Digital Sanskrit Buddhist Canon

Chandoratnākaraḥ (svopajña samanvitaḥ)

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Milan Shakya
  • Input Date:
    2013
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of the Exact Methods
  • Sponsor:
    University of the West
  • Other Version
    N/A
Ratnākaraśāntikṛtaḥ chandoratnakaraḥ

prathamo'dhyāyaḥ

ū namo vāgīśvarāya|
jināya munisūryāya pāaramajyotirātmane|
antārniśi vimitrāṇāmantardinakṛte namaḥ||1||
chandoratnākaravṛttiḥ
namo vāgīśvarāya mañjuśrīkumārabhūtāya|
antarniśivimitrāṇāmantardinakṛtaṃ munim|
paramajyotirātmanaṃ jinasūryaṃ manāmi ca||1||
svakāvyaṃ parakāvyaṃ ca yathākṛtam ( iti ) viśeṣeṇa avabodhayituṃ śāstraṃ praṇīyate| tatra piṅgalaḥ chandomūlasūtraṃ, tadudāharaṇaṃ ca jayadevaścākāra| taiḥ kṛtamapi tadaṣṭaguṇaviviktam| tadyathā- tatra prastārādiṣua na saṃkṣepaḥ, laghu-guru-saṃjñādiṣu na padyabandhaḥ, prāyaśacāspaṣṭātā eva, na cādbhutaprayoganirdeśaracanā, yati-śarīra-saṃjñāa-saṃjñimiśraṇam, na cāpi sāralyam| yathā- ' rjau mayūrasāriṇī tato rgau| ( ' | ' | ' | ' | '') 'vasujaladhivirāmau nau puṭā myau ( | | | | | | ' ' ' | ' ') " jātiścādidvāreṇa vibhaktā prācāṃ matā" iti prayogakramo nāsti| ' vaitāliyaṃ rlganaidhanāḥ' ityādi paṭhane na saralam| yati-gaṇa-vibhāgo'pi viṣamaḥ, tato gaṇānte na yatiḥ| atra ime aṣṭaguṇā api santi, punaḥ udāharaṇānyapi sūtreṣu| ato'yaṃ tebhyo'pi uttamottamaḥ| punaśca, atra padye-
spaṣṭaṃ padyaṃ ca saṃkṣiptaṃ sūtreṇa samudāhṛtam|
asaṃsṛṣṭaṃ kramaḥ pāṭhyaṃ gaṇa eva yatirguṇāḥ||2||
padyaṃ catuṣpadī tacca vṛttajātiprabhedato dvividham|
akṣarasaṃkhyaṃ vṛttaṃ mātrāsamkhyā bhavati jātiḥ||2||
'padyaṃ catuṣpadī'| yā caturbhiḥ pādaiḥ sahitā sā catuṣpado| catuṣpādānāṃ pādaśabdaḥ padārthasaṃgraho vā catuṣpadī tat padyamiti|' tacca vṛttajātiprabhedato dvividham', evaṃ vṛttajātibhedena ' tat' padyam dvividham| 'akṣarasaṃkhyaṃ vṛttam'| saṃkhyā tu gaṇanā, yasya gaṇanā akṣareṇa bhavati tattu vṛttam| ' mātrāsaṃkhyā bhavati jātiḥ| yasya gaṇanā mātrayā bhavati tattu jātiḥ|
hrasvaḥ svaro laghurlṛjuḥ padānteṣu bahulaṃ gururgvakraḥ|
pūrvaḥ svararahita vyañjanācca dīrghaplutau caiva|| 3||
yadakṣaraṃ ekaimapi ( svataḥ ) sphuṭaṃ paṭhyate tatta svara iti| sa tu samāsataḥ trividho bhavati- hrasvo dīrghaḥ plutaśca| tatra hrasvastu ekamātraḥ, sa ca pañcavidhaḥ a i u ṛ lṛ iti| dīrghastu dvimātraḥ, sa ca aṣṭavidhaḥ ā ī ū ṝ lṝ e ai o au iti| plustu trimātraḥ, sa hi navavidhaḥ, yathā- aṣṭau dīrghā likhyante tathānte'ṣṭau plutāśca| navamo lṛkāra ekaḥ| na tridhā vibhaktaḥ| ataḥ svarā dvāviśatiḥ| yadakṣaraṃ ekaikaśaḥ ( svataḥ ) sphuṭaṃ na pāṭhyaṃ tattu vyañjānam| kāditaḥ haparyantam trayastriṃśat| anusvāro visargo jihvāmūlīyaṃ upadhmānīyañceti catvāraḥ ( saṃbhūya) saptatriṃśat| ataḥ śāstre'smin akṣarāṇi navapañcāśat| akṣaragaṇanāyāṃ tu svarā saṃkhyeyāḥ, na tu vyañjanāni| atra hi padyaṃ syāccet|
vyañjanaṃ saptatriṃśaddhi svaravarṇāḥ dvāviṃśatistathā|
navapañcādaśadete hi svarairvarṇastu gaṇyate||3||
' laghurlṛjuḥ'| hrsvasvarastu laghuḥ lasaṃjñaśca jāyate, citrāṅkane ca ṛjurbhavati| ( yathā ) 'sukṛta klṛpi' ( | | | | | )| padānteṣu bahulaṃ gururgvakraḥ| padānteṣu hrasvasvaraḥ prāyo guruḥ, gasaṃjñaḥ bhavati, citrāṅka'nepi vakraḥ| bahulamiti kiṃ ? samādiṣu na bhavati| anyatra tu yugmapadānteṣu yathāyogyameva bhavati| indravajrādīnāṃ tu ayugma- padānteṣu api syāt| pūrvaḥ svararahitavyañjanācca| vyañjanāt pūrvaḥ yo sa hrasvo'pi gururgakāro vakraścāpi bhavati| ( yathā ) 'mṛtyuḥ kiṃ klṛpta' ( ' ' ' ' ' ) ' dīrghaplutau caiva'- dīrghaplutau tu sarvatra guruvakrau| nārī nṛttau veśe devā| ( ' ' ' ' ' ' ' ' ' )| plutastu niyato laghuḥ| indro'gniḥ klṛpta'śikhaḥ| ( ' ' ' ' | | ')|
bhādiguru trikamiṣṭa jantaguru santaguru māśeṣaguru|
yādilaghu ca rantarlaghu tantalaghu nāśeṣalaghu||4||
bhādiguru trikamiṣṭam| trikaṃ tu akṣaratrayam| triṣu ya ādiguruḥ sa bhatvena iṣyata iti bhasaṃjñā iṣṭā( ' | | )| ādiścāsau guruścāpi bhavatīti ādiguruḥ| ādireva gururiti| evaṃ pareṣvapi avagantavyam| jantarguruḥ| triṣu madhye yo guruḥ bhavati sa tu jatvena iṣyate, jasaṃjñakamiti matam( | ' |)| santaguruḥ antaguru yat tryakṣaram bhavati tad iṣṭam, satvena iti matam( | | ' )| māśeṣaguruḥ aśeṣaguru yat tryakṣaraṃ bhavati tat tu matvena iṣyate, ' ma' ( gaṇa ) iti mataḥ( ' ' ' )| yādi laghu ca| yatryakṣaram ādi-laghu bhavati tat tu ' ya' ( gaṇa ) iṣyate, ya iti mataḥ ( | ' ' ) | ratnarlaghu| yatryakṣam antalaghu bhavati tat 'ra' ( gaṇa) iṣyate, ra iti mataḥ( ' | ')| tantalaghuḥ| yatryakṣam antalaghu bhavati tat tu 'ta' ( gaṇa) iṣyate, 'ta' iti mataḥ ( ' ' | )| nādheṣalaghu| yatryakṣaram aśeṣalaghu bhavati tat tu 'na' ( gaṇa) iṣyate, na iti mataḥ ( | | | ) ime'ṣṭau| tribhyo'kṣarebhyo gaṇāḥ, te tu aṣṭau bhavanti| bhaḥ jaḥ saḥ maḥ yaḥ raḥ taḥ naśca| eteṣām akṣarāṇāṃ yatra anuvādaḥ, tatra tadādisaṃjñāsūtrāṇi anusmaraṇīyāni|
