Digital Sanskrit Buddhist Canon

Advayaparamārthā nāmasaṅgītiḥ

Technical Details
advayaparamārthā nāmasaṅgītiḥ

om namaḥ śrīmahāmañjunāthāya

atha vajradharaḥ śrīmān durdāntadamakaḥ paraḥ|

trilokavijayī vīro guhyarāṭ kuliśeśvaraḥ||1||


vibuddhapuṇḍarīkākṣaḥ protphullakamalānanaḥ|

prollālayan vajravaraṃ svakareṇa muhurmuhaḥ||2||


bhṛkuṭītaraṅgapramukhairanantairvajrapāṇibhiḥ|

durdāntadamakairvīrairvīravībhatsarupibhiḥ||3||



ullālayadibh ḥ svakaraiḥ prasphuradvajrakoṭibhiḥ|

prajñopāyamahākaruṇājagadarthakaraiḥ paraiḥ||4||



hṛṣṭatuṣṭāśayairmuditaiḥ krodhavigraharupibhiḥ|

buddhakṛtyakarairnāthaiḥ sārddhaṃ praṇatavigrahai||5||



praṇamya nāthaṃ saṃbuddhaṃ bhagavantaṃ tathāgatam|

kṛtāñjalipuṭo bhūtvā idamāha sthito'grataḥ||6||



maddhitāya mamārthāya anukampāya me vibho|

māyājālābhisaṃbodheryathālābhi bhavāmyaham||7||



ajñānapaṅkamagnānāṃ kleśavyākulacetasām|

hitāya sarvasattvānāmanuttaraphalāptaye||8||



prakāśayatu saṃbuddho bhagavān śāstā jagadguruḥ|

mahāsamayatattvajña indriyāśayavit paraḥ||9||



bhagavan! jñānakāyasya mahoṣṇīṣasya gīṣpateḥ|

mañjuśrījñānasattvasya jñānamūrteḥ svayambhuvaḥ||10||



gambhīrārthāmudārārthāṃ mahārthāmasamāṃ śivām|

ādimadhyāntakalyāṇīṃ nāmasaṅgītimuttāmām||11||



yātītairbhāṣitā buddhairbhāṣiṣyante hyānāgatāḥ|

pratyutpannāśca saṃbuddhā yāṃ bhāṣante punaḥ punaḥ||12||



māyājāle mahātantre yā cāsmin saṃpragīyate|

mahāvajradharairhṛṣṭairameyairmantradhāribhiḥ||13||



ahaṃ caināṃ dhārayiṣyāmyāniryāṇād dṛḍhāśayaḥ|

yathā bhavāmyahaṃ nātha sarvasaṃbuddhaguhyadhṛk||14||



prakāśayiṣye sattvānāṃ yathāśayaviśeṣataḥ|

aśeṣakleśanāśāya aśeṣājñānahānaye||15||



evamadhyeṣya guhyendro vajrapāṇistathāgatam|

kṛtāñjaliputo bhūtvā prahvakāyaḥsthito'grataḥ||16||



iti adhyeṣaṇājñānagāthāḥ ṣoḍaśa|

atha śākyamunirbhagavān saṃbuddho dvipadottamaḥ|

nirṇamayyāyatāṃ sphītāṃ svajihvāṃ svamukhācchubhām||17||



smitaṃ saṃdaśrya lokānāmapāyatrayaśodhanam|

trilokābhāsakaraṇaṃ caturmārāriśāsanam||18||



trilokamāpūrayantyā brāhma madhurayā girā|

pratyabhāṣata guhyendraṃ vajrapāṇiṃ mahābalam||19||



sādhu vajradhara śrīman sādhu te vajrapāṇaye|

yastvaṃ jagaddhitārthāya mahākaruṇayānvitaḥ||20||



mahārthāṃ nāmasaṅgītiṃ pavitrāmaghanāśinīm|

mañjuśrījñānakāyasya mattaḥ śrotuṃ samudyataḥ||21||



tatsādhu deśayāmyeṣaḥ ahaṃ te guhyakādhipa|

śṛṇu tvamekāgramanāstatsādhu bhagavanniti||22||



