Digital Sanskrit Buddhist Canon

Catuḥṣaṣṭisaṃvarastotram

Technical Details
catuḥṣaṣṭisaṃvarastotram


śrīherukaṃ mahāvīraṃ viśuddhaṃ kuliśeśvaram|

namāmi sarvabhāvena ḍākinīgaṇabhūṣitam|| 1||


saṃvarāya namastubhyaṃ dvayākārāya namo namaḥ|

cakrasthitāya devāya cakrasaṃvara te namaḥ|| 2||



meṣavaktra namaste'stu śivaśaktisvarūpiṇe|

mahākrodhasvarūpāya meṣasaṃvara te namaḥ|| 3||



aśvānanāya devāya ratikarmaratāya ca|

bhuktimuktipradātre ca aśvasaṃvara te namaḥ|| 4||



vyāghrāsyāya namastubhyaṃ śaktiyuktāya vai namaḥ|

surāmāṃsarato nityaṃ vyāghrasaṃvara te namaḥ|| 5||



kūrmāsyāya namastubhyaṃ surate saṃratāya ca|

namo devādhidevāya kūrmasaṃvara te namaḥ|| 6||



namāmi matsyavaktrāya mānavānāṃ hitāya vai|

namo namaste deveśa matsyasaṃvara te namaḥ|| 7||



makarākāravaktrāya mahāśaktidharāya ca|

manovāñchāpradātre ca makarasaṃvara te namaḥ|| 8||



saṃvarāyoṣṭravaktrāya śaktikāliṅgaṇāya ca|

maithune tatparāyātha uṣṭrasaṃvara te namaḥ|| 9||



namāmi gajavaktrāya yonau liṅgapradāya ca|

namo bhagavate tubhyaṃ gajasaṃvara te namaḥ|| 10||



maṇḍūkānananāthāya trailokyeśāya te namaḥ|

namo devādhidevāya maṇḍūkasaṃvarāya ca|| 11||



namāmi cāvivaktrāya nityaṃ ratiratāya ca|

namaste devadeveśa ahisaṃvara te namaḥ|| 12||



śukānanāya devāya dvayākārākāraśobhine|

namo namaste bhīmāṅga śukasaṃvara te namaḥ|| 13||



saṃvarāya namaste'stu śaktiyuktāya vai namaḥ|

siṃhānanāya vai nityaṃ siṃhasaṃvara te namaḥ|| 14||



markaṭānanadevāya śakticumbanaratāya ca|

namaste'stu namaste'stu harisaṃvara te namaḥ|| 15||



śvānavaktra namaste'stu śakticumbanakāriṇe|

namaste bhagavan deva śvānasaṃvara te namaḥ|| 16||



varāhāsyavarevāna bhagakrīḍanakāraka|

namāmi śaktiyuktāya ghṛṣṭisaṃvara te namaḥ|| 17||



jambukāsyāya devāya śaktikāliṅgaṇāya ca|

sarvapāpaharāyaiva śivāsaṃvara te namaḥ|| 18||



namāmi gṛdhravaktrāya duḥkhanāśāya te namaḥ|

dvayākārasiddhidevāya gṛdhrasaṃvara te namaḥ|| 19||



kākānanāya śuddhayakṣa śṛṅgārarūpadhāriṇe|

namo bhagavate tubhyaṃ kākasaṃvara te namaḥ|| 20||



ulūkavaktriṇe tubhyaṃ mahāsaukhyapradāya ca|

yonimaithunakṛddevolūkasaṃvara te namaḥ|| 21||



tārkṣyānanāya devāya tāriṇe bhavasāgarāt|

namastubhyaṃ namastubhyaṃ namo garuḍasaṃvara|| 22||



govaktrāya namastubhyaṃ gohatyāpāpahāriṇe|

gotravṛddhipradātre ca dhenusaṃvara te namaḥ|| 23||



gardabhākāravaktrāya gatāgatakṣayāya te|

gaṇeśvarāya devāya kharasaṃvara te namaḥ|| 24||



mahiṣāsyāya devāya mahāpralayakāriṇe|

śaktiyuktāya devāya namao mahiṣasaṃvara|| 25||