bhādiguruḥ jantarguruḥ santaguruḥ māśeṣaguruḥ|
yādilaghuḥ rantalaghuḥ tantalaghuḥ nāśeṣalaghuḥ||
chandāṃsi vidaḥ ṣaṭkairābhyaikaikavṛddhibhiḥ pādaiḥ|
gāyatryuṣṇiganuṣṭubbṛhatopaṃktistathā triṣṭubh||5||
chanda iti vṛttavyavasthārtham| ṣaḍakṣarakṛtapadata ārabhya tataḥ paraṃ ekaikākṣaravṛddhipādena chandāṃsi vedyante| chandaḥ kramasaṃtativyūhaḥ, tataḥ kramaśaḥ chandasāṃ saṃjñāḥ sambaddhāḥ| ṣaḍakṣarapādā gāyatrī| saptākṣarapādā uṣṇik| aṣṭākṣarī anuṣṭup| navākṣarī bṛhatī| daśākṣarī paṃktiḥ| ekādaśākṣarī triṣṭubh|
jagatīśakvaryaṣṭidhṛtayaḥ pṛthagekaikamatiparāśca|
śuddhāpravisamatyudeḥ parā ca kṛtiḥ iti ṣaḍaṣṭahayāḥ||6||
pṛthakśabdastu ekaikārthaḥ triṣṭubho'nantaraṃ yat chandaḥ tajjagatyādi pṛthag-pṛthag ekaikaśaśca atipara-saṃjñaṃ bhavati| dvādaśākṣarapadā jagatī| trayodaśākṣarī atijagatī| caturdaśākṣarī śakvarī| pañcadaśākṣarī ātiśakvarī| ṣoḍaśākṣārī aṣṭiḥ| saptadaśākṣarī atyāṣṭiḥ| aṣṭādaśākṣarī dhṛtiḥ| ekonaviṃśatyakṣarī atidhṛtiḥ| pṛthag- pṛthag kimuktamiti? ( anyathā ) jagatīśakvaryaṣṭidhṛtayaḥ| atijagatī- atiśakvarī- atyaṣṭi-atidhṛtīti etāḥ saṃjñāḥ kramaśaḥ na syuḥ|
ataḥ paraṃ chandastu kṛtireva, prādiṣu ca parāḥ saṃjñāḥ| viṃśatyakṣarapādena kṛtiḥ| ekaviṃśatyakṣareṇa prakṛtiḥ| dvāviśatyakṣareṇa ākṛtiḥ| trayoviṃśatyakṣareṇa vikṛtiḥ| caturviśatyakṣareṇa saṃkṛtiḥ| pañcaviśatyakṣareṇa atikṛtiḥ| ṣadviśatyakṣareṇa utkṛtiḥ| iti ṣaḍaṣṭahayāḥ| evaṃ tribhiḥ sūtraiḥ uktāni yāni chandāṃsi tāni yathā-kramaṃ ṣaḍaṣṭahayāḥ| haya iti tu sapta| saṃkhyāprasiddhavastubhiḥ tu saṃkhyopalakṣyate| tasmād rūpaṃ tu ekam| yugaṃ dvayam| agnistrayam| vedo'bdhiśca catvāraḥ| śarā indriyāṇi viṣayāśca pañca| ṛtavo rasāśca ṣaṭ| lokā hayāḥ svarā munayaśca sapta| vasavoṅgāni unmādāśca aṣṭau| chidrāṇi grahāśca nava| diśastu daśa| rudrāstu ekadaśa| arkāḥ dvādaśa| bhavāḥ trayodaśa, manavaścaturdaśa|
samamardhasamaṃ viṣamaṃ ceti trividhaṃ pracakṣate vṛttam|
tanumadhyādikamupacitrakādivaktrādi tat kramaśaḥ||7||
samam ardhasamam viṣamañceti trividhaṃ vṛttam uktam|
tānyapi yathākramaṃ tanumadhyādi upacitrādi vaktrādi ca|
sthānaṃ yāririṣṭairante caraṇānām|
tadvānuti bhādiḥ gvaḥ lkaḥ pratipādam||8||
sthānaṃ yatiḥ virāmaḥ sampat ceti paryāyāḥ| vṛttajātyoḥ yad iṣṭākṣaraiḥ sthānaṃ tattu yatiḥ-
" gaṇḍasvedāpanayanarujāṃ klāntakarṇotpalānām"|
" praṇamacchaśāṅkamaulidviguṇīkṛtāḥ caraṇanakhakiraṇāḥ"|
iṣṭairiti kim? aniṣṭaiḥ na syāt|
" eṣa kṣitipo vikhyātaḥ sphuṭakīrtiḥ|
yasya dhvajinīketūdastajanaughā||"
sarvatra padānte virāmo bhaviṣyati| anta iti anuvṛtiḥ| bhādayo'ṣṭavidhā gaṇā ante ukāre sati yatisaṃyuktāḥ veditavyāḥ| gururyatiyuktastu vasaṃjño bhavati| laghuryatiyuktaḥ kasaṃjño bhavati| etat sūtratrayaṃ yati-sāmyavibhāgārtham| loko'pi gaṇavaiṣamyavibhāgaṃ vihāya sāmyavibhāge tiṣṭhati| yatim abhyaset| pāde pāde pratipādam| samavṛttādhikāro'yam|
|| iti ratnākaraśāntipādānāṃ chandoratnākare prathamo'dhyāyaḥ||

dvitīyo'dhyāyaḥ
tyau cettanumadhyā||1||
takārayakārau yadi pratipādaṃ syātāma tadā tanumadhyākhyaṃ vṛttaṃ syāt| asmin śāstre sūtramevodāharaṇam, tasmāt sūtrākṣaraireva prastāraḥ kāryaḥ|( yathā- tyau cettanumadhyā) ' tyau cedi' ti śarīram| padānteṣu yatiḥ, tatpādaiḥ pratipādamiti abhisaṃbadhyate| 'tanumadhyā' iti saṃjñā| evaṃ pareṣvapi veditavyam| samavṛtteṣu sūtrapadān caturvāraṃ yojayitvā padyam karaṇīyam|
kumāralalitā jsaug||2||
jaḥ saḥ gakāraśca yadi pratipādaṃ syuḥ, tadā kumāralalitākhyaṃ vṛttaṃ bhavati| kumāra lalitā jsaug||
glau catuḥ samānyasau hi||3||
yasya pratipādaṃ gaḥ laśca caturvāraṃ niyatau, samānyasau hi| glauca tuḥ sa mānya sau hi||
lagau- catuḥ pramāṇyasau||4||
yasya pratipādaṃ laḥ gaśca caturvāraṃ bhavataḥ, asau pramāṇī| lagau catuḥ pramā ṇyasau||
citrapadā yadi bhau gau||5||
yadi pratipādaṃ bhau gau ca syuḥ, tadā citrapadā| citrapa dāyadi bhaugau||
mau gau cet sā vidyunmālā||6||
yadi pratipādaṃ mau gurūca syuḥ, tadā vidyunmālā|| maugaucet sāvidyunmālā||
bhāttalagā maqṇavakam||7||
yadi pratipādaṃ bhāt pare taḥ, laghuḥ, guruśca syuḥ tadā māṇavakam syāt| piṅgalastu māṇavakākrīḍitakamāha|| bhāttalagā māṇavakam||
rānnasau yadi halamukhī||8||
yadi pratipādaṃ rāt pare nasau syātāṃ, tadā halamukhī syāt|| rānnasau yadiha lamukhī||
bhujagaśiśusutā nau maḥ||9||
yadi pratipādaṃ nau maśca syuḥ, tadā bhujagaśiśusutā syāt|| bhujaga śiśusu tānaumaḥ||
