Digital Sanskrit Buddhist Canon

Avalokiteśvarāṣṭakastotram

Technical Details
avalokiteśvarāṣṭakastotram

om namo'valokiteśvarāya



stutvā guṇairanupamairanubindupātraṃ stotraṃ mayā kṛtamidaṃ jaḍavāliśena |

lokeśvaraṃ guṇanidhiṃ guṇasāgaraṃ ca nityaṃ namāmi śirasāñjalisaṃpuṭena || 1 ||



prāṇeṣu yan sravati yena rasāmbupārān kṣuttṛṣṇaduḥkhaparipīḍitasarvasattvān |

evaṃvidhaṃ jagadidaṃ paripālanāya tasmai namo'stu satataṃ hi yathārthanāmne || 2 ||



satkuṅkumāttamaruṇāṅkasamānavarṇaṃ dvātriṃśalakṣaṇavibhūṣitagātraśobham |

sarveṣu yasya karuṇāmayavatsalatvaṃ tasmai namāmi bhavate karuṇāmayāya || 3 ||



saṃsārasāgaramahālayanāśadakṣa ekastvameva śaraṇaṃ bhuvi naikanātha |

kenāpi tvadguṇagaṇā gaṇane na śakyāstaṃ lokanāthamavalokitanāmasaṃjñam || 4 ||



nānāvidhābharaṇamaṇḍitadivyarupaṃ bālendulagnajaṭabhūṣitalokanātham |

vāme ca maṇḍaladharaṃ varadaṃ ca savye tvāṃ lokanātha śaraṇaṃ pravrajāmi nityam || 5 ||



brahmādibhiḥ parivṛtaṃ surasiddhasaṃghairgandharvakinnaramahoraganāgayakṣaiḥ |

nāthasya yasya bhavataścaraṇāmbujaṃ ca taṃ lokanāthacaraṇaṃ śaraṇaṃ vrajāmi || 6 ||



bhūtaiḥ piśācagaruḍoragarākṣasībhiḥ kumbhāṇḍapūtanamahallakarājarājaiḥ|

vaiśvānarāsuraśataiḥ parivārabhūtaṃ taṃ lokanāthacaraṇaṃ śaraṇaṃ gato'smi || 7 ||



abdhirdivākarakarairnahi śoṣameti tadvatkavīśvaraśatairguṇasāgaraste |

lokeśvara prathitakīrtinidhānabhūto na kṣīyate guṇanidhirguṇasāgarasya || 8 ||



ślokāṣṭakaṃ pratidinaṃ khalu ye paṭhanti te prāpnuvanti sahasā dhanaputramokṣān |

kuṣṭhādiroganikaraṃ kṣamatāṃ prayāti vandāmahe ca nitarāṃ tava pādayugme || 9 ||



śrī āryāvalokiteśvarasya ślokāṣṭakaṃ samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project