viḍālāsya namastubhyaṃ mūtrakūṇḍaprakrīḍine|

śreṣṭhāya parameśāya namo mārjārasaṃvara|| 26||



namāmi śālvavaktrāya dvayaṅgamekeva śobhitam|

namāmi devadeveśa namaḥ śarabhasaṃvara|| 27||



siddhāya siddharūpāya guṇāya guṇavartine|

krauñcāsyāya namastubhyaṃ krauñcasaṃvara te namaḥ|| 28||



ulkānanāya śuddhāya uttamāya namo namaḥ|

ugrāya bhīmarūpāya ulkasaṃvara te namaḥ|| 29||



haṃsavaktra namaste'stu haṃsasvarasvarūpiṇe|

haṃsaḥso'haṃsvarūpāya haṃsasaṃvara te namaḥ|| 30||



mṛgavaktrāya devāya namāmi parameśvara|

ṛddhisiddhipradātre ca mṛgasaṃvara te namaḥ|| 31||



śaktiyukta namaste'stu cakravākānanāya ca|

namaste cakavākākhyasaṃvarāya namo namaḥ|| 32||



ajānanāya vīrāya avidyānāśine namaḥ|

apavargaphalāptyarthamajasaṃvara te namaḥ|| 33||



kukkuṭāsyāya devāya kulavṛddhikarāya ca|

namaste kauṭukeśāya tubhyaṃ kukkuṭasaṃvara|| 34||



kṛṣṇasārasavaktrāya namaste karmasambhava|

kālanāśāya devāya eṇasaṃvara te namaḥ|| 35||



mūṣānanāya pūrṇāya jñānadāya namo namaḥ|

sarvadaityavināśaya mūṣasaṃvara te namaḥ|| 36||



sālūkāsya namaste'stu mānādivaradāya ca|

siddhibuddhipradātre ca namaḥ sālūkasaṃvara|| 37||



namaḥ kapolavaktrāya prajñopāyātmarūpiṇe|

namaste'stu mahāvīra kapotasaṃvarāya ca|| 38||



namāmi grāhavaktrāya bhuktimuktipradāya ca|

namo'stu sarvabhūteśa grāhasaṃvara te namaḥ|| 39||



namaste cihlavaktrāya namaste maithune rata|

namaste bhagavan deva cihlasaṃvara te namaḥ|| 40||



caṭakāsyāya devāya namaste'stu jagadguro|

namaste'stu guṇādhīśa caṭakasaṃvara te namaḥ|| 41||



sārasāsya namastubhyaṃ namaste guṇasāgara|

namo bhagavate tubhyaṃ sārasasaṃvarāya ca|| 42||



khañjanāsyāya devāya mahādevāya te namaḥ|

nirvāṇapadadātre khañjarīṭasaṃvarāya ca || 43||



namaste kṣemakaryāsya bhuktimuktipradāya ca|

namo bhagavate deva kṣemakarisaṃvarāya te|| 44||



śaśakāsya namastubhyaṃ namaste bhuvaneśvara|

karmapradāya te nityaṃ namaḥ śaśakasaṃvara|| 45||



namo bhallūkavaktrāya ratikrīḍāparāya ca|

kāryasiddhipradātre ca namo bhallūkasaṃvara|| 46||



pikāsyāya namastubhyaṃ mantrasiddhikarāya ca|

trilokeśāya sarvāya pikasaṃvara te namaḥ|| 47||



namāmi vakavaktrāya śaktiyuktagaṇādhipa|

namāmi devadeveśa vakasaṃvara te namaḥ|| 48||



khaṅgivaktrāya devāya sarvadā śirasā namaḥ|

namo'stu parameśāya khaṅgisaṃvara te namaḥ|| 49||



karkaṭāsya namastubhyaṃ namaḥ saṃsārahetave|

pāpapuñjavināśāya namaḥ karkaṭasaṃvara|| 50||



namaḥ śallakivaktrāya sarvadoṣanivāriṇe|

saṃsārapāśanāśāya namaḥ śallakisaṃvara|| 51||



