Digital Sanskrit Buddhist Canon

Ṣaḍgatistotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version षड्गतिस्तोत्रम्
ṣaḍgatistotram


paṅkeruhasthāya padāmbujāya bandhūkapuṣpāruṇasundarāya |

sarojahastāya jaṭādharāya namo'stu tasmai karūṇāmayāya || 1 ||



kāputradeśodbhavamaṅgalāya jinendrarūpāya tathāgatāya |

saṃsāraduḥkhārṇavapāragāya namo'stu tasmai karūṇāmayāya || 2 ||



samantabhadrāya surārcitāya suvarṇagraiveyakabhūṣitāya |

cūḍāmaṇiśīrṣadharāya tubhyaṃ namo'stu tasmai karūṇāmayāya || 3 ||



saundaryasāndrāya vṛṣāsanāya bhaktārtihantre ca tathāgatāya |

mahārharatnaiḥ parimaṇḍitāya namo'stu tasmai karūṇāmayāya || 4 ||



satkaṇṭhakaṇṭhāya manoharāya trailokyasaṃpūjitasampadāya |

kāruṇyasaṃpūrṇahṛdambujāya namo'stu tasmai karūṇāmayāya || 5 ||



stotraṃ pracakre bhuvi śaṃkhakarma puṇyārthato yacchatarājadhīmān |

ye ye paṭhiṣyanti narāḥ prayatnāt te te gatāḥ śrīsuraharmyaramyam || 6 ||



śrī āryāvalokiteśvarasya ṣaḍgatistotraṃ samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project