Digital Sanskrit Buddhist Canon

Ādibuddhadvādaśakastotram

Technical Details
ādibuddhadvādaśakastotram

om nama ādibuddhāya

namaste buddharūpāya dharmarūpāya te namaḥ|

namaste saṃgharūpāya pañcabuddhātmane namaḥ|| 1||



pṛthvīrūpāyābrūpāya tejorūpāya te namaḥ|

namaste vāyurūpāyākāśarūpāya te namaḥ|| 2||



brahmaṇe sattvarūpāya rajorūpāya viṣṇave|

tamorūpamaheśāya jñānarūpāya te namaḥ|| 3||



prajñopāyātmarūpāya guhyarūpāya te namaḥ|

digrūpalokapālāya viśvarūpāya te namaḥ|| 4||



cakṣūrūpāya karṇāya ghrāṇarūpāya jihvake|

kāyarūpāya śrīdharmarūpāya manase namaḥ|| 5||



namaste rūparūpāya rasarūpāya te namaḥ|

gandharūpa-śabdarūpa-sparśarūpāya te namaḥ|| 6||



dharmarūpadhārakāya ṣaḍindriyātmane namaḥ|

māṃsāsthimedamajjānāṃ saṃghātarūpiṇe namaḥ|| 7||



rūpāya jaṅgamānāṃ te sthāvarāṇāṃ ca murtaye|

tiraścāṃ moharūpāya rūpāyāścaryamūrtaye|| 8||



sṛṣṭikartre janmarūpa kālarūpāya mṛtyave|

bhavyāya vṛddharūpāya bālāya te namo namaḥ|| 9||



prāṇāpānasamānodānavyānamūrtaye namaḥ|

varṇāpavarṇarūpāya bhoktre tanmūrtaye namaḥ|| 10||



dinarūpāya sūryāya candrāya rātrirūpiṇe|

tithirūpāya nakṣatrayogavārādimurtaye|| 11||



bāhyābhyantararūpāya laukikāya namonamaḥ|

nairvāṇāya namastubhyaṃ bahurūpāya te namaḥ|| 12||



ādibuddhadvādaśakaṃ puṇyaṃ prātaḥ paṭhiṣyati|

yadicchati labhennūnaṃ manujo nityaniścayaḥ|| 13||



śrīmañjuśrīkṛtamādibuddhadvādaśakastotraṃ samāptam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project