vṛścikāsya namastubhyaṃ balakalyāṇadāya ca|

namo namaste devāya namo vṛścikasaṃvara|| 52||



alivaktrāya devāya alimodāya te namaḥ|

alilokavināśāya alisaṃvara te namaḥ|| 53||



jāhakāsya namaste'stu janamohakṛtāya vai|

jayakalyāṇadātre ca namo jāhakasaṃvara|| 54||



camarīvaktra te nityaṃ cāturyaphaladāyine|

caturvargapradātre ca namaścamarisaṃvara|| 55||



sīmnivaktranamastubhyaṃ siddhitvaphaladāyine|

namo bhagavate nityaṃ sīmnisaṃvara te namaḥ|| 56||



namāmi godhavaktrāya namaste bhīmavikrama|

namaste divyanetrāya godhāsaṃvara te namaḥ|| 57||



cakorāsya namastubhyaṃ cāñcalyadoṣanāśaka|

namo bhagavate tubhyaṃ cakorasaṃvarāya ca|| 58||



godhikāsyāya satataṃ sṛṣṭisaṃhārakariṇe|

namaste paramānanda godhikāsaṃvarāya ca|| 59||



madhumākṣikavaktrāya namaste mānadāyaka|

sarvajñāya pareśāya namo mākṣikasaṃvara|| 60||



pataṅgavaktra te nityaṃ parameśa namaḥ sadā|

divyāya divaseśāya namaḥ pataṅgasaṃvara|| 61||



naravaktrāya devāya narakadhnāya te namaḥ|

nānārūpadadhānāya narasaṃvara te namaḥ|| 62||



sṛṣṭirūpa jagaddhāma sṛjate sarvabhūtakam|

namo namaste satataṃ sṛṣṭisaṃvara te namaḥ|| 63||



sthitirūpāya devāya guṇāya guṇavartine|

namaḥ sāravināśāya sthitisaṃvara te namaḥ|| 64||



sarvalokasya saṃhārakartre te parameśvara|

tasmādahaṃ namasyāmi namaḥ pralayasaṃvara|| 65||



jyotirvaktra paraṃ dhāma namaste jagadīśvara|

parātparataraṃ sūkṣma jyotiḥsaṃvara te namaḥ|| 66||



itīdaṃ saṃvarastotraṃ triṣu lokeṣu durlabham|

parātparataraṃ stotraṃ catuḥṣaṣṭipramāṇakam|| 67||



catuḥṣaṣṭipramāṇeṣu ādyamādyaṃ tu vaktritam|

bhūyo granthamayāccātra ādyamātraṃ pracoditam|| 68||



kanyārthī labhate kanyāṃ dhanārthī labhate dhanam|

vidyārthī labhate vidyāṃ mokṣārthī mokṣamāpnuyāt|| 69||



vaśīkaraṇamuccāṭaṃ māramohanastambhanam|

ākarṣaṇaṃ ca vidveṣaṃ dhātuvādaṃ rasāyanam|| 70||



guṭikāṃ pādukāsiddhiṃ khaṅgasiddhiṃ tathaiva ca|

khecarīsiddhi vaidyāṅgaṃ mantrasiddhiṃ ca vākpaṭuḥ|| 71||



parakāyapraveśaṃ ca dravyākarṣaṇameva ca|

labhate stotrarājena satyaṃ satyaṃ mayoditam|| 72||



durbhikṣaṃ cāpadi pāṭhaṃ kurute śubhamāpnuyāt|

ativṛṣṭāvanāvṛṣṭau mahāmārīsamudbhave|| 73||



rājyabhraṃśe jñānabhraṃśe strībhraṃśe ca dhanakṣaye|

kalahe ca vivāde ca paṭhate stotramuttamam|| 74||



bhikṣukebhyaḥ sahasrebhyaḥ tulyaṃ dānakṛtaṃ phalam|

bahunātra kimuktena brahmāṇḍadānajaṃ phalam|| 75||



śrīsaṃvarāgame mahātantre amitābhavairocanasaṃvāde

śrīcakrasaṃvarādicatuḥṣaṣṭisaṃvarastotraṃ samāptam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project