jñeyā śūddhavirāṇ masau jagau||10||
yadi pratipādam maḥ saḥ jaḥ gaśca syuḥ tadā śuddhavirāḍ jñeyam|| jñeyaṃśu ddhavirāṇ masauja gau||
mnau yād gaḥ khalu paṇavaḥ khyātaḥ||11||
yadi pratipādaṃ manayebhyaḥ pare gakāraḥ syāt, tadā paṇavaḥ khyātaḥ|| mnauyādgaḥ khalupa ṇavaḥkhyā taḥ||
syānmayūrasāriṇī rajau rgau||12||
yadi pratipādaṃ raḥ, jaḥ, raḥ, guruśca syuḥ, tadā mayurasāriṇī syāt| syānmayū rasāri ṇīrajau rgau||
rukmavatī sā yatra bhamau sgau||13||
yasya pratipādaṃ bhaḥ, maḥ, saḥ, gaśca syuḥ, ( sā ) rukmavato|| rukmava tīsāya trabhamausa gau||
jñeyā mattā mabhasagasṛṣṭā||14||
pratipādaṃ ma-bha-sa-gaiśca sṛṣṭā mattā jñeyā|| jñeyāma ttāmabha sagasṛṣṭā||
tājjau gagitīyamupasthitā syāt||15||
yadi tātpare jau gau ca pratipādaṃ syuḥ, tadā upasthitā syāt|| tājjauga gitīya mupasthi tāsyāt||
syādindravajrā yadi tau jagau gaḥ||16||
yadi pratipādaṃ tau jaḥ guruśca syuḥ, tadā indravajrā syāt|| syādindra vajrāya ditauja gauga||
upendravajrā hi jatau jagau gaḥ||17||
yadi pratipādaṃ jaḥ, taḥ, jaḥ, gau ca syuḥ, upendravajrā hi|| upendra vajrāhi jatauja gaugaḥ||
anantarodbhāvitalakṣaṇādyau pādau bhavetāṃ vividhairvikalpaiḥ|
yāsāmubhau śravyayatiprāpañcau smṛtāḥ smṛtīśairupajātayastāḥ||18||
anantarodbhāvitayoḥ indravajrā-upendravajrayoḥ lakṣaṇayuktau dvipādāu upabṛṃhya tadanantaramudbhāvitau ubhau pādabhūtau yau bhavetāḥ, tau śravya-yati-prapañcayuktau ca syātāṃ, te smṛtīśaiḥ upajātayaḥ smṛtāḥkathaṃ cet? vividhairvikalpaiḥ caturdaśavidhairiti| ubhayorapi pādayoḥ yathāyogyaṃ ekasthāne dvitīya- tṛtīyayoḥ prādurbhūtatvāt| caturṇāṃ pādānāṃ antaramapi ādyakṣareṣvasti| tasmāt caturakṣaravṛttamiva prastārīkṛtya draṣṭavyaḥ| upari indravajrā adhaḥ upendravajrā madhye ca caturdaśopajātayaḥ|
dodhakamicchati bhatritayād gau||19||
yadi pratipādaṃ bhatritayāt pare gau staḥ, tadā muniḥ dodhakamicchati| dodhaka micchati bhatrita yādgau||
mo vā rau vā śālinī vedalokaiḥ20||
yadi pratipādaṃ makāraḥ vasaṃyuktaḥ dvau rephau api vasaṃyuktau tathā vedairlokaiśca yatiḥ, tadā śālinī syāt| movāraubā śālinī vedalokaiḥ||
gururvā ityanena guroḥ yati-yuktasya saṃjñā kṛtā| yadi tathā tataḥ yatiḥ udbhāvitā eva vedalokaiḥ iti kimarthakāviti sphuṭīkaraṇārthauḥ|
mo vava strau vā yadi vātormimālā||21||
yadi pratipādaṃ mo vasahitaḥ, sarau ca vasahitau tathā vede loke ca yatiḥ, tadā vātormimālā| jayadevaḥ vātormīti kathayati| movāstrauvā yadivā tormimālā|
mo vā nau vā bhramaravilasitā||22||
yadi pratipādaṃ mo vasahitaḥ, nau ca vasahitau tathā vede loke ca yatiḥ, tadā bhramaravilasitā| movānauvā bhramara vilasitā||
rāt pare naralagā rathoddhatā||23||
vedalokāviri parāvartyeṃte| yadi pratipādaṃ rātpare naḥ raḥ laḥ gaśca syuḥ tadā rathoddhatā| rātpare narala gāratho ddhatā||
svāgatā ratnabhagairguruṇā ca||24||
pratipādaṃ ra- na- bha- gaiḥ guruṇā ca svāgatā|| svāgatā ranabha gairguru ṇā ca||
na na sa ga giti ca bhevad vṛttā||25||
yadi pratipādaṃ naḥ naḥ saḥ gau ca syuḥ, tathā vṛttā syāt nanasa gagiti cabhaved vṛttā||
na na ra la giti caiva bhadrikā ||26||
yadi pratipādaṃ nau raḥ laghuḥ guruśca syuḥ, tathā bhadrikā| nanara lagiti caivabha drikā||
śyenyudīrītā rajau ralau guruḥ||27||
yadi pratipādaṃ raḥ jaḥ raḥ laghuḥ guruśca syu, tadā śyeno udīritā|| śyenyudī ritāra jauralau guruḥ||
jasau ca tagagāścopasthitissyāt||28||
yadi pratipādaṃ jaḥ saḥ taḥ guruśca syuḥ, tadopasthitissyāt|| jasauca tagagāś copasthi tissyāt||

candravartma carayanti ranabhasaiḥ|| 29||
pratipādaṃ raḥ naḥ bhaḥ saśca yatra carayanti tattu candravartma|| candravat rmacara yantira nabhasaiḥ||
uśanti vaṃśasthamidaṃ jatau jarau||30||
yasya pratipādaṃ jaḥ taḥ jaḥ raśca syuḥ, tad vaṃśastham uśanti|| uśanti vaṃśastha midaja taujarau||
syādindrivaṃśā khalu yatra tau jarau||31||
yasya pratipādaṃ tau jaḥ raśca syuḥ, sā tu khalu indravaṃśā syāt| syādindra vaṃśākha lu yatra tau jarau||
puṭa iha vasuvedā nau gavau rvau||32||
yadi pratipādaṃ nau gaḥ vaḥ ( yatisthaguru) raḥ vaśca syuḥ, evaṃ vasau vede ca yatiḥ, tattu iha puṭacchandaḥ|| puṭai havasu vedā naugavau rvauṃ||
ṛtū jasujasū jaloddhatagatiḥ||33||
ṛtū iti ṣaḍdvayam ityarthaḥ su iti sagaṇaḥ ukārayuktatvād ante yati yuktatā ' tadvānutibhādiḥ' iti uktatvāt| jasahitaḥ suḥ tu jasu| yadi pratipādaṃ jasusvarūpa ṣaḍdvayabhūtaṃ syāt tadā jaloddhatagatiḥ| ṛtūja sujasū jaloddha tagatiḥ||
atha toṭakamabdhisakārakṛtam||34||
( yasya ) pratipādaṃ catuḥsakāravyuhaḥ syāt, tattu atha toṭakam syāt|| athato ṭakama bdhisakā rakṛtam||
drutavilambitamāha nabhau bharau||35||