iti prativacanajñānagāthāḥ ṣaṭ|

atha śākyamunirbhagavān sakalaṃ mantrakulaṃ mahat|

mantravidyādharakulaṃ vyavalokya kulatrayam||23||



lokalokottarakulaṃ lokālokakulaṃ mahat|

mahāmudrākulaṃ cāgryaṃ mahoṣṇīṣakulaṃ mahat||24|



iti ṣaṭkulāvalokanajñānagāthe dve|



imāṃ ṣaṇmantrarājānāṃ saṃyuktāmadvayo dayām|

anutpādadharmiṇīṃ gāthāṃ bhāṣate sma girāṃpateḥ||25||



a ā i ī u ū e ai o au aṃ aḥ sthito hṛdi|

jñānamūrtirahaṃ buddho buddhānāṃ tryadhvavartinām||26||



om vajratīkṣṇaduḥkhacchedaprajñājñānamūrtaye|

jñānakāyavāgīśvarārapacanāya te namaḥ||27||



iti māyājālābhisaṃbodhikramagāthāstisraḥ|



tadyathā bhagavān buddhaḥ saṃbuddho'kārasambhavaḥ|

akāraḥ sarvavarṇāgryo mahārthaḥ paramākṣaraḥ||28||



mahāprāṇo hyanutpādo vāgadāhāravarjitaḥ|

sarvābhilāpahetvgryaḥ sarvavāksuprabhāsvaraḥ||29||



mahāmahamahārāgaḥ sarvasattvaratiṅkaraḥ|

mahāmahamahādveṣaḥ sarvakleśamahāripuḥ||30||



mahāmahamahāmoho mūḍhadhīmohasūdanaḥ|

mahāmahamahākrodho mahākrodharipurmahān||31||



mahāmahamahālobhaḥ sarvalobhaniṣūdanaḥ|

mahākāmo mahāsaukhyo mahāmodo mahāratiḥ||32||



mahārupo mahākāyo mahāvarṇo mahāvapuḥ|

mahānāmā mahodāro mahāvipulamaṇḍalaḥ||33||



mahāprajñāyudhadharo mahākleśāṅkuśo'graṇīḥ|

mahāyaśā mahākīrtirmahājyotirmahādyutiḥ||34||



mahāmāyādharo vidvān mahāmāyārthasādhakaḥ|

mahāmāyāratirato mahāmāyendrajālikaḥ||35||



mahādānapatiḥ śreṣṭho mahāśīladharo'graṇīḥ|

mahākṣāntidharo dhīro mahāvīryaparākramaḥ||36||



mahādhyānasamādhistho mahāprajñāśarīradhṛk|

mahābalo mahāpāyaḥ praṇidhirjñānasāgaraḥ||37||



mahāmaitrīmayo'meyo mahākāruṇiko'gradhīḥ|

mahāprajño mahādhīmān mahopāyo mahākṛtiḥ||38||



mahāṛddhibalopeto mahāvego mahājavaḥ|

maharddhiko maheśākhyo mahābalaparākramaḥ||39||



mahābhavādrisaṃbhettā mahāvajradharo dhanaḥ|

mahākrūro mahāraudro mahābhayabhayaṅkara||40||



mahāvidyottamo nātho mahāmantrottamo guruḥ|

mahāyānanayāruḍho mahāyānanayottamaḥ||41||



iti vajradhātumaṇḍalajñānagāthāścaturdaśa|



mahāvairocano buddho mahāmaunī mahāmuniḥ|

mahāmantranayodbhūto mahāmantranayātmakaḥ||42||



daśapāramitāprāpto daśapāramitāśrayaḥ|

daśapāramitāśuddhirdaśapāramitānayaḥ||43||



daśabhūmīśvaro nātho daśabhūmipratiṣṭhitaḥ|

daśajñānaviśuddhātmā daśajñānaviśuddhadhṛk||44||



daśākāro daśārthārtho munīndro daśabalo vibhuḥ|

aśeṣaviśvārthakaro daśākāravaśī mahān||45||



anādirniṣprapañcātmā śuddhātmā tathatātmakaḥ|

