Digital Sanskrit Buddhist Canon

Daśabhūmīśvaro nāma mahāyānasūtraratnarājastotram

Technical Details
daśabhūmīśvaro nāma mahāyānasūtraratnarājastotram


śamadamaniratānāṃ śāntadāntāśayānāṃ

khagapathasadṛśānāmantarīkṣasamānām|

khilamalavidhutanāṃ mārgajñānasthitānāṃ

śṛṇuta varaviśeṣaṃ bodhisattvāṃśca śreṣṭhān|| 1||


kuśalasatasahasraṃ saṃcitaṃ kalpakoṭayā

subuddhaśatasahasraṃ pūjayitvā gṛhītam|

pratyekajinavarānvai pūjayitvā tvanantān

sakalajagahitāya jāyate bodhicittam|| 2||



uta tapatapitānāṃ kṣāntipāraṃgatānāṃ

hṛtaśritacaritānāṃ puṇyajñānodgatānām|

vipulagatimatīnāṃ puṇyajñānāśayānāṃ

daśabalasamatulyaṃ jāyate bodhicittam|| 3||



pramuditasumatīnāṃ dānadharme ratānāṃ

sakalajagahitārthaṃ nityamevodyatānām|

jinaguṇaniratānāṃ sattvarakṣāvratānāṃ

tribhuvanahitakartṛ jāyate bodhicittam|| 4||



akuśalaviratānāṃ śuddhamārge sthitānāṃ

vrataniyamaratānāṃ śāntasaumyendriyāṇām|

jinaśaraṇagatānāṃ bodhicaryāśayānāṃ

tribhuvanahitasādhyaṃ jāyate bodhicittam|| 5||



anugatakuśalānāṃ kṣāntisvārasyabhājāṃ

viditaguṇarasānāṃ tyaktamānotsavānām|

nihitaśubhamatīnāṃ dānasaumyāśayānāṃ

sakalahitavidhānaṃ jāyate bodhicittam|| 6||



pracalati śubhakārye dhīravīryāḥ sahāyā

nikhilajanahitārthaṃ prodyate mānasiṃhaḥ|

avirataguṇasādhyā nirjitakleśasaṃdhā

jhaṭiti manasi teṣāṃ jāyate bodhicittam|| 7||



susamavahitacittā dhvastamohāndhakārā

vigalitamadamānā tyaktasaṃkliṣṭamārgāḥ|

samasukhaniratā ye tyaktasaṃsārasaṃgā

jhaṭiti manasi teṣāṃ jāyate bodhicittam|| 8||



vimalakhasamacittā jñānavijñānavijñā

nihatanamucimārā vāntakleśābhimānāḥ|

jinapadaśaraṇasthā labdhatattvārthakāye

sapadi manasi teṣāṃ jāyate bodhicittam|| 9||



tribhuvanaśivasādhyopāyavijñānadhīrāḥ

karibalaparihāropāyavidṛddhimantaḥ|

sugataguṇasamīhā ye ca puṇyānurāgā

sapadi manasi teṣāṃ jāyate bodhicittam|| 10||



tribhuvanahitakāmā bodhisaṃbhārapūrtyai

praṇihitamanasā ye duṣkare'pi caranti|

avirataśubhakarma prodyatāṃ bodhisattvāḥ

sapadi manasi teṣāṃ jāyate bodhicittam|| 11||



daśabalaguṇakāmā bodhicaryānuraktā

vijitakaribalaughāstyaktamānānuṣaṅgāḥ|

anugataśubhamārgā labdhadharmārthakāmā

jhaṭiti manasi teṣāṃ jāyate bodhicittam|| 12||



iti gaṇitaguṇāṃśā bodhicaryāścarantu

jinapadapraṇidhānā satsamṛddhiṃ labhantu|

tribhuvanapariśuddhā bodhicittaṃ labhantu

triśaraṇapariśuddhā bodhisattvā bhavantu|| 13||



daśapāramitāḥ pūrya daśabhūmīśvaro bhavet|

