Digital Sanskrit Buddhist Canon

Saptākṣarastotram

Technical Details
saptākṣarastotram


om namo lokanāthāya matsyendrāya viṣṇave


namāmi jinanāthāya nityānityavidhāyine |

nirambaravilāsāya nirvikalpāya te namaḥ || 1 ||



mokṣadātā kṛtamokṣo mokṣasaukhyapradāyakaḥ |

merumaṇḍalamadhyasthamokṣadāya namo'stu te || 2 ||



lolakandarpapāśāya lokeśāya mahātmane |

lokarakṣāya devāya lokanāthāya te namaḥ || 3 ||



kanakācalamadhyasthakinnarairupapadyate |

kīrtihetoḥ samādhyeṣā kāntidaṃ tvāmupāsmahe || 4 ||



nāthamantrasamujjvālanāgābharaṇadhāriṇe |

niravadyāya buddhāya bodhidāya namo'stu te || 5 ||



sthānarakṣākṛtā dhīra sthānabhraṣṭaprapālaka |

locanā-māmakī-tārā-pāṇḍarābhyo namo namaḥ || 6 ||



yakṣarākṣasavetālabhujaṅgabhayahāriṇe |

amitābhakirīṭāya siddhidāya namo'stu te || 7 ||



bhikṣuromasahasrāṇi bhikṣurakṣāya te namaḥ |

ślokāṣṭakamidaṃ puṇyaṃ kīrtitaṃ te samādhipa || 8 ||



śrīmadāryāvalokiteśvarasya saptākṣarastotraṃ samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project