Digital Sanskrit Buddhist Canon

Āryavajravidāraṇā nāma dhāraṇī

Technical Details
āryavajravidāraṇā nāma dhāraṇī
om namo bhagavatyai āryavajravidāraṇāyai |

evaṃ mayā śrutamekasmin samaye bhagavān vajreṣu viharati sma |sarvaśarīraṃ vajramayamadhiṣṭhāya vajrapāṇiśca buddhānubhāvena vajrasamādhiṃ samāpannaḥ | tato vajrapāṇiḥ [sarva] buddhānubhāvena sarvabuddhādhiṣṭhānaṃ [sarvabodhisattvādhiṣṭhā] nañca mahākrodhasambhūtaṃ vajrasāramabhāṣate sma | acchedyamabhedyaṃ satyaṃ dṛḍhaṃ sthiraṃ sarvatrāpratihataṃ sarvatrāparājitaṃ sarvasattvavidrāvaṇakaraṃ sarvasattvotsādanakaraṃ sarvavidyācchedanakaraṃ sarvavidyāstambhanakaraṃ sarvakarmavidhvaṃsanakaraṃ sarvakarmavidrāvaṇakaraṃ sarvagrahotsādanakaraṃ sarvagrahavimokṣaṇakaraṃ sarvabhūtākarṣaṇakaraṃ [sarvabhūtanigrahaṇakaraṃ] sarvavidyāmantrakarmaparāyaṇakaraṃ asiddhānāṃ siddhakaraṃ siddhānāñcāvināśanakaraṃ [sarvakāmapradānakaraṃ] sarvasattvānāṃ rakṣaṇakaraṃ śāntikaṃ pauṣṭikaṃ sarvasattvānāñca stambhanakaraṃ sarvasattvānāṃ ca mohanakaram imaṃ mantraṃ mahāvalaṃ buddhānubhāvena yakṣendro vajrapāṇiḥ pratyabhāṣat |
om namo ratnatrayāya | namaścaṇḍavajrapāṇaye | mahāyakṣasenāpataye | tadyathā - om truṭa truṭa troṭaya troṭaya sfuṭa sfuṭa sfoṭaya sfoṭaya ghurṇa ghurṇa ghurṇāpaya ghurṇāpaya sarvasattvānāṃ vibodhaya vibodhaya sambodhaya sambodhaya bhrama bhrama saṃbhrāmaya saṃbhrāmaya sarvabhūtāni kuṭa kuṭa saṃkuṭaya saṃkuṭaya sarvaśatrūn ghaṭa ghaṭa saṃdhāṭaya saṃghāṭaya sarvavidyā vajra vajra sphoṭaya vajra vajra kaṭa vajra vajra maṭa vajra vajra matha vajra vajra aṭṭahāsanīlavajrasuvajrāya svāhā | om he fullu nirufullu nigṛhṇa kullu mili cullu kuru kullu vajravijayāya svāhā | om kilikīlāya svāhā | om kaṭa kaṭa maṭa maṭa raṭa raṭa moṭana pramoṭanāya svāhā | om cara nicara hara hara sara sara māraya vajravidāraṇāya svāhā |
om chinda chinda bhinda bhinda mahākilikīlāya svāhā | om bandha bandha krodha krodha vajrakilikīlāya svāhā | om curu curu caṇḍakilikīlāya svāhā | om trāsaya trāsaya vajrakilikīlāya svāhā | om hara hara vajradharāya svāhā | om prahara prahara vajraprabhañjanāya svāhā | om matisthiravajra śrutisthiravajra pratisthiravajra mahāvajra apratihatavajra amoghavajra aihivajra śīghraṃ vajrāya svāhā | om dhara dhara dhiri dhiri dhuru dhuru sarvavajrakulamāvartāya svāhā | amukaṃ māraya phaṭ |
om namaḥ samantavajrāṇām | sarvabalamāvartaya mahābale kaṭabale tatale acale maṇḍalamaye ativajra mahābale vegaraṇa ajite jvala jvala tiṭi tiṭi ti(piṃ)ṅgale daha daha tejovati tili tili bandha bandha mahābale vajrāṅkuśajvālāya svāhā |
om namo ratnatrayāya | namaścaṇḍavajrapāṇaye mahāyakṣasenāpataye | tadyathā - om hara hara vajra matha matha vajra dhuna dhuna vajra daha daha vajra paca paca vajra dhara dhara vajra dhāraya dhāraya vajra dāruṇa dāruṇa vajra chinda chinda vajra bhinda bhinda vajra hū phaṭ |
om namaścaṇḍavajrakrodhāya | om hulu hulu tiṣṭha tiṣṭha bandha bandha hana hana amṛte hū phaṭ | hṛdayopahṛdayamūlamantraḥ ||

sarvapāpakṣayaṃ kṛtvā sarvaduḥkhavināśanam |
mūlaṃ tat sarvamantrāṇāṃ sarvaśrīsamalaṅkṛtam ||
upaśāntendriyo bhūtvā naṣṭāśrayahatāyuṣaḥ |
alakṣmyā pariviṣṭāśca devatāśca parāṅmukhāḥ ||
kāntā priyaviyoge ca duṣṭagraha upadrutaḥ |
anyonyā [nāmarthanāśaṃ tathā]vyasanameva ca ||
[śokāyāsopadrutānāṃ bhayavyasanameva ca] |
grahanakṣatrapīḍā vā kākhordā dāruṇā grahāḥ |
pāpakaṃ paśyate svapne śokāyāsasamucchritam ||
tacca susnātaśucinā śrotavyaṃ sūtramuttamam |
śṛṇvantu ye (te) idaṃ sūtraṃ gambhīraṃ buddhagocaram ||
prasannacittasumanāḥ śucivastrairalaṅkṛtāḥ |
te ca sarve ca duṣṭātmā upasargā sudāruṇāḥ ||
tejo'sya ca praśāmyeta samastā sarvamāpnutā |
āyuśca barddhate puṇyaṃ sarvapāpairvimokṣitā ||
maṇisarṣapadūrvābhirratnākṣatasacandanaiḥ |
vajragranthitapuṣpaiśca jalāmāpūryakāñcanam ||
ghaṭaṃ tu rajataṃ cāpi śucivastreṇa vāsitam |
ekaviṃśativāraṃ vā tathā cāṣṭottaraṃ śatam ||
japedvidāraṇaṃ mantraṃ yaḥ snāyāt pārthivaḥ sadā |
evaṃ yaḥkurute nityaṃ tasya sampadyate śubham ||

idamavocad bhagavānāttamanāste ca bhikṣavaḥ sā ca sarvāvatī parṣat sadevamānuṣāsuragaruḍagandharvaśca loko bhagavato bhāṣitamabhyanandanniti |

||āryavajravidāraṇā nāma dhāraṇī samāptā ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project