahoragakoṭīnayutaśatasahasrāṇi sāśrudinavadanāni gaganatalapathādavatirya bhagavataḥ purataḥ sthitvā anekaprakārān ātmano viprakārāṃścakruḥ| kecit keśān vilumpanti sma| kecidābharaṇāni mumucuḥ| kecicchatradhvajapatākāḥ prapātayāmāsuḥ| kecit svaśarīreṇa bhūmau nipetuḥ| kecid bhagavataścaraṇau jagṛhuḥ| kecidatikaṣṭaṃ ruruduḥ| kecidurasi pāṇibhiḥ parājaghnuḥ| kecid bhagavataḥ padamūle sthitva madguvat parāvartante sma| kecid bhagavataḥ purataḥ prāñjalayo bhūtvā stutinamaskārān cakruḥ| kecid bhagavantaṃ puṣpadhūgandhamālyavilepanavastrābharaṇasuvarṇasūtramuktāhārapuṣpairavakiranti sma|

athāparā bavhayo devakoṭyaḥ uccairekakaṇṭhenaivamāhuḥ|
tvayā pracīrṇāni hi duṣkarāṇi
atīva lokārthamito bahūni|
kṣīṇe tvamutpanna ihādya kāle
upekṣakastiṣṭha ca mā tyajasva||35||

alpaṃ kṛtaṃ te'nagha buddhakāryaṃ
sākṣīkṛtāścālpatarāstriadevāḥ|
tvaṃ tiṣṭha dharmān suciraṃ prakāśayan
uttārayāsmāt tribhavārṇavāj jagat||36||

sattvā hyaneke śubhakarmacāriṇaḥ
paripakvabījā amṛtasya bhājanāḥ|
karuṇāṃ janasya pratidarśayātha
oghebhya uttāraya lokanātha||37||

ye'trā ṭavīmadhyagatā bhramanti
saṃsārakāntāravinaṣṭamārgāḥ|
teṣāṃ svamārgaṃ pratidarśayasva
pramokṣayāryottamadharmavāgbhiḥ||38||

etattavāścaryataraṃ kṛpādbhutaṃ
pravartitaṃ yadvaradharmacakram|
ciraṃ hi tiṣṭha tvamudārabuddhe
mā khalvanāthā janatā bhavet||39||

athāparāpi devatā evamāha|
nāśaṃ prayāsyatyatha yadvināyako
lokastathāndho nikhilo bhaviṣyati|
aṣṭāṅgamārgastrivimokṣahetoḥ
sarveṇa sarvaṃ na bhaviṣyatīha||40||

asmābhirasmiñchubhabījamuptaṃ
vaḥ kāyacetoddharamapramattaiḥ|
tato vayaṃ sarvasukhaiḥ samanvitāḥ
puṇyākarasyāsya hi mā bhavet kṣayaḥ||41||

tena ca samayena bahūni śuddhāvāsadevakoṭīnayutaśatasahasrāṇi tatraiva sannipatitānyabhūvan| tānyapyevamāhuḥ|

mā bhaiṣṭaṃ yūyaṃ na muneravasthā
bhaviṣyati kācidudārabuddheḥ|
pratyakṣapūrvā vayamasya sādho-
rūpāgatā yadbhuvi mārakoṭyaḥ||42||

ṣaṭtriṃśadyojanāni plutarabhasaparā yat samantād vitatya
prāsāsisphītakhaḍgapracurakhararavā bhīṣaṇī mārasenā|
saṃprāptā bodhimaṇḍe vilayamupagatā tatkṣaṇādeva bhītā
prāptārthasyādya kiṃ tatprasṛtayaśaso vighnameva prakuryāt||43||

athāparā devatā prarudantī evamāha|
mārasyaikasya sā senā prāgāsinna mahābalā|
mārakoṭīsahasrāṇāmiyaṃ senā mahābalā||44||

niḥsaṃśayamiha prāpto nāśaṃ lokavināyakaḥ|
yadvināśadayaṃ loko nirāloko bhramiṣyati||45||

