Digital Sanskrit Buddhist Canon

Narakoddhārastotram

Technical Details
narakoddhārastotram


dāridrayapaṅkasaṃmagnaṃ saṃsārākhyamahodadhau |

pratijñātaṃ samutpāde trāhi māṃ hi tathāgata || 1 ||


timirāgārasaṃviṣṭamanarthaduḥkhavedinam |

bandhuvargaiḥ parityaktaṃ trāhi māṃ hi tathāgata || 2 ||


mātāpitṛbhaginyādi putradārasuhṛjjanāḥ |

indrajālasamā dṛṣṭāstrāhi māṃ hi tathāgata || 3 ||


mayā arijanasyārthe sukṛtaṃ karma duṣkṛtam |

ekākī taṃ hi bhokṣyāmi trāhi māṃ hi tathāgata || 4 ||


jīrṇakūpe mahāghore anavagāhasāgare |

andhībhūto'smyahaṃ nātha trāhi māṃ hi tathāgata || 5 ||


jīrṇanauikāsamārūḍho mahāsāgaralaṃghane |

durlaṅghyaṃ ca mayā dṛṣṭaṃ trāhi māṃ hi tathāgata || 6 ||


dharmādharma na vijñātaṃ gamyāgamyaṃ na veditam |

acetano'smyahaṃ nātha trāhi māṃ hi tathāgata || 7 ||


mātṛghātādikaṃ pañcānantaryaṃ vā mayā kṛtam |

pacyāmi narake ghore trāhi māṃ hi tathāgata || 8 ||


kṛtaṃ mayā stūpabhedaṃ saṃghakāryaṃ vināśitam |

kṛtā mayā sattvahiṃsā trāhi māṃ hi tathāgata || 9 ||


ihaloke sukhairhīnaṃ paraloke na vedanam |

veṣṭitaṃ karmasūtreṇa trāhi māṃ hi tathāgata || 10 ||


kāśapuṣpaṃ yathā''kāśe bhramate vāyunā hatam |

īdṛśaṃ jīvitaṃ loke trāhi māṃ hi tathāgata || 11 ||


aṭavī kaṃṭakācchannā bahuvṛkṣasamākulā |

panthānaṃ nātra paśyāmi trāhi māṃ hi tathāgata || 12 ||


anaparādhāḥ kupitena mayā'kāṇḍe hatā mṛgāḥ |

rājahatyāṃ tadā manye trāhi māṃ hi tathāgata || 13 ||


narake pacyamānasya kaścit trātā bhaviṣyati |

gacchāmi śaraṇaṃ kasya trāhi māṃ hi tathāgata || 14 ||


vaidyānāṃ vaidyarājastvaṃ sarvavyādhicikitsakaḥ |

lokanātha bhavatrātā trailokye sacarācare || 15 ||


narakoddhārastotraṃ samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project