yadi pratipādaṃ naḥ bhaḥ bhaḥ raśca syuḥ, tadā drutavilambitamāha|| drutavi lambita māhana bhaubharau||
bhujaṅgaprayātaṃ catubhiryakāraiḥ||36||
pratipādaṃ caturbhiyakāraiḥ bhujaṅgaprayātam| bhujaṅga prayātaṃ caturbhi ryakāraiḥ||
kīrtitaiṣā catūrephikā sragviṇī||37||
pratipādaṃ catūrephayuktā eṣā tu sragviṇī kīrtitā| kīrtite ṣācatū rephikā sragviṇī||
pramitākṣarā sajasasaiḥ kathitā|| 38||
pratipāda saḥ jaḥ saḥ saśca taiḥ pramitākṣarā kathitā|| pramitā kṣarāsa jasasaiḥ kathitā||
magvā rephau vā vaiśvadevī śarāśvaiḥ||39||
yadi pratipādaṃ maḥ, gaḥ, vaḥ ( yatisthaguru ), rephau vasaṃyuktau tathā śaraiḥ aśvaiśaca yatiḥ, tadā vaiśvadevī| magvāre phauvā vaiśvade vīśarā śvaiḥ||
mo vānyagvā jaladharamālābdhyaṅgaiḥ||40||
yadi pratipādaṃ makāraḥ vasaṃyuktaḥ, naḥ, yaḥ, gaḥ, vaścāpi evam abdhibhiḥ aṅgaiśca yatiḥ, tadā jaladharamālā|| movānyag vājala dharamā lābdhyaṅgaiḥ||
nanararaghaṭitā ca mandākinī||41||
pratipādaṃ nakāreṇa nakāreṇa repheṇa repheṇa ca ghaṭitā mandākinī|| nanara raghaṭi tācamandākinī||
vadati muniryamunāṃ najau jarau||42||
yadi pratipādaṃ naḥ, jaḥ, jaḥ, raśca syuḥ, tadā yamunāṃ munirvadati|| vadati munīrya munāṃna jaujarau||
iha navamālinī yadi najau bhyau||43||
yadi iha chandasi pratipādaṃ naḥ, jaḥ, bhaḥ, yaśca syuḥ, tadā navamālinī syāt|| ihana vamāli nīyadi najaubhyau||
tryāśābhirmunajaravāḥ praharṣiṇī syāt||44||
'mu' ityasya ukārastu yatidyotakaḥ| yadi pratipādaṃ muḥ, naḥ, jaḥ, raḥ, vaśca syuḥ tathā trayāśābhiḥ yatiḥ, tadā praharṣiṇī syāt|| tryāśābhi rmunaja ravāḥpra harṣiṇī syāt||
javau najau riti rucirā caturgrahaiḥ||45||
yadi pratipādaṃ jaḥ, vaḥ, naḥ, jaḥ, raśca syuḥ, teṣāṃ evaṃ caturṣa graheṣu ca yatiścettadā rucirā syāt|| javauna jauriti rucirā caturgrahaiḥ||
mo vo bhatyāḥ saiva yatirmattamayūraḥ||46||
yadi pratipādaṃ maḥ, vaḥ, bhaḥ, taḥ, yaśca ( syuḥ ) evaṃ saiva sā caturṣu graheṣu ca yatiḥ, tadā mattamayūraḥ|| movobhatyāḥ saivaya tirmatta mayūraḥ||
sajasāḥ sagau ca kathitaḥ kalahaṃsaḥ||47||
yadi pratipādaṃ saḥ jaḥ saḥ saḥ guruśca syuḥ, tadā kalahaṃsaḥ|| sajasāḥ sagauca kathitaḥ kalahaṃ saḥ||
sajasā jagau ca yadi mañjubhāṣiṇī||48||
yadi pratipādaṃ saḥ, jaḥ, saḥ, jaḥ, gaśca ( guruḥ ) syuḥ tadā mañjubhāṣiṇī syāt|| sajasā sajauca yadimañjubhāṣiṇī||
māgāvā nau māḥ śaranavabhirasaṃbādhā||49||
yadi pratipādaṃ maḥ, gaḥ, vaḥ, naḥ, naḥ, tathā maḥ syuḥ evaṃ pañcanavabhiḥ yatiḥ, tadā asaṃbādhā|| māgāvā nauvaḥ śarana vabhira saṃbādhā||
nanavi jajavi casvarairaparājitā||50||
yadi pratipādaṃ naḥ, naḥ, vaḥ, jaḥ, jaḥ, vaśca svasvasvarayatisahitāḥ, tadā aparājitā svadairiti-svaraiḥsvaraiśceti ekaśeṣaḥ|| nanavi jajavi casvarai raparā jitā||
praharaṇakalitā na na vi na na vi taiḥ||51||
yadi pratipādaṃ naḥ, naḥ, vaḥ, naḥ, naḥ, vaśca syuḥ, tādṛśaiśca svaraiḥ yatiḥ, tadā praharaṇakalitā|| prahara ṇalaki tā nanavi taiḥ||
jñeyaṃ vasantatilakaṃ tabhajā jagau gaḥ||52||
yadi pratipādaṃ taḥ, bhaḥ, jaḥ, jaḥ, gurū ca syuḥ tadā vasantatilakaṃ jñeyam|| jñeyaṃva santati lakaṃta bhajāja gaugaḥ||
vasudhā slavo napi ca rau ca pañcagrahaiḥ||53||
yadi pratipādaṃ saḥ, laḥ, vaḥ naḥ, raḥ, raśca syuḥ tathā pañcame graheṣu ca yatiḥ, tadā vasudhā syāt|| vasudhā slavona picarau ca pañca grahaiḥ||
gurunidhanamanulaghuriha śaśikalā||54||
iha chandasi yasya pratipādaṃ ante guruḥ laghumanavaśca syuḥ tattu śaśikalā|| gurunidhanamanukaghurihaśaśikalā||
sragiyamapi ca rasanavakaviramaṇā||55||
śaśīkalā iyaṃ sragapi syāt, yatra rasauḥ navakaiśca yatiḥ|| sragiyamapicarasanavakaviramaṇā||
vasumuniyatiriti maṇiguṇanikaraḥ||56||
' iti ' ityasyārthaḥ yathā śaśikalātathā| tathā, yatra vasumunibhiḥ yatistu maṇiguṇanikaraḥ|| vasumuniyatiritimaṇiguṇanikaraḥ||
nanagavararavāḥ syurmālinī tvaṣṭalokaiḥ||57||
yadi pratipādaṃ naḥ, naḥ, gaḥ, vaḥ, raḥ, raḥ, vaśca syuḥ tathā sati aṣṭābhiḥ lokaiśca yatiḥ, tadā mālinī|| nanaga varara vāḥ syurmāli nītvaṣṭa lokaiḥ||
najabhajarairvirājitamidaṃ samudrakam||58||
yadi pratipādaṃ naḥ, jaḥ, bhaḥ, jaḥ, virājante tattu samudrakam|| najabha jarairvi rājita midaṃsa mudrakam||
bhraknanasā muneḥ khabhṛṣabha gajavilasitam||51||
laghuryatisahitaḥ kasaṃjñaḥ| 'lka' ityarthatvāt| yadi pratipādaṃ bhaḥ, raḥ, kaḥ ( laghuryatiḥ), naḥ, naḥ, saśca syuḥ tathā muneḥ pare randhre yatiḥ syāt, tadā ṛṣabhagajavilavitam|| bhraknana sāmuneḥ khabhṛṣa bhagajavi lasitam||
najabhajarā guruśca yadi tattadā kusumbham||60||
yadi pratipādaṃ naḥ, jaḥ, bhaḥ, jaḥ, raḥ guruśca tadā kusumbham|| najabha jarāgu ruścaya ditatta dākusu mbham||
yamū nā sā bhā lvā rasaharavirāmā śikhariṇī||61||