atha khalu te śakrabrahmalokapālā bhagavataḥ [pādau parivajyaiva]māhuḥ|

tiṣṭheha sādhu kuru mandadhīnāmasmadvacaḥ kāruṇikapradhāna|
bahudevakoṭyo mahāśoka taptāstāḥ sāṃprataṃ dharmarasena siñca||46||

atha khalu bhagavāṃstāṃ sarvāvatīṃ parṣadaṃ maitryā viśālabhyāṃ nayanābhyām avalokya brāhmeṇa svareṇa tāṃ samāśvāsayannevamāha|

mā bhaiṣṭa yūyaṃ bhavatādya nirbhayāḥ
sarve'pi mārāḥ sagaṇāḥ savāhanāḥ|
śaktā na me bhīṣayituṃ samagrāḥ
romāpyathaikaṃ kimu sarvadeham||47||

āśvāsayāmyadya tu sarvalokaṃ
dharmaṃ sadāhaṃ bhuvi deśayiṣye|
mārgacyutānāmahameva samyag
mārgopadeśaṃ viśadaṃ kariṣye||48||

kṛtāni pūrvaṃ bahu duṣkarāṇi
mayānnapānaṃ vipulaṃ pradattam|
āvāsabhaiṣajyamanalpakaṃ ca
kartuṃ vighātaṃ mama ko'dya śakyate||49||

tyaktā maya hyaśvarathā gajāśca
vibhūṣaṇānyābharaṇāni caiva|
dāsāśca dāsyo nigamāśca rāṣṭrāḥ
kartuṃ vighātaṃ mama kaḥ samarthaḥ||50||

bhāryā sutā duhitṛ kalatravarga-
maiśvaryamiṣṭaṃ bhuvi rājavaṃśaḥ|
datto mayā sattvahitāya kasmā-
ccharīranāśo'dya bhaviṣyati me||51||

śiraśca netre ubhe karṇanāse
hastau ca pādau tanu carma lohitam|
svajīvitaṃ tyaktamapīha dehināṃ
kartuṃ vihiṃsāṃ mama kaḥ samarthaḥ||52||

bavhayo mayātīva hi buddhakoṭyaḥ
saṃpūjitā bhaktimatā sahastam|
śīlaśrutikṣāntiratena nityaṃ
kartuṃ vilopaṃ mamaḥ samarthaḥ||53||

pūrvaṃ mayā vai bahu duṣkarāṇi
kṛtāni me'tīva samāhitena|
saṃchinnagātreṇa na roṣitaṃ manaḥ
kartuṃ vihiṃsāṃ mama ko'dya śaktaḥ||54||

kleśā jitā me nitayo'smi buddhaḥ
sarveṣu sattveṣu ca maitracittaḥ|
īrṣyā ca me nāsti khilaṃ na roṣo
na me samarthaḥ purato'dya kaścit ||55||

jitaṃ mayā mārabalaṃ samagraṃ
parājitā me bahu mārakoṭyaḥ|
yuṣmadvimokṣa niyataṃ kariṣye
mā bhaiṣṭa kasmānna puraṃ pravekṣepa||56||

ye keci diśāsu daśaśvapīha
buddhā hi tiṣṭhanti tu sattvahetoḥ|
tān sarvabuddhānihaikikariṣye
mahardhikāṃścāpyatha bodhisattvān||57||

kṣetraṃ prapūrṇaṃ sakalaṃ kariṣye
jñānena puṇyena ca vāsayiṣye|
taireva buddhaiḥ saha netṛsaṃsthitaḥ
kariṣye buddhānumataṃ ca kāryam||58||