bhūtavādī yathāvādī tathākārī ananyavāk||46||



advayo dvayavādī ca bhūtakoṭivyavasthitaḥ|

nairātmyasiṃhanirṇādī kutīthryamṛgabhīkaraḥ||47||



sarvatrago'moghagatistathāgatamanojavaḥ|

jino jitārirvijayo cakravartī mahābalaḥ||48||



gaṇamukhyo gaṇācāryo gaṇeśo gaṇapatirvaśī|

mahānubhāvo dhaureyo'nanyaneyo mahānayaḥ||49||



vāgiśo vākpatirvāgmī vācaspatiranantagoḥ|

satyavāk satyavādī ca catuḥsatyopadeśakaḥ||50||



avaivartiko hyanāgāmo khaḍgaḥ pratyekanāyakaḥ|

nānāniryāṇaniryāto mahābhūtaikakāraṇaḥ||51||



arhan kṣīṇāsravo bhikṣurvītarāgo jitendriyaḥ|

kṣemaprāpto'bhayaprāptaḥ śītībhūto hyānāvilaḥ||52||



vidyācaraṇasaṃpannaḥ sugato lokavitparaḥ|

nirmamo nirahaṅkāraḥ satyadvayanayasthitaḥ||53||



saṃsārapārakoṭisthaḥ kṛtakṛtyaḥ sthalasthitaḥ|

kaivalyajñānaniṣṭhiyutaḥ prajñāśastro vidāraṇaḥ||54||



saddharmmo dharmarāḍ bhāsvān lokālokakaraḥ paraḥ|

dharmeśvaro dharmarājaḥ śreyomārgopadeśakaḥ||55||



siddhārthaḥ siddhasaṃkalpaḥ sarvasaṃkalpavarjitaḥ|

nirvikalpo'kṣayo dhāturdharmadhātuḥ paro'vyayaḥ||56||



puṇyavān puṇyasaṃbhāro jñānaṃ jñānākaraṃ mahat|

jñānavān sadasajjñānī saṃbhāradvayasaṃbhṛtaḥ||57||



śāśvato viśvarāḍ yogī dhyānaṃ dhyeyo dhiyāṃpatiḥ|

pratyātmavedyo hyacalaḥ paramādyastrikāyadhṛk||58||



pañcakāyātmako buddhaḥ pañcajñānātmako vibhuḥ|

pañcabuddhātmamukuṭaḥ pañcacakṣurasaṅgadhṛk||59||



janakaḥ sarvabuddhānāṃ buddhaputraḥ parovaraḥ|

prajñābhavodbhavo yonirdharmayonirbhavāntakṛt||60||



ghanaikasāro vajrātmā sadyojāto jagatpatiḥ|

gaganodbhavaḥ svayambhūḥ prajñājñānānalo mahān||61||



vairocano mahādīptirjñānajyotirvirocanaḥ|

jagatpradīpo jñānolko mahātejāḥ prabhāsvaraḥ||62||



vidyārājo'gramantreśo mantrarājo mahārthakṛt|

mahoṣṇīṣo'dbhutoṣṇīṣo viśvadarśī viyatpatiḥ||63||



sarvabuddhātmabhāvāgryo jagadānandalocanaḥ|

viśvarupī vidhātā ca pūjyo, mānyo mahāṛṣiḥ||64||



kulatrayadharo mantrī mahāsamayamantradhṛk|

ratnatrayadharaḥ śreṣṭhastriyānottamadeśakaḥ||65||



amoghapāśo vijayī vajrapāśo mahāgrahaḥ|

vajrāṅkuśo mahāpāśaḥ,

iti suviśuddhadharmadhātujñānagāthāḥ pādonapañcaviṃśatiḥ|



vajrabhairavabhīkaraḥ||66||



krodharāṭ ṣaṇmukho bhīmaḥ ṣaṇṇetraḥ ṣaḍbhujo balī|

daṃṣṭrākarālaḥ kaṅkālo halāhalaḥ śatānanaḥ||67||



yamāntako vighnarājo vajravego bhayaṅkaraḥ|

vighuṣṭavajro hṛdvajro māyāvajro mahodaraḥ||68||



kuliśeśo vajrayonirvajramaṇḍo nabhopamaḥ|