bhūyo'pi kathyate hyetacchṛṇutaivaṃ samāsataḥ|| 14||



bodhicittaṃ yadāsādya saṃpradānaṃ karoti yaḥ|

tadā pramuditāṃ prāpto jambūdvīpeśvaro bhavet|| 15||



tatrasthaḥ pālayet sattvān yathecchapratipādanaiḥ|

svayaṃ dāne pratiṣṭhitvā parāṃścāpi niyojayet|| 16||



sarvān bodhau pratiṣṭhāpya saṃpūrṇadānapāragaḥ|

etatkarmānubhāvena saṃvaraṃ samupācaret|| 17||



sampacchīlaṃ samādhāya saṃvaraṃ kuśalī bhavet|

tataḥ sa vimalāṃ prāptaścāturdvīpeśvaro bhavet|| 18||



tatrasthaḥ pālayet sattvānakuśalaṃ nivārayet|

svayaṃ śīle pratiṣṭhitvā parāṃścāpi niyojayet|| 19||



sarvān bodhau pratiṣṭhāpya sampūrṇakuśalī bhavet|

etaddharmavipākena kṣāntivratamupāśrayet|| 20||



samyak kṣāntivrataṃ dhṛtvā kṣāntibhṛt kuśalī bhavet|

tataḥ prābhākarīṃ prāptastrayastriṃśādhipo bhavet|| 21||



tatrasthaḥ pālayet satvān kleśamārganivāraṇaiḥ|

svayaṃ kṣāntivrate sthitvā parāṃścāpi niyojayet|| 22||



sattvān bodhau pratiṣṭhāpya śāntipāraṃgato bhavet|

etatpuṇyavipākena vīryabalamupāśrayet|| 23||



samyag vīryaṃ samādhāya vīryabhṛtkuśalī bhavet|

tataścārciṣmatīṃ prāpya sudhāmādhipatirbhavet|| 24||



tatrasthaḥ pālayan sarvān kudṛṣṭīḥ saṃnivārayet|

samyagdṛṣṭau pratiṣṭhāya bodhayitvā prayatnataḥ|| 25||



svayaṃ dhyānavrate sthitvā parāṃścāpi niyojayet|

sarvān bodhau pratiṣṭhāpya dhyānapāraṃgato bhavet|| 26||



etatpuṇyavipākena dhyānapāraṃ samārabhet|

sarvakleśān vinirjitya samādhisusthito bhavet|| 27||



samyagdhyānaṃ samādhāya samādhikuśalī bhavet|

tataḥ sudurjayāṃ prāptaḥ sa tuṣitādhipo bhavet|| 28||



tatrasthaḥ pālayetsattvāṃstīrthyamārganivāraṇaiḥ|

sattvadharmaṃ pratiṣṭhāpya bodhayitvā prayatnataḥ|| 29||



svayaṃ dhyānavrate sthitvā parāṃścāpi niyojayet|

sarvān bodhau pratiṣṭhāpya dhyānapāraṃgato bhavet|| 30||



etatpuṇyavipākena prajñāvratamupāśrayet|

sarvānmārān vinirjitya prajñābhijñāsamṛddhimān|| 31||



samyak prajñāṃ samādhāya svābhijñākuśalī bhavet|

tataścābhimukhīṃ prāptaḥ sunirmitādhipo bhavet|| 32||



tatrasthaḥ pālayet sattvānabhimānanivāraṇaiḥ|

śūnyatāṃ supratiṣṭhāpya bodhayitvā prayatnataḥ|| 33||



svayaṃ prajñāvrate sthitvā parāṃścāpi niyojayet|

sarvān bodhau pratiṣṭhāpya prajñāpāraṃgato bhavet|| 34||



etatpuṇyavipākaiśca samupāyavrataṃ caret|

sarvaduṣṭān vinirjitya saddharmakuśalī sudhīḥ|| 35||



samupāyavidhānena sattvān bodhau niyojayet|

tato dūraṅgamāṃ prāpto vaśavartīśvaro bhavet|| 36||



tatrasthaḥ pālayetsattvānabhisamayabodhanaiḥ|

bodhisattvaniyāmeṣu pratiṣṭhāya prabodhayet|| 37||



tatropāye svayaṃ sthitvā parāṃścāpi niyojayet|

sarvān bodhau pratiṣṭhāpya upāyapārago bhavet|| 38||



etatpuṇyānubhāvaśca supraṇidhīnupāśrayet|

mithyādṛṣṭiṃ vinirjitya samyagdṛṣṭiḥ kṛto budhaiḥ|| 39||



supratiṣṭhitacittena samyagbodhau pratiṣṭhitaḥ|

tataścāpyacalāṃ prāpto buddhayā sāhasrikādhipaḥ|| 40||



tatrasthaḥ pālayetsattvān tripānaṃ saṃpibet śanaiḥ|

lokadhātau parijñāne pratiṣṭhāpya prabodhayet|| 41||



supraṇidhau svayaṃ sthitvā parāṃścāpi niyojayen|

sarvān bodhau pratiṣṭhāpya prāṇiṣu pārago bhavet|| 42||



etatpuṇyānusāraiśca balavratamupāśrayet|

sarvaduṣṭān vinirjitya sambodhikṛtaniścayaḥ|| 43||



samyagyatnasamutsāhaiḥ sarvatīrthyān vinirjayet|

tataḥ sādhumatīṃ prāpto mahābrahmā bhavet kṛtī|| 44||



tatrasthaḥ pālayan sattvān buddhayānopadeśanaiḥ|

sattvāsamaparijñāne samyagbodhau prabodhayet|| 45||



svayaṃ bale pratiṣṭhitvā parāṃścāpi niyojayet|

sarvān bodhau pratiṣṭhāpya balapāraṃgato bhavet|| 46||



etatpuṇyavipākaiśca jñānavratamupāśrayet|

caturmārān vinirjitya bodhisattvaguṇākaraḥ|| 47||



samyagjñānaṃ samādhāya saddharmakuśalo bhavet|

dharmameghāṃ tataḥ prāpto maheśvaro bhavet kṛtī|| 48||



tatrasthaḥ pālayan sarvān sarvākārānubodhanaiḥ|

sarvākāravare jñāne pratiṣṭhāpya prabodhayet|| 49||



svayaṃ jñāne pratiṣṭhitvā parāṃścāpi niyojayet|

sarvān bodhau pratiṣṭhāpya jñānapāraṃgato bhavet|| 50||



etatpuṇyānubhāvaiśca daśabhūmīśvaro jinaḥ|

sarvākāraguṇādhāraḥ sarvajño dharmalābhavit|| 51||



iti matvā bhuvabhiśca sambuddhapadalabdhaye|

daśapāramitārūpe caritavyaṃ samāhitaiḥ|| 52||



tathā bodhiṃ śivāṃ prāpya caturmārān vinirjayet|

sarvān bodhau pratiṣṭhāpya nirvṛtiṃ samavāpsyatha|| 53||



etajjñātvā paricchāyāṃ caradhvaṃ bodhiśāsane|

nirvidhnaṃ bodhimāsādya labhadhvaṃ saugataṃ padam|| 54||



etāstā khalvāha jinaputro daśabodhisattvabhūmayaḥ samāsato nirdiṣṭāḥ sarvākāravaropetāḥ sarvajñānānugatā draṣṭavyāḥ| tasyāṃ velāyāmayaṃ trisāhasralokadhātuṣaḍvikāraṃ prākampata vividhāni ca puṇyāni viyatto nyapatan| divyamānuṣakāṇi ca bhūtāni saṃpravāditānyabhūvan, anumodanāṃśagena ca yāvadakaniṣṭhabhuvanaṃ vijñaptamabhūt||



śrībodhisattvacaryāprasthānād daśabhūmīśvaro nāma

mahāyānasūtraratnarājastotraṃ samāptam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project