Digital Sanskrit Buddhist Canon

Rūpastavaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version रूपस्तवः
rūpastavaḥ


sarvabhūtamaṇikampita tubhyaṃ

kṣāntimeva caritaṃ tava rūpam |

sarvarūpavaradivyasurūpaṃ

taṃ namāmi daśabalavararūpam || 1 ||


bhṛṅgarājaśikhimūrdhni sukeśaṃ

kokilābhaśikhidivyasukeśam |

snigdhanīlamṛdukuñcitakeśaṃ

taṃ namāmi daśabalavarakeśam || 2 ||



śaṅkhakundakumudaṃ vimaromaṃ

janmaduḥkhavigataṃ vimaromam |

rogaśokavimate vimaromaṃ

taṃ namāmi daśabalavararomam || 3 ||



pūrṇacandradyutiśobhitavaktraṃ

tuṅganāsamaṇibhāśubhavaktram |

buddhapaṅkajinabhāmaravaktraṃ

taṃ namāmi daśabalavaravaktram || 4 ||



raśmisahasravicitrasumūrdhni

puṣpavarṣaśatapūjitamūrdhni |

ratnavarṣaśatapūjitamūrdhni

taṃ namāmi daśabalavaramūrdhni || 5 ||



netrapatākavilambitaśīrṣaṃ

kāñcanachatravaropitaśīrṣam |

netravitānasuśobhitaśīrṣaṃ

taṃ namāmi daśabalavaraśīrṣam || 6 ||



divyāmbaramukuṭaṃ maṇimukuṭaṃ

candraprabhāmukuṭāmaṇimukuṭam |

āgataśīrṣamakhaṇḍitamukuṭaṃ

taṃ namāmi daśabalavaramukuṭam || 7 ||



cārudalāyatapaṅkajanetraṃ

divyajñānavipulāyatanetram |

dhyānamokṣaśubhasaṃskṛtanetraṃ

taṃ namāmi daśabalavaranetram || 8 ||



śuddhakarṇaśubhaśuddhasukarṇaṃ

śuddhaprajñavaraśobhitakarṇam |

śuddhajñānavaraśuddhasukarṇaṃ

taṃ namāmi daśabalavarakarṇam || 9 ||



śubhrakundaśaśipaṅkajadantaṃ

tīkṣṇasulakṣaṇanirmaladantam |

viśvapañcadaśapañcasudantaṃ

taṃ namāmi daśabalavaradantam || 10 ||



uccavākyasasurāsurajihvāṃ

dharmajñānakṛtapāpadajihvām |

gandhadhūpasasurāsurajihvāṃ

taṃ namāmi daśabalavarajihvām || 11 ||



meghasudundubhināditaghoṣaṃ

satyadharmanayasuviditaghoṣam |

divyavādiparavāditaghoṣaṃ

taṃ namāmi daśabalavaraghoṣam || 12 ||



grīvagrīvadaśagrīvasugrīvaṃ

kṣāntivīryaṃ tava grīvasugrīvam |

hemavarṇamaṇigrīvasugrīvaṃ

taṃ namāmi daśabalavaragrīvam || 13 ||



siṃhakāyahimakundasukāyaṃ

dhyānakāyaguṇasāgarakāyam |

aṣṭasulakṣaṇanirmalakāyaṃ

taṃ namāmi daśabalavarakāyam || 14 ||



śvetaraktaśubhaśobhitavastraṃ

nīlapītaharitāyitavastram |

hāradhavalaśubhaśobhitavastraṃ

taṃ namāmi daśabalavaravastram || 15 ||



hemanāgakarasaṃskṛtabāhū

puṣpadānakṛtaśobhitabāhū |

dhīravīryasumanoharabāhū

taṃ (tau) namāmi daśabalavarabāhū || 16 ||



cāmaracakrasuśobhitahastaṃ

vimalasukomalapaṅkajahastam |

bhūtapretaśaraṇāgatahastaṃ

taṃ namāmi daśabalavarahastam || 17 ||



rāgadveṣatanuvarjitacittaṃ

kalpakoṭisamabhāvitacittam |

śīlajñānasamabhāvitacittaṃ

taṃ namāmi daśabalavaracittam || 18 ||



padmanābhaśubhaśobhitanābhaṃ

padmayoniśubhaśobhitanābham |

brahmajyotisuśobhitanābhaṃ

taṃ namāmi daśabalavaranābham || 19 ||



cakrasulakṣaṇabhūṣitapādaṃ

aṅkuśaśaktivirājitapādam |

nāgayakṣagaṇavanditapādaṃ

taṃ namāmi daśabalavarapādam || 20 ||



bhāskaradyutirājitapādaṃ

devadānavagaṇavanditapādam |

sarvadevagaṇavanditapādaṃ

taṃ namāmi daśabalavarapādam || 21 ||



sarvadevagaṇapūjitaśīrṣaṃ

sūryakoṭisamabhāvitaśīrṣam |

divyajvālajvalitārpitaśīrṣaṃ

taṃ namāmi daśabalavaraśīrṣam || 22 ||



puṣpadhūpaśatapūjitaśīrṣaṃ

dīpagandhaśatapūjitaśīrṣam |

mālyavastraśatapūjitaśīrṣaṃ

taṃ namāmi daśabalavaraśīrṣam || 23 ||



tribhuvanadharmakalābhyuṣṇīṣa-

ratnachatramukuṭādipūjitam |

ye paṭhanti sugatastavamenaṃ

te labhanti śubhamokṣapathādhigamam || 24 ||



śrīmadāryāvalokiteśvarabhaṭṭārakasya rūpastavaṃ samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project