acalaikajaṭāṭopo gajacarmapaṭārdradhṛk||69||



hāhākāro mahāghoro hīhīkāro bhayānakaḥ|

aṭṭahāso mahāhāso vajrahāso mahāravaḥ||70||



vajrasattvo mahāsattvo vajrarājo mahāsukhaḥ|

vajracaṇḍo mahāmodo vajrahūkārahūkṛtiḥ||71||



vajrabāṇāyudhadharo vajrakhaḍgo nikṛntanaḥ|

viśvavajradharo bajrī ekavajrī raṇañjahaḥ||72||



vajrajvālākarālākṣo vajrajvālāśiroruhaḥ|

vajrāveśo mahāveśaḥ śatākṣo vajralocanaḥ||73||



vajraromāṅkuratanurvajraromaikavigrahaḥ|

vajrakoṭinakhārambho vajrasāraghanacchavi||74||



vajramālādharaḥ śrīmān vajrābharaṇabhūṣitaḥ|

hāhāṭṭahāso nirghoṣo vajraghoṣaḥ ṣaḍakṣaraḥ||75||



mañjughoṣo mahānādastrailokyaikaravo mahān|

ākāśadhātuparyantaghoṣo ghoṣavatāṃ varaḥ||76||



ityādarśajñānagāthāḥ pādena sārdhaṃ daśa|



tathatābhūtanairātmyabhūtakoṭiranakṣaraḥ|

śūnyatāvādivṛṣabho gambhīrodāragarjanaḥ||77||



dharmaśaṅkho mahāśabdo dharmagaṇḍī mahāraṇaḥ|

apratiṣṭhitanirvāṇo daśadigdharmadundubhiḥ||78||



arupo rupavānagryo nānārupo manomayaḥ|

sarvarupāvabhāsaśrīraśeṣapratibimbadhṛk||79||



apradhṛṣyo maheśākhyastraidhātukamaheśvaraḥ|

samucchritāryamārgastho dharmaketurmahodaya||80||



trailokyaikakumārāṅgaḥ sthaviro vṛddhaḥ prajāpati|

dvātriṃśallakṣaṇadharaḥ kāntastrailokyasundaraḥ||81||



lokajñānaguṇācāryo lokācāryo viśāradaḥ|

nāthastrātā trilokāptaḥ śaraṇaṃ tāyyanuttaraḥ||82||



gaganābhogasambhogaḥ sarvajñajñānasāgaraḥ|

avidyāṇḍakośasaṃbhettā bhavapañjaradāraṇaḥ||83||



śamitāśeṣasaṃkleśaḥ saṃsārārṇavapāragaḥ|

jñānābhiṣekamukuṭaḥ samyaksaṃbuddhabhūṣaṇaḥ||84||



triduḥkhaduḥkhaśamanastryanto'nantastrimuktigaḥ|

sarvāvaraṇanirmukta ākāśasamatāṃ gataḥ||85||



sarvakleśamalātītastryadhvānadhvagatiṃ gataḥ|

sarvasattvamahānāgo guṇaśekharaśekharaḥ||86||



sarvopadhivinirmukto vyomavatrmani susthitaḥ|

mahācintāmaṇidharaḥ sarvaratnottamo vibhuḥ||87||



mahākalpataruḥ sphīto mahābhadraghaṭottamaḥ|

sarvasattvārthakṛtkarttā hitaiṣī sattvavatsalaḥ||88||



śubhāśubhajñaḥ kālajñaḥ samayajñaḥ samayo vibhuḥ|

sattvendriyajño velajño vimuktitrayakovidaḥ||89||



guṇī guṇajño dharmajñaḥ praśasto maṅgalodayaḥ|

sarvamaṅgalamāṅgalyaḥ kīrtirlakṣmīryaśaḥ śubhaḥ||90||



mahotsavo mahāśvāso mahānando mahāratiḥ|

satkāraḥ satkṛtirbhūtiḥ pramodaḥ śrīryaśaspatiḥ||91||



vareṇyo varadaḥ śreṣṭhaḥ śaraṇyaḥ śaraṇottamaḥ|

mahābhayāriḥ pravaro niḥśeṣabhayanāśanaḥ||92||



śikhī śikhaṇḍī jaṭilo jaṭī mauṇḍī kirīṭimān|