tena khalu punaḥ samayenāprameyāsaṃkhyeyāni devanāgayakṣarākṣasāsura-garuḍa-kinnara-mahoraga-manuṣyāmanuṣya-koṭīnayuta-śatasahasrāṇi bhagavate sādhukāraṃ pradaduḥ| evaṃ cāhuḥ| nama āścaryādbhutāsaṃkhyeyavīryasamanvāgatāya| namo namo mahāścaryasamanvāgatāya buddhāya bhagavate| āśvāsito bhagavatā sadevako lokaḥ parājito bhagavatā mārapakṣaḥ vidhūtaṃ sattvānāṃ sandhikleśakāluṣyam| prahāṇaḥ sattvānāṃ mānaparvataḥ| chinno janmavṛkṣaḥ| vicūrṇito mṛtyusūryaḥ| vidhūto'vidyāndhakāraḥ| prasāditā anyatīrthyāḥ| saṃśoṣitāścatvāra oghāḥ| prajvālitā[ni] dharmolkāni| darśito bodhimārgaḥ| niyojitaḥ kṣāntisauratye| krīḍāpito dhyānasaukhye| avabodhitāni cattvāryāryasatyāni| samuttārito bhagavatā mahākāruṇikena śāstrā janmasamudrāt sadevako lokaḥ| praveśitāḥ sattvā abhayapuram|

atha te devamanuṣyā nānāpuṣpadhūpagandhamālyālaṃkāravibhūṣaṇairbhagavantamabhyarcayitvā bhagavato'rthāya te mārgaṃ śobhayāmāsuḥ| divyavastrapuṣpaduṣyaiśca bhagavantaṃ saṃcchādayanti sma| divyaiśca māndārava-māhāmāndārava-pārūṣaka-mahāpārūṣaka-mañjūṣaka-roca-mahārocotpalakumudapuṇḍarīkaiḥ saṃcchādayāmāsuḥ| yatra bhagavān tau caraṇau niścikṣepa tasmiṃśca mārge ubhayoḥ pārśvayoḥ divyān saptaratnamayān vṛkṣān abhinirmīya divyavastraduṣyahastakarṇaśīrṣābharaṇairalaṃcakruḥ| teṣu ca vṛkṣāntareṣu divyāṃ puṣkariṇīṃ māpayanti sma| śītasvādūdakaviprasannā anāvilā aṣṭāṅgopetavāriparipūrṇā samantāt saptaratnālaṃkārālaṃkṛtā| antarikṣe ca saptaratnamayāni cchatrāṇi dadhire| dhvajapatākāsuvarṇasūtramuktāhārāṃśca suvarṇacūrṇavarṣāśca vavarṣuḥ| rūpyavaiḍūryacūrṇāgarutagara-candana-kālānusāri-tamālapatravarṣāṇi samutsasarjuḥ| gośīrṣoragasāracandanacūrṇaṃ sa tasmin mārge vavarṣuḥ| suvarṇasūtramuktāhāramaṇimuktābhiśca sarvaṃ gaganatalaṃ nānādivyālaṃkārairalañcakruḥ| tatastasya nagarasya ca bahirdhā devamanuṣyā bhagavataḥ pūjākarmaṇe mārgaśobhāṃ cakrire| antarnagara ca mārā mārapārṣadaśca śobhāvyūhairvyūhamāyāsurbhagavataḥ pūjākarmaṇe|

atha khalu bhagavān tasmin samaye śūraṃgamaṃ nāma samādhiṃ samāpede| tena ca samādhinā yathā samāpanna eva mārgaṃ jagāma| tena khalu punaḥ samayena nānāvidhaiḥ kāyarūpaliṅgeryāpathairbhagavāṃstaṃ mārgamabhipratasthe| tatra ye sattvā brahmabhaktikā brahmavainayikāste brahmarūpeṇa bhagavantaṃ mārgaṃ vrajantamadrākṣuḥ| yāvad ye śakravainayikā ye nārāyaṇavainayikā ye maheśvaravainayikā ye cāturmahārājavainayikā ye cakravartivainayikā ye koṭṭarājavainayikā ye maharṣivainayikā ye śramaṇavainayikā ye māravainayikā ye strīvainayikā ye siṃhavainayikā ye gajavainayikā ye nāgavainayikā ye asuravainayikā ye śaśabhaktikāḥ śaśavainayikāḥ śaśarūpaliṅgeryāpathena bhagavantaṃ mārgaṃ vrajantamadrākṣuḥ| ye sattvā buddhavainayikāste buddharūpaliṅgeryāpathenaiva bhagavantaṃ mārgaṃ vrajantamadrākṣuḥ| sarve ca te sattvāḥ prāñjalayo bhūtvā samabhiṣṭuvantaḥ namaskurvantaḥ pṛṣṭhataḥ pṛṣṭhata samanubaddhā jagmuḥ|