yadi pratipādaṃ yaḥ, muḥ, naḥ, saḥ, bhaḥ, laḥ, vaśca sahitāḥ tadā yatra rasaiḥ rudraiśca yatiḥ, sā śikhariṇī|| yamūnā sābhālvā rasaha ravirā māśikha riṇī||
jasālvanararā vasugrahayatistu pṛthvī matā||62||
yadi pratipādaṃ jaḥ, saḥ, laḥ, vaḥ, naḥ, raḥ, raśca syuḥ tadā vasubhiḥ grahaiśca yatra yatiḥ, ( sā ) tu pṛthvī|| jasālva nararā vsugrahaya tistupṛ thvīmatā||
diṅmunivaṃśapatrapatitaṃ bharanavananavaiḥ||63||
pratipādaṃ bhaḥ, ra, naḥ, vaḥ, naḥ, naḥ, vaśca syuḥ diṅmunibhiśca yatiḥ syāt ( tatra ) vaṃśapatrapatitam|| diṅmuni vaṃśapa trapatitaṃ bharana vanana vaiḥ||
nasumavajajā vāḥ svādābdhisvarairhariṇī matā||64||
yadi pratipādaṃ naḥ , suḥ, maḥ, vaḥ, jaḥ, jaḥ, vaśca syuḥ tathā sati rasauḥ abdhibhiḥ svaraiśca yatiḥ, tadā hariṇī matā|| nasuma vajajā vāḥsvādā bdhis varai rhariṇīma tā||
mandrākarāntā mavanasurarā vaḥ samudrartulokaiḥ||65||
yadi pratipādaṃ maḥ, vaḥ, naḥ, suḥ, raḥ, raḥ, vaśca syuḥ tathā samudraiḥ ṛtubhiḥ lokaiśca yatiḥ, tadā mandākrāntā|| mandākrā ntā mavana surarā vaḥsamu drartulo kaiḥ||
najabhajajā lagau ca yadi narkuṭakaṃ tu tadā||66||
yadi pratipādaṃ naḥ, jaḥ, bhaḥ, jaḥ, jaḥ, laghuḥ, guruśca syuḥ, tadā narkuṭakam|| najabha jajāla gaucaya dinarku ṭakaṃtu tadā||
najavanabhū bhavau munirasodadhi kokilakam||67||
' bhu' ityasya ukārastu yatidyotakaḥ| yadi pratipādaṃ naḥ, jaḥ, vaśca tatra yatiḥ, naḥ, bhuḥ, bhaḥ, vaśca syuḥ tathā munibhiḥ rasaiḥ udadhibhiśca tatra yatiḥ syāt, tadā kokilakam|| najava nabhūbha vau munira sodadhi kokila kam||
magvā nsū rau vaḥ kusumitalatāvellitākṣartulokaiḥ||68||
yadi pratipādaṃ maḥ, guruḥ, vaḥ, naḥ, suḥ, raḥ, raḥ, vaśca syuḥ tathā akṣaiḥ ṛtubhiḥ lokaiśca yatiḥ, tadā kusumitalatāvekkitākṣartulokaiḥ|| magvānsū rau vaḥ kusumi talatā vekkitā kṣaturlo kaiḥ||
iha nanaracatuṣkasṛṣṭaṃ tu nārācamācakṣate||69||
iha ( yac ) chandasi pratipādaṃ nadvayarephacatuṣṭayasṛṣṭaṃ tu nārācamācakṣate|| ihana naraca tuṣkasṛṣ ṭaṃtunā rācamā cakṣate||
yamū nsū rephau vaḥ ṣaḍṛtuturagairmeghavisphūrjitā syāt||70||
yadi pratipādaṃ yaḥ, muḥ, naḥ, suḥ, raḥ, raḥ, vaśca syuḥ tathā ṣaḍ ṛtvaśvaiśca yatiḥ, tadā meghavisphūrjitā syāt|| yamūnsū rephauvaḥ ṣaḍṛtu turagai rmeghavis phūrjitā syāt||
arkāśvairyadi maḥ sajau sutatavāḥ śārdūlavikrīḍitam||71||
yadi pratipādaṃ maḥ, saḥ, jaḥ, suḥ, taḥ, taḥ, vaśca syuḥ tathā arkāśvaiḥ yatiḥ, tadā śārdūlavikrīḍitam|| arkāśvai ryadimaḥ sajausu tatavāḥ śārdūla vikrīḍi tam||
saptāśvasvādabhinnā maravananavatāḥ suścet suvadanā||72||
yadi pratipādaṃ maḥ, raḥ, vaḥ, naḥ, naḥ, vaḥ, taḥ, suśca syuḥ tadā saptāśvasvādaiś ca yatiś cet, suvadanā syāt|| saptāśca svādabhi nnāmarava nanava tāḥ suścetsu vadanā||
vṛttamīdṛśaṃ tu nāmato rajau rajau rajau gururlaghuśca||73||
yadi pratipādaṃ triḥ rajau guruḥ laghuśca syuḥ, tadā īdṛśaṃ tu vṛttam hi nāma|| vṛttamī dṛśaṃtunā mato, rajaura jaurajau gururla ghuś ca||
mrau vo nau vaśca rau vastribhiriti viratiḥ saptakaiḥ sragdharā syāt||74||
yadi pratipādaṃ maravaśca nanavararaśca, syustathā saptakaiḥ viratayaḥ triḥ syuḥ, tadā sragdharā syāt|| mrauvonau vaścarau va stribhiri tivira tiḥ saptakaiḥ sragdharā syāt||
yatra bharau navau jasajasā daśoṣṇaguvirāmi bhadrakamidam||75||

yatra pratipādaṃ bhaḥ, raḥ, naḥ, vaḥ, jaḥ, saḥ, jaḥ, saśca syuḥ daśoṇagubhiśca virāmāḥ, idaṃ tu bhadrakam|| yatrabha raunavau jasaja sā daśoṣṇa guvirā mibhadra kamidam||
hararavibhinnamaśvalalitaṃ najau ca bhalavā jasau ca jasu ca|| 76 ||
yadi pratipādaṃ naḥ, jaḥ, bhaḥ, laghuḥ, vaḥ, jaḥ, saḥ, jaḥ, suśca syuḥ hararavibhiśca yatiḥ, tadā aścalalitam|| harara vibhinna maśvala li taṃ najauca bhalavā jssauca jasuca||
mattākrīḍaṃ vasvakṣāśā yadi mami ca gavi ca nalakananavāḥ||77||
yadi pratipādaṃ maḥ, maḥ, guru, vaḥ, naḥ, laghu, kaḥ, naḥ, naḥ, naḥ, vaśca syuḥ tathā vasu-akṣa-āśāmiśca yatiḥ, tadā mattākrīḍam|| mattakrī ḍaṃvasva kṣā śā yadima mica, gavi ca nalaka nanana vāḥ||
syādiha tanvī bhaga vatha nanavā bhau nyu śarasvarataraṇivirāmā||78||
yadi pratipādaṃ bhaḥ, guru, vaḥ, anantaraṃ naḥ, naḥ, vaḥ, bhaḥ, bhaḥ, naḥ, yuśca syuḥ yatra ca śarobhiḥ svaraiḥ taraṇibhiśca yatiḥ syāt iha tanvī|| syādiha tanvī bhagava dhanana vā bhaunyuśa rasvara taraṇi virāmā||
krauñcapadā bhagvā bhagavānau lka na na va iṣaśaravasumuniviratiḥ||79||
yadi pratipādaṃ bhaḥ, gaḥ, vaśca, punarapi bhaḥ, gaḥ vaśca, tataḥ naḥ, laḥ, kaśca, tataḥ punaḥ naḥ, naḥ, vaśca syuḥ yatra śarobhiḥ iṣubhiḥ vasubhiḥ munibhiśca viratiḥ tadā tu krauñcapadā|| krauñcapa dā bha gvābhaga vā nau lkananana vaiṣu śara vasumu nivira tiḥ||
mau gvau nau lkau surjauvāḥ syād vasumadanadahanamunibhirbhujaṅgavijṛmbhitam||80||
