Digital Sanskrit Buddhist Canon

Saptavidhānuttarastotram

Technical Details
saptavidhānuttarastotram



namaḥ śrīlokanāthāya



amitaruciśiraḥsthaṃ padmapatrāyatākṣaṃ

duritakṛtavināśaṃ mohamāyā'hitākṣam |

karadhṛtakanakābjaṃ lokapālaikadakṣaṃ

praṇamitaśirasā'haṃ naumi taṃ lokanātham || 1 ||



aruṇavaruṇaśobhābodhivijñānahetuṃ

maṇimayamukuṭaṃ saṃsārakāmbhodhisetum |

kṛtamanasijanāśaṃ bodhisattvādiketuṃ

praṇamitaśirasā'haṃ naumi taṃ lokanātham || 2 ||



sarasijakṛtavāsaṃ dūrakandarpapāśaṃ

suranaradanujāśaṃ pūrṇacandraprakāśam |

sukṛtajanavilāsaṃ koṭisūryāvabhāsaṃ

praṇamitaśirasā'haṃ naumi taṃ lokanātham || 3 ||



urasi vihitanāgaṃ mocitāśeṣarāgaṃ

bhavajaladhivibhāgaṃ mokṣasaukhyaikamārgam |

pratapitakanakāṅgaṃ bodhibodhaikarāgaṃ

praṇamitaśirasā'haṃ naumi taṃ lokanātham || 4 ||



jinavarasutarājaṃ muktimālāvirājaṃ

sulalitaphaṇirājaṃ kīrṇitācābhirājam |

pramuditavalirājaṃ pālitāmartyarājaṃ

praṇamitaśirasā'haṃ naumi taṃ lokanātham || 5 ||



dhṛtamadhukararūpaṃ kṣuptipāsāntakūpaṃ

sucaritahayarūpaṃ siṃhalādantabhūpam |

agurusurabhidhūpaṃ dhāritāśeṣarūpaṃ

praṇamitaśirasā'haṃ naumi taṃ lokanātham || 6 ||



trividhavidhṛtapāpaṃ me harantaṃ tritāpaṃ

pratidinamitijāpaṃ devacakre vilāpam |

nirayabhayakalāpaṃ bhedakājñānacāpaṃ

praṇamitaśirasā'haṃ naumi taṃ lokanātham || 7 ||



vihitaśubhajanānāṃ muktitāpodyatānāṃ

vigalitakaluṣāṇāṃ bhaktipūjāratānām |

varakuśalasamūhaṃ saṃprapede svabhaktyā

praṇamitaśirasā'haṃ naumi taṃ lokanātham || 8 ||



daśabalakṛtasiddhiṃ saṃvadhe buddhabodhiṃ

jananamaraṇabhītaṃ mārapāśābhinītam |

manasi malinavṛtte pūritājñānavitte

praṇamitaśirasā'haṃ naumi taṃ lokanātham || 9 ||



pravarasugataratnaṃ dharmakāyaṃ saṃsaṃghaṃ

kṣaraṇamiha prayāmi kāritānaṅgabhaṅgam |

pramuditamanasāptaṃ bodhilābhaikayatnaṃ

praṇamitaśirasā'haṃ naumi taṃ lokanātham || 10 ||



śrīlokanāthacaraṇāmbujabhaktipadma-

pīyūṣanandaracitānativistarāḍhyam |

yatsaptadhārcanayutaṃ sarasātihṛdyaṃ

saukhyāvatīgamanamārgakaraṃ tu sadyaḥ || 11 ||



stutvā lokaguruṃ munīśvaramimaṃ sarvārthasiddhipradaṃ

yatpuṇyaṃ samupārjitaṃ vrajatu tatpuṇyena saukhyāvatīm |

śrīlokeśvarapādapaṅkajarasollāsaikaharṣoditaṃ

lokakleśaharaṃ sudurjayavaraṃ jitvā pramuktāmalam || 12 ||



śrīmadāryāvalokiteśvarasya saptavidhānuttararastotraṃ samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project