tena khalu punaḥ samayena yo'sāvanuhimavannivāsī jyotīraso nāma ṛṣirmāreṇa pāpīmatā udyojitaḥ sa pañcaśataparivāro rājagṛhasya mahānagaradvārasamīpe [pratīkṣya bhagavato rūpaliṅgeryāpathamapaśyat tathā mārge cāsaṃkhyeyā vṛkṣadevatāḥ pūjākarmaṇe udyuktāḥ| dṛṣṭvedaṃ tasyaitadabhavat| satyavādī maharṣirayaṃ mahānubhāvaḥ pūjārhaḥ]| ..... ..... ..... ..... ..... ..... .....

atha jyotīrasa ṛṣīḥ saparivāro buddharūpaliṅgeryāpathā[nvi]taṃ bhagavantaṃ [dṛṣṭvā pūrvakuśalamūla-sammukhībhūtaḥ].....| sa ratnaketuṃ nāma bodhisattvasamādhiṃ pratilebhe| yaḥ samādhiḥ bhavatyasaṃhāryaḥ sarvasamāpattibhiḥ|

atha jyotīraso maharṣirbhagavataḥ [purataḥ prāñjalibhūtaḥ puṣpaṃ dattvā stutvā ca] abravit|
anantavarṇalokanāthaḥ satyavādī susthitaḥ
bhāsitaste sarva [loka jñānanetrajyotiṣā]|
[sadā sattvahitāya te vīrya maitryabhyudgatā
namaste']dya sattvasārakṣīṇāsaṃganāyaka||
svarṇavarṇakāñcanābha śītalā[ste aṃśavaḥ
sarvasattva bodhilābha hetuguṇa-yojaka]|
[dharmacakravartanena dhvasta] kleśaparvata
paścimā te caryaniṣṭhā bodhijñānakāraṇam||
mahābhi[ṣak sattvasāra lakṣaṇairalaṅkṛtaḥ
deśanāya buddha bhūtvā nāyakādya yācitaḥ]|
chindhi me tvaṃ dṛṣṭijālaṃ tīrṇo jagat tāraye
kiyaccireṇa buddho bheṣye [deśaya narottama]||
[sattva-duḥkha-ogha-bhava-sāgarāddhi tāraya
nirvāṇa kṣeme ca] mārge sthāpaya nirāsrave|
daśadiśāsu ye'pi buddha sāgaropamāguṇaiḥ
[tebhya ahu adhyeṣami bodhicittaparāyaṇe]||
[sarva sattva duḥkhaspṛṣṭa raudra śubha] karkaśai-
stryadhvikañca puṇyamadya kāyavāṅmānasaṃ me|
bhavecca tena [sattva śītībhūtacittakaḥ
nitya-kṣema-buddhakṣetre prāpnuyācca nirvāṇam]||
yāntu sarva sattvavyādhi kleśatoya śuṣyatu
labhantu jñānamindriyāṇi sāravanti [svabhāvataḥ]|
[ye ca sattva badhabandhaduḥkhena upadrutāḥ
te'pi kṣipraṃ santu muktā me ca] puṇyatejasā||
ekaka sattvo sarve sāgaraguṇān labhe
prajñaiva puṇyā[prameya sukhaiḥ sarva tarpaye]|
[samyag dṛṣṭimāpnuvantu dhūtapāpāste drutaṃ]
jātismarāḥ sarve santu sattva dharmacāriṇaḥ||
pāraṃ bhavārṇavasya te tarantu dharmasiddhaye|
[sarvadharmapāraṃgamaṃ buddhañcāpi prasādaye]||
[tiṣṭha] kalpānaprameya dharmavṛṣṭi varṣayan|
snāpayantu sarvasattva dharmameghavāriṇā||
kāyena [manasā vācā mayā yadatyayaṃ kṛtam]|
[pratideśye buddhasaṃghamadhyeṣye] sattvagauravāt||
nāhaṃ ca bhūyaḥ pāpadṛṣṭikarma samācare|
acintiyān sadā[dṛṣṭvā]pudgalān [purataḥ sthitān]||
[yatkiñcinme puṇyamasti tadbodhi nāmaye] punaḥ|
sarva caryāṃ sattvahetoḥ sarvaduḥkhaṃ samutsahe||
niyojaye sarvasattva bodhimārge [uttame]|
[prajñābhūta sāgaraṃ ca kalpakṣetraṃ vicaraye]||
prāpaṇīyo yato bodhisparśo bhavedviśuddha hi|
sarvasattvakṣāntibhūmau sthito [nūnaṃ bhavecca saḥ]||
prāpnuyāmabhijñā pañca vādisiṃha[sya antike]|
[dṛṣṭvānāsaṅga nāyaka śāstraṃ sarvatra deśaya]|
sa ce bhaviṣye buddho loke sarveṣāṃ dharmasārathiḥ|
nikṣipīya muktapuṣpacchatrāmbare sthiteyu ye||
[te bhavantu devanāgayakṣādīnāṃ vaśānugāḥ|
tvatpādavandane]śireṇa kampatāṃ ca vasundharāḥ||