yadi pratipādaṃ ma, maḥ, gaḥ, vaḥ, naḥ, naḥ, laghuḥ, kaḥ, suḥ, jaḥ, jaḥ, vaśca syuḥ tathā vasubhiḥ madanaiḥ dahanaiḥ munibhiśca yatiḥ syāt, tadā bhujaṅgavijṛmbhitam|| maugvaunau lkausurjau vāḥ syād vasuma danada ha na munibhi bhujaṅga vijṛmbha tam||
mnau nudvirna nu sa ga viti navarasarasakaraṇaviratirapavāhaḥ syāt||81||
nu ityasya ukārastu yatidyotakaḥ| pratipādaṃ maḥ, naḥ, nuḥ, naḥ, nuḥ, naḥ, nuḥ, saḥ, guruḥ, vaśceti tathā yatra navabhiḥ rasaiḥ rasaiḥ karaṇaiśca yatiḥ sa tu avapavāhaḥ syāt|| mnaunudvi rnanusa gavi tinava rasara sakara ṇavira tirapavā haḥ syāt||
prathamaka iha daṇḍakaścaṇḍavṛṣṭiprayāto bhavennadvayenātha raiḥ saptabhiḥ||82||
' iha' iti samavṛtteṣu daṇḍaka ākhyāyate| tatra prathamakastu daṇḍakaḥ caṇḍavṛṣṭiprayātākhyaḥ| tatrāpi pratipādaṃ nadvayaṃ tadanantaraṃ saptarephāḥ syuḥ| prathama kaiha daṇḍaka ścaṇḍavṛ ṣṭiprayā tobhave nnadvayeḥ nātharaiḥ saptabhiḥ||
pratipadamiha rephavṛddhāḥ syurarṇṇārṇṇavavyālajīmūtalīlākaroddāmaśaṅkhādayaḥ||83||
atra daṇḍake aṇṇarvādibhedāstu pratipādaṃ pratirephavṛddhyā pūrvapūrvato bhinnāḥ syuḥ| yaduta-nadvayaparataḥ aṣṭarephaiḥ arṇṇaḥ, navabhiḥ arṇṇavaḥ, daśabhiḥ vyālaḥ, ekādaśabhiḥ jīmūtaḥ, dvādaśabhiḥ līlākaraḥ trayodaśabhiḥ uddāmaḥ, caturdaśabhiḥ śaṅkheti tādṛśādayaḥ vaktavyāḥ| tatra arṇṇasya udāharaṇaṃ tu sūtram| śeṣāśca udāharttavyāḥ|| pratipa damiha rephavṛ ddhāḥsyura rṇṇarṇava vyālajī mūtalī lākaro ddāmaśa ṅkhādayaḥ||
pracita iha nayugādyaistathā caṇḍavṛṣṭiprayātādayo yairyathā daṇḍako raiḥ||84||
daṇḍakayathāvat pracitaḥ, parantu viśeṣastu nadvayaparato rephaiḥ daṇḍakāḥ syuḥ, nadvayaparato yaiḥ ( yakāraiḥ ) pracitāḥ| tathā pracitād api saptayakāraiḥ aṣṭābhiśca caṇḍavṛṣṭyādi- vibhāgāḥ veditavyāḥ| daṇḍako raiphai yathāvad uktaḥ yaduta pratipādaṃ nadvayaparataḥ saptabhiryakāraiḥ caṇḍavṛṣṭyākhyaḥ pracitaḥ| aṣṭābhiḥ arṇṇaḥ, navabhiḥ arṇṇavaḥ, daśabhiḥ vyāla iti tādṛśādayaḥ vaktavyāḥ| tatra caṇḍavṛṣṭeḥ udāharaṇaṃ tu sūtram| śeṣāstu udāharttavyāḥ|| pracita ihana yugādyai stathāca ṇḍavṛṣṭi prayātā dayoyai ryathāda ṇḍakoraiḥ||
|| samavṛttāni||
tṛtīyodhyāyaḥ
samavṛtteṣu catuṣpādānām ekaṃ lakṣaṇam| arddhasameṣu yugmapādayoranyad, ayugmayośca anyat| prathamatṛtīyapādau ayugmau| dvitīyacaturthapādau ca yugmau| yugmayugyāmasamāśceti paryāyāḥ| ayugmāyugāmaviṣamāśceti paryāyāḥ|
upacitrakamāhurayugmayuk
sau salagā yadi bhatritayād gau||1||
yadi ayugmapādayoḥ sau ca saḥ, laghuḥ, guruśca syu, yugmapādayośca bhatrayaṃ, tatparaṃ gau ca syuḥ, tadā upacitrakamiti vṛttamāhuḥ|( yathā-)
arddhasameṣu arddhasūtratvāt dvivāraṃ anuvartya padyaṃ karaṇīyam|
bhatritayād yadi gau drutamadhyā
yadi punareva bhavanti najau jyau||2||
yadi ayugmapādayoḥ bhatritayāt pare gurū bhavataḥ, yadi ca yugmapādayoḥ naḥ, jaḥ, jaḥ, yaśca syuḥ, tadā drutamadhyā
yadi satritayaṃ guruyuktaṃ
vegavatī yadi bhatritayād gau||3||
yadi ayugmapādayoḥ satritayaṃ guruyuktam, yugmapādayośca yadi bhatriyāt pare gurū ca bhavataḥ, tadā vegavatī|
yasyāṃ tajarephagā ayugmaṃ
yugmaṃ bhadravirāṇ masau jagau gaḥ||4||
yasyāṃ ayugamapādayoḥ taḥ, jaḥ, raḥ, gaśca syuḥ yugmapādayośca maḥ, saḥ, jaḥ, gaḥ, gaśca bhavanti, sā bhadravirāḍ|
viṣamaṃ samaṃ yadi sajau sgau
ketuvato bharephanagagāśca||5||
yadi ayugamapādayoḥ saḥ, jaḥ, saḥ, gaśca syuḥ, yugmapādayośca bhaḥ, raḥ, naḥ guruḥ gaśca bhavanti, sā ketuvatī|
ākhyānikā syād yadi tau jagau ga-
stvayukpadaṃ yuk tu jatau jagau gaḥ||6||
yadi ayugmapādayoḥ tau jaḥ, guruḥ gaśca syuḥ, yugamapādayośca jaḥ, taḥ, jaḥ, gaḥ, guruśca bhavanti, tadā ākhyānikā|
ākhyānikā syād yadi tau jagau ga-
ākhyānikāsau viparītapūrvvā||7||
yatra ayugmapādayoḥ jaḥ, taḥ, jaḥ, gaḥ, gaśca syuḥ, yugmapādayostu tau, jaḥ, gaḥ guruśca bhavanti, sā viparītapūrvvā ākhyānikā||
yadi satritayād bhavatau lagau
nabhabharāśca tadā hariṇaplutā||8||
yadi ayugmapādayoḥ satritayāt pare laghuḥ guruḥ bhavataḥ yugmapādayośca naḥ, bhaḥ, bhaḥ, raśca syuḥ, tadā hariṇplitā|
yadi nanaralagā najau jarau
yadi ca tadā'paravaktramiṣyate||9||
yadi ayugmapādayoḥ naḥ, naḥ, raḥ, laghuḥ guruśca syuḥ, yugmapādayośca naḥ, jaḥ, ja, raḥ, bhavanti, tadā aparavaktramiṣyate||
ayugiha yadi nau rayau ca yugmaṃ
najajaragāḥ kathayanti puṣpitāgram||10||
iheti ārddhasameṣu| yadi ayugmapādayoḥ naḥ, naḥ, raḥ, yaśca syuḥ, yugmapādayośca naḥ, jaḥ, jaḥ, raḥ, guruśca bhavanti, tadā puṣpitāgraṃ kathayanti| imau vaitalīyaprabhedau|
rephajau rajau tathā jarau jragaśca
yavadhvanermatupstriyā samābhidhānā||11||
yadi ayugmapādayoḥ rajadvayaṃ, yugmapādayośca jaḥ, raḥ, jaḥ, raḥ, guruśca syuḥ, tadā yavamatī| yavadhvaneḥ matupa- pratyayo yo'sti tadabhidhānāt striyā eva samādiṣya yavamatī ityarthaḥ|