pañcānanaḥ pañcaśikhaḥ pañcacīrakaśekharaḥ||93||



mahābratadharo mauñjī brahmacārī bratottamaḥ|

mahātapāstaponiṣṭhaḥ snātako gautamo'graṇī||94||



brahmavid brāhmaṇo brahmā brahmanirvāṇamāptavān|

muktirmokṣo vimokṣāṅgo vimuktiḥ śāntatā śivaḥ||95||



nirvāṇaṃ nirvṛtiḥ śāntiḥ śreyo niryāṇamantagaḥ|

sukhaduḥkhāntakṛnniṣṭhā vairāgyamupadhikṣayaḥ||96||



ajayo'nupamo'vyakto nirābhāso nirañjanaḥ|

niṣkalaḥ sarvago vyāpī sūkṣmo bījamanāśravaḥ||97||



arajo virajo vimalo vāntadoṣo nirāmayaḥ|

suprabuddho vibuddhātmā sarvajñaḥ sarvavitparaḥ||98||



vijñānadharmatātīto jñānamadvayarupadhṛk|

nirvikalpo nirābhogastryadhvasaṃbuddhakāryakṛt||99||



anādinidhano buddha ādibuddho niranvayaḥ|

jñānaikacakṣuramalo jñānamūrtistathāgataḥ||100||



vāgīśvaro mahāvādī vādirāḍ vādipuṅgavaḥ|

vadatāṃvaro variṣṭho vādisiṃho'parājitaḥ||101||



samantadarśī prāmodyastejomālī sudarśanaḥ|

śrīvatsaḥ suprabho dīptirbhābhāsurakaradyutiḥ||102||



mahābhiṣagvaraḥ śreṣṭhaḥ śalyahartā niruttaraḥ|

aśeṣabhaiṣajyataruḥ kleśavyādhirmahāripuḥ||103||



trailokyatilakaḥ kāntaḥ śrīmān nakṣatramaṇḍalaḥ|

daśadigvyomaparyyanto dharmadhvajamahocchrayaḥ||104||



jagacchatraikavipulo maitrīkaruṇamaṇḍalaḥ|

padmanṛtyeśvaraḥ śrīmān ratnacchatro mahāvibhuḥ||105||



sarvabuddhamahārājaḥ sarvabuddhātmabhāvadhṛk|

sarvabuddhamahāyogaḥ sarvabuddhaikaśāsanaḥ||106||



vajraratnābhiṣekaśrīḥ sarvaratnādhipeśvaraḥ|

sarvalokeśvarapatiḥ sarvavajradharādhipaḥ||107||



sarvabuddhamahācittaḥ sarvabuddhamanogatiḥ|

sarvabuddhamahākāyaḥ sarvabuddhasarasvatī ||108||



vajrasūryyamahāloko vajrenduvimalaprabhaḥ|

virāgādimahārāgo viśvavarṇojjvalaprabhaḥ||109||



sambuddhavajraparyaṅko buddhasaṅgītidharmadhṛk|

buddhapadmodbhavaḥ śrīmān sarvajñajñānakoṣadhṛk||110||



viśvamāyādharo rājā buddhavidyādharo mahān|

vajratīkṣṇo mahākhaḍgo viśuddhaḥ paramākṣaraḥ||111||



duḥkhacchedamahāyānavajradharmamahāyudhaḥ|

jinajig vajragāmbhīryo vajrabuddhiryathārthavit||112||



sarvapāramitāpūrī sarvabhūmivibhūṣaṇaḥ|

viśuddhadharmanairātmyaḥ samyagjñānenduhṛtprabhaḥ||113||



māyājālamahodyogaḥ sarvatantrādhipaḥ paraḥ|

aśeṣavajraparyaṅko niḥśeṣajñānakāyadhṛk||114||



samantabhadraḥ sumatiḥ kṣitigarbho jagaddhṛtiḥ|

sarvabuddhamahāgarbho viśvanirmāṇacakradṛk||115||



sarvabhāvasvabhāvāgyra ḥ sarvabhāvasvabhāvadhṛk|

anutpādadharmā viśvārthaḥ sarvadharmasvabhāvadhṛk||116||



ekakṣaṇamahāprājñaḥ sarvadharmāvabodhadhṛk|

sarvadharmābhisamayo bhūtāntamuniragradhīḥ||117||



stimitaḥ suprasannātmā samyaksaṃbuddhabodhidhṛk|

pratyakṣaḥ sarvabuddhānāṃ jñānārciḥ suprabhāsvaraḥ||118||



iti pratyavekṣaṇajñānagāthāḥ dvācatvāriṃśat|



iṣṭārthasādhakaḥ paraḥ sarvāpāyaviśodhakaḥ|

sarvasattvottamo nāthaḥ sarvasattvapramocakaḥ||119||



kleśasaṃgrāmaśūraikaḥ ajñānaripudarpahā|

dhīśṛṅgāradharaḥ śrīmān vīrabībhatsarupadhṛk||120||



bāhudaṇḍaśatākṣepapadanikṣepanarttanaḥ|

śrīmacchatabhujābhogagaganābhoganarttanaḥ||121||



ekapādatalākrāntamahīmaṇḍatale sthitaḥ|

brahmāṇḍaśikharākrāntapādāṅguṣṭhanakhe sthitaḥ||122||



ekārtho'dvayadharmārthaḥ paramārtho'vinaśvaraḥ|

nānāvijñaptirupārthaścittavijñānasaṃtatiḥ||123|



aśeṣabhāvārtharatiḥ śūnyatāratiragradhīḥ |

bhavarāgādyatītaśca bhavatrayamahāratiḥ||124||



śuddhaḥ śubhrābhradhavalaḥ śaraccandrāṃśusuprabhaḥ|

bālārkamaṇḍalacchāyo mahārāganakhaprabhaḥ||125||



indranīlāgrasaccīro mahānīlakacāgradhṛk|

mahāmaṇimayūkhaśrīrbuddhanirvāṇabhūṣaṇaḥ ||126||



lokadhātuśatākampī ṛddhipādamahākramaḥ|

mahāsmṛtidharastattvaścatuḥsmṛtisamādhirāṭ||127||



bodhyaṅgakusumāmodastathāgataguṇodadhiḥ|

aṣṭāṅgamārganayavit samyaksaṃbuddhamārgavit ||128||



sarvasattvamahāsaṅgo niḥsaṅgo gaganopamaḥ|

sarvasattvamanojātaḥ sarvasattvamanojavaḥ||129||



sarvasattvetdriyārthajñaḥ sarvasattvamanoharaḥ|

pañcaskandhārthatattvajñaḥ pañcaskandhaviśuddhadhṛk||130||



sarvaniryāṇakoṭisthaḥ sarvaniryāṇakovidaḥ|

sarvaniryāṇamārgasthaḥ sarvaniryāṇadeśakaḥ||131||



dvādaśāṅgabhavotkhāto dvādaśākāraśuddhadhṛk|

catuḥsatyanayākāro aṣṭajñānāvabodhadhṛk||132||



dvādaśākārasatyārthaḥ ṣoḍaśākāratattvavit|

viṃśatyākārasaṃbodhirvibuddhaḥ sarvavitparaḥ||133||



ameyabuddhanirmāṇakāyakoṭivibhāvakaḥ|

sarvakṣaṇābhisamayaḥ sarvacittakṣaṇārthavit||134||



nānāyānanayopāyajagadarthavibhāvakaḥ|

yānatritayaniryāta ekayānaphale sthita||135||



kleśadhātuviśuddhātmā karmadhātukṣayaṅkaraḥ|

oghodadhisamuttīrṇo yogakāntāranisṛtaḥ||136||



kleśopakleśasaṃkleśasuprahīṇasavāsanaḥ|

prajñopāyamahākaruṇā amoghajagadarthakṛt||137||



sarvasaṃjñāprahoṇārtho vijñānārtho nirodhakṛt|

sarvasattvamanoviṣayaḥ sarvasattvamanogatiḥ||138||



sarvasattvamano'ntasthastaccittasamatāṅgataḥ|

sarvasattvamanohlādī sarvasattvamanoratiḥ||139||



siddhānto vibhramāpetaḥ sarvabhrāntivivarjitaḥ|

niḥsaṃdigdhamatistryarthaḥ sarvārthastriguṇātmakaḥ||140||



pañcaskandhārthastrikālaḥ sarvakṣaṇavibhāvakaḥ|

ekakṣaṇābhisaṃbuddhaḥ sarvabuddhasvabhāvadhṛk||141||



anaṅgakāyaḥ kāyāgyraḥ kāyakoṭivibhāvakaḥ |

aśeṣarupasandarśī ratnaketurmahāmaṇiḥ||142||



iti samatājñānagāthāścaturviśatiḥ|



sarvasaṃbuddhaboddhavyo buddhabodhiranuttaraḥ|

anakṣaro mantrayonirmahāmantra kulatrayaḥ||143||



sarvamantrārthajanako mahābinduranakṣaraḥ|

pañcākṣaro mahāśūnyo binduśūnyaḥ ṣaḍakṣaraḥ||144||



sarvākāro nirākāraḥ ṣoḍaśārdhārdhabindudhṛk|

akalaḥ kalanātīścaturthadhyānakoṭidhṛk||145||



sarvadhyānakalābhijñaḥ samādhikulagotravit |

samādhikāyaḥ kāyāgyraḥ sarvasaṃbhogakāyarāṭ||146||



nirmāṇakāyaḥ kāyāgyro buddhanirmāṇavaṃśadhṛk|

daśadigviśvanirmāṇo yathāvajjagadarthakṛt||147||



devātidevo devendraḥ surendro dānavādhipaḥ|

amarendraḥ suraguruḥ pramathaḥ pramatheśvaraḥ||148||



uttīrṇabhavakāntāra ekaḥ śāstā jagadguruḥ|

prakhyātadaśadigloko dharmadānapatirmahān||149||



maitrīsannāhasannaddhaḥ karuṇāvarmavarmitaḥ|

prajñākhaḍgo dhanurbāṇaḥ kleśājñānaraṇañjahaḥ||150||



mārārirmārajidvīraścaturmārabhayāntakṛt|

sarvamāracamūjetā sambaddho lokanāyakaḥ||151||



vandyaḥ pūjyo'bhivādyaśca mānanīyaśca nityaśaḥ|

arcanīyatamo mānyo namasyaḥ paramo guruḥ||152||



trailokyaikakramagatirvyomaparyyantavikramaḥ|

traividyaḥ śrotriyaḥ pūtaḥ ṣaḍabhijñaḥ ṣaḍanusmṛtiḥ ||153||



bodhisattvo mahāsattvo lokātīto maharddhikaḥ|

prajñāpāramitāniṣṭhaḥ prajñātattvatvamāgataḥ ||154||



ātmavitparavitsarvaḥ sarvīyo hyagrapudgalaḥ|

sarvopamāmatikrānto jñeyo jñānādhipaḥ paraḥ||155||



dharmadānapatiḥ śreṣṭhaścaturmudrārthadeśakaḥ|

paryupāsyatamo jagatāṃ niryāṇatrayayāyinām||156||



paramārthaviśuddhaśrīstrailokyasubhago mahān|

sarvasampatkaraḥ śrīmān mañjuśrīḥ śrīmatāṃvaraḥ||157||



iti kṛtyānuṣṭhānajñānagāthāḥ pañcadaśa|

namaste varadavajrāgyra bhūtakoṭe namo'stu te|

namaste śūnyatāgarbha buddhabodhe namostu te||158||



buddharāga namaste'stu buddhakāma namo namaḥ|

buddhaprīte namastubhyaṃ buddhamoda namo namaḥ||159||



buddhasmita namastubhyaṃ buddhahāsa namo namaḥ|

buddhavāca namastubhyaṃ buddhabhāva namo namaḥ||160||



abhavodbhava namastubhyaṃ namaste buddhasaṃbhava|

gaganodbhava namastubhyaṃ namaste jñānasaṃbhava||161||



māyājāla namastubhyaṃ namaste buddhanāṭaka|

namaste sarvasarvebhyo jñānakāya namo'stu te||162||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project