atha khalu jyotīrasa ṛṣistāni puṣpāṇi yena bhagavāṃstenopari pra[kṣaptāni| tāni ca] ekacchatrastasthau| yaṃ dṛṣṭvā jyotīrasaḥ ṛṣirbhūyasyā mātrayā nirāmiṣeṇa prīti-saumanasyena udvelyamāno bhagavataḥ pādayoḥ nipapāta| samanantaranipatitaśca jyotīrasa ṛṣīrbhagavataścaraṇayoḥ| atha tāvadeva [trisāhasramahāsāhasraloka]dhātuḥ ṣaḍvikāraṃ pracakampe| yāni ca tatrāprameyāsaṃkhyeyāni sattvakoṭīnayutaśatasahasrāṇi [nirudvegacittāni] prāptānyabhūvan| ye ca gajavainayikāḥ sattvāste gajarūpeṇa sugataṃ dṛṣṭvā saṃtṛptāḥ yena maharṣistenopari puṣpāṇi prakṣipya tāni ca ākāśe saṃsthitāni| taṃ ca pṛthivīkampaṃ dṛṣṭvā bhūyasyā mātrayā āścaryaprāptā bhagavataścaraṇayornipetuḥ| ye'pi buddhavainayikāḥ sattvāste sarve bhagavato buddhaveśaṃ dṛṣṭvā āścaryaprāptā abhūvan|

atha bhagavān śūraṅgamāt samādhervyudatiṣṭhat| tasmācca samādhervyuthitaṃ [dṛṣṭvā buddhavainayikāḥ sattvāḥ atīva] prītiprāmodyajātā bhagavantaṃ yathālabdhaiḥ puṣpadhūpagandhamālyavilepanavastrābharaṇālaṃkārairabhyavakiran ca imā gāthā abhāṣanta|

uttiṣṭha śighraṃ śṛṇu vyākariṣye
maharṣe bodhāyeti nāyako'bravīt|
[mahānubhāvena] dharā cakampe
kusumā[ni ca cchatrabhūtāni nabha]si||
[tvaṃ no'si buddho] dvipadapradhāno
vibho [tathā] lokahitāya śāstā|
anantapuṇyo gaganapramāṇa-
strailokyasāro jagataḥ [pradīpaḥ]||

[atha jyotīraso bodhisattvo mahā]sattvo bhagavantametadavocat| kīdṛśaṃ bhagavan tadbuddhakṣetraṃ bhaviṣyati yattrāhaṃ dharmacakraṃ pravarttiṣye| bhagavānāha..... .....|

..... ..... ..... .....
..... ..... ..... .....

[ṛṣijyotīrasaprasādaparivarto nāma caturthaḥ ||4||]
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project