daśadaśavasulaghu ca yadi viṣamamitaradapi ca daśadaśadaśalaghukaṃ|
gurunidhanamubhayamapi vihitalalitapadavisṛti yadi bhavati bhavati śikhā||12||
yadi ( viṣama) pādayoḥ aṣṭāviṃśati laghukaṃ ca yugmapādayoḥ yadi laghukaṃ triṃśat ca bhavanti, yadi cobhayorantaguruḥ lalitapadavisṛtiḥ syāt, tadā ' śikhā' bhavati|
samaviṣamacaraṇaparigaditanijanilayavinimayavihitadalaviracanā|
niyatamiyamiha bhavati jagati kuṭilapadanigaḍanasadṛśasamabhidhā||13||
samaviṣamābhyāṃ ākhyātaṃ sthānaṃ niyataṃ yat tanniyama- rahitam|
vinivartya yatra ardhaviracanā iyaṃ iha jagati nigaḍitā bhavati| puruṣaḥ kuṭilapādastu nigaḍita iti khyātaḥ, tathā yasya saṃjñā sadṛśābhidhānā tad itthaṃ nigaḍanam ityarthaḥ|
|| arddhasamavṛttāni||

caturtho'dhyāyaḥ
yasmin vṛtte caturṣvapi pādeṣu gurulaghusāmyaṃ varṇasāmyaṃ vā nāsti tad vṛttaṃ viṣamam|
tad vaktraṃ caturūrdhvaṃ udgatā pracupitañceti caturvidham|
aṣṭakṣareṣu pādeṣu nādyāt snau yo'mbudhervaktram||1||
ādyamantaṃ ca parityajya dvigaṇamadhyākhya-vaktrabhedaprastāraḥ| yadi pādāḥ aṣṭākṣarāḥ syuḥ, tatrāpi ādyakṣarāt pare snābhāve sati caturbhyaḥ paraṃ ' yaḥ' syāt tadā vaktram|
padyārdhaṃ tu pūrvasūtrameva, tato dviḥ āvartya padyaṃ sampādanīyam|
yukpādayorjakāreṇa vaktraṃ pathyeti kīrtitam||2||
vaktraṃ pathyeti abhidhīyate, tadeva ko viśeṣaḥ? yukpādayoḥ ambudheḥ paraṃ jakāreṇa|
jenāyujorudāhṛtā viparītādireṣāsminna||3||
pathyā sā viparītādirbhaved viparītapathyā ityarthaḥ| iha vaktraṃ viparītapathyā ityudāhṛtam| ko viśeṣa iti? ayukpādayoḥ ambudhe paraṃ jakāreṇa|
vaktraṃ tadeva capalā nakāreṇāyujorjñeyā||4||
vaktraṃ tadeva capalā jñeyā| ko viśeṣa iti cet? viṣamapādayoḥ ambudheḥ paraṃ nakāreṇa
laghusaptamayugmā yā vipulāsau matā muneḥ||5||
idameva vaktraṃ yasya yugmapādayoḥ saptaṃ laghu bhavettad muninā piṅgalena vipulā matā|
saiva tasya sā sarvataḥ||6||
sarvataḥ sarvatra sarvapādeṣu yo laghuḥ saptamaḥ so'smin vaktre vipulā saiva tasya ācāryasya matā|
ataḥ paraṃ caturvāram anuvartya padyaṃ karttavyam|
bhenāmbudhestadvipulā||7||
vaktre ambudheḥ paraṃ bhe sati tadvipulā ityarthaḥ|
repheṇa caivaṃ tato'nyam||8||
vaktre sarvatra ambudheḥ paraṃ rakāreṇa tato'nyaṃ syāt| evamiti tadvipulā rakāravipulā ( ravipulā|)
nakāreṇapi ca tathā||9||
vaktre sarvatra ambudhe paraṃ nakāreṇāpi sā vipulā nakāra-vipulā ( navipulā )|
evaṃ takāreṇāpi vā||10||
vaktre sarvatra ambudheḥ paraṃ takāreṇāpi sā vipulā takāra-vipulā ( tavipulā)|
dṛṣṭā makāreṇāpyevam||11||
vaktre sarvatra ambudheḥ paraṃ makāreṇāpi sā vipulā makāravipulā dṛṣṭā|
anyadato hi vitānam||12||
yadudāhṛtalakṣaṇād anyad vaktralakṣaṇaṃ, sarvaṃ hi vitānam|
nādyāt snau sarvapādeṣu jombudheryugmapādayoḥ
ayugmayoryathāśobhamiti prāyaḥ prayogadṛk||13||
yasya vaktrasya ete bhedā uktāḥ teṣāṃ samāsena kavibhiḥ tādṛkprayogāḥ prāyo draṣṭavyāḥ| evaṃ sarvapādeṣu ādyakṣarāt paraṃ snau na staḥ, ayugmapādayośca ambudheḥ pare jakāraḥ syāt| ayugmapādayoḥ ambudheḥ paraṃ bhaḥ, raḥ, naḥ, taḥ athavā maḥ tadanyat yathāśobham||
||vaktraprabhedāḥ||
prathamo'ṣṭākṣaraḥ pāda-
ścaturbhirabhivardhitāḥ pare'muṣmāt|
kramaśo yasya tadetannānāvinyāsasaṃśobhi
salalitapadapadavīkaṃ padacaturūrdhvaṃ budhāḥ prāhuḥ||14||
yasya prathamapāde aṣṭākṣarāṇi santi, tatpare pādāḥ kramaśaḥ caturbhivardhitāḥ, tadetad nānā vinyāsena saṃśobhi salalitapadapadavīkaṃ tu taccaturūrdhvamiti viṣamameva vṛttam budhāḥ prāhuḥ| asya pādā api jātivṛttyoḥ aṅgagaṇād veditavyāḥ| tadyathā sūtra eva prathamaḥ padavaktrapādavat dvitīyaśca āryāyāḥ dvitīyapādavat, tṛtīyacaturthau āryāyāḥ dvitīyārdhavat| padacatururdhve caturbhiḥ prastāraḥ| prathamo'ṣṭākṣaraḥ
iha padacaturūrdhve
gaganidhananikhilalaghupādaḥ|
yadi mudamupanayati jagati yuta āṅā
samupahitasalalitayatigatiratha bhavati pīḍaḥ||15||
atra padacaturūrdhvajātāveva yasya padānte dvau gurū anye ca sarve laghavaḥ, yatra samupahitasalalitayatigatiḥ jagatīnāṃ evaṃ bhūtatvāt mudamudapanayati, atha āṅā yutaḥ pīḍo bhavati, tadā apīḍo bhavatītyarthaḥ|
yadi nikaṭamiha caraṇamādyaḥ
samatipatati pādaḥ|
parikṛtaparavasatiratha vasati madhye
trayamitaradacalitanijanilayamiti kalikā syāt||16||
iha āpīḍa eva yadi praṭhamaḥ pādaḥ dvittīyaṃ pādam atikramya punaḥ paraṃ vasatimapi nātikrāmati, madhya eva vasati ca| tata itarad pādatrayaṃ nijanilaya eva vasati| evaṃ bhūtā tu kalikā syāt|
yadi caraṇayugamatisamīpaṃ
prathamakathita iha samatipatati pādaḥ|
taditaracaraṇānāṃ
tritayamavicalitanijavasati bhavati lavalīlā||17||
āpīḍasya eva prathamaḥ pādaḥ, yadi dvitīyaṃ pādaṃ samatipatati trayamitarad caraṇaṃ tathaiva vasati tadā lavalīlā bhavati|
trayamitaradavicalitameva
prathamaka iha samatipatati yadi pādaḥ|
bahuvidhavihitalalitayatirabhiratijananīyaṃ
niyatamamṛtadhārā||18||
āpīḍasya eva prathamaḥ pādaṃ, yadi nijavasatisthitameva tritayaṃ pādaṃ samatipatati, vihitalalitayatibhiḥ yā'pi abhiratiṃ janayati tadā niyatamamṛtadhārā bhavati|
|| padacaturūrdhvaprabhedāḥ||
pura eva cet sajasalāni
nasajagurukāṇyanantaram|
yadyatha bhanajalagāḥ syurathoḥ
sajasā jago ca bhavatīyamudgatā||19||
yadi pura eva pāde saḥ jaḥ saḥ laghuśca syuḥ, anantaramiti dvitīye naḥ saḥ jaḥ guruśca syuḥ, atheti tṛtīye bhaḥ naḥ jaḥ laḥ gaśca, atho iti caturthe saḥ jaḥ saḥ jaḥ gaḥ syuḥ tathā iyam udgatā|
trayamudgatāsadṛśameva
bhavati hi tṛtīyamanyathā|
jñāyate ranabhagagrathitaṃ
kathayanti saurabhakametadīdṛśam||20||
yatra tṛtīyād anyathāpādād itarad pādatrayam udgatā sadṛśmeva bhavati| tṛtīyaḥ pādastu anyathā jñeyaḥ| kīdṛśa iti? ra na bha gurugrathito hi tṛtīyo'nyathā|
tritayaṃ nayoratha sayośca
bhavati caraṇe tṛtīyake
prasṛtapadaracanayā lalitaṃ
lalitaṃ hi nāma kavibhistadiṣyate||21||
yatra tṛtīyapāde nau sau ca syuḥ, śeṣā udgatā- sadṛśāḥ, taddhi lalitamiti kavibhiriṣyate|yataḥ prasṛtapadaracanayā lalitam|
||udgatāprabhedāḥ||
pāde cet pratheme masau jabhau guruṇī ca
syuratho sanajaragāḥ parañca nau saḥ|
atha nayutananajayāḥ
pracupitamidamuditamupasthitapūrvam||22||
yadi prathame pāde maḥ saḥ jaḥ bhaḥ guruṇī ca syuḥ, atha iti dvitīye saḥ naḥ jaḥ raḥ guruśca syuḥ, paramiti tṛtīye naḥ naḥ saśca, atheti caturthe natrayam, jaḥ yaśca idamekatra upaśthitapracupitaṃ bhavati|
pāde syūryadi nau sanau nasau ca tṛtīye
kavayastadabhigadanti vardhamānam|
pracupitasadṛśakamanyadiha bhavati sakalaṃ pratiniyatacaraṇagatalakṣmavidhānam||23||
yadi tṛtīyapāde naḥ naḥ saḥ naḥ naḥ saśca syuḥ, atrāpi anyasarvapādalakṣaṇavidhiḥ pracupitasadṛśaḥ parinirdiṣṭaḥ, tadā kavayaḥ vardhamānaṃ gadanti|
asminnena yadā tṛtīyake tajarephāḥ
prathame ca viratirārṣabhaṃ vadanti|
tacchuddhavirāḍviśeṣaṇaṃ
pracupitagaṇasamaparaṃ tritayañcet||24||
yadā tṛtīyapāde taḥ, jaḥ, raḥ ca syū, asyaiva prathamākṣare ca yatiḥ syāt| yadi tasya tṛtīyapādaḥ pracupitagaṇasamaḥ syād tadā tacchuddhavirāḍviśeṣaṇaṃ ārṣabhābhidhānaṃ tacchuddhaviraḍārṣabhaṃ vṛttaṃ vadanti|
|pracupitaprabhedāḥ||

pañcamo'dhyāyaḥ
uktā vṛttavikalpā ita ūrdhvaṃ jātayo'bhidhātavyāḥ|
na vyañjanena mātrā laghunaikā bhavati guruṇā dve||1||
vṛttibhedā uktāḥ, abhidhātavyāstu jātayaḥ| jātirapi trividhā āryā, vaitālīyam, mātrāsamakaṃ ca| tatra svaratrayātiriktaṃ āryā tu viṣamavṛttasadṛśī paradvayātiriktaṃ vaitālīyaṃ tu ardhasamavṛttasadṛśam| ūrdhvatrayātiriktaṃ mātrāsamakaṃ samavṛttasadṛśam| yasyāmapi jātau mātrāgaṇanaṃ tanna vyañjanena| parantu ekena laghunā ekā mātrā syād, ekena guruṇā ca dve mātra|
pañca bhajasā guruyugaṃ laghukacatuṣkaṃ gaṇāścaturmātrāḥ|
te cāḥ kho'pi caturlaḥ ka ekamātro dvimātro daḥ||2||
caturmātrāgaṇeṣu bha ( gaṇaḥ), ja ( gaṇa), sa ( gaṇaḥ), dvau gurū, caturkaghavaśca pañca syuḥ| te pañcagaṇāḥ casaṃjñakā api bhavanti| gaṇanāṃ pañcamaḥ caturlaghukaḥ, sa khasaṃjñako'pi bhavati, casaṃjñako'pi| ekamātro gaṇastu kasaṃjñakaḥ, dvimātrakastu dasaṃjñakaḥ| so'pi dvilaghuḥ athavā gurureva dvividho bhavati|
viṣameṣu jarahitaśced dale dale'ṣṭau gaṇā bhavatyāryā|
paścārdhe kaḥ ṣaṣṭho do'ṣṭama ubhayatra cāḥ śeṣāḥ||3||
yadi ubhayārddhayoraṣṭau gaṇastadā āryā bhavati| kathamaṣṭāvati cet? viṣamasthāneṣu prathamatṛtīyapañcamasapteṣu jakāratyāgaḥ, tatra paścārddhe ṣaṣṭhagaṇamātrām ekīkṛtya ubhayārdhayorapi aṣṭamagaṇe mātrādvayaṃ, śeṣeṣu ca caturmātrāḥ|
aṣṭamo laghu nāsti, ardhāntagurutvāt|
pūrvādhe ṣaṣṭho jaḥ kho vā khetvādyalaghuni bhavati yatiḥ|
ṣaṣṭhaḥ khaparo'ntayatisturyopyatha bhavati caramadale||4||
pūrvādhe ṣaṣṭho gaṇo jakāraḥ karaṇīyaḥ pūrvasūtravat| athavā khakāra iti etatsūtravat| yadā pūrvārdhasya ṣaṣṭhaḥ khakāraḥ syāt, tadā tu tatprathame laghau yatiḥ karaṇīyā, yasya pūrvādhe'pi ṣaṣṭho gaṇaḥ khaparaḥ syād| khaḥ paro yasmād iti khaparaḥ| tadā ṣaṣṭhaḥ, tadante yatiḥ karaṇīyā| ante yatiryasya tu antayatiḥ| caramadale tatpaścārdhe caturthagaṇo yadi khaparaḥ syāt| ' api' śabdāt ṣaṣṭho'pi syāt, tadā ante'pi yatiḥ kāryā| tata ekaṃmātrāgaṇaḥ kāntaḥ| ekatra prathama ntavaditi padāt tadantātmakam| ata eva pūrvādhe ṣaṣṭhaḥ kha eva, ṣaṣṭhādau yatiḥ| saptamaḥ kha eva ṣaṣṭhapare yatiḥ, paścārdhe pañcamaḥ kha eva, caturthapare yatiḥ saptamaḥ kha eva, ṣaṣṭapare yatiriti sarvayatīnāṃ lakṣaṇam| udāharaṇaṃ tu sūtrameva|
caistribhirayugmapādau yadā samāptau tadā bhavet pathyā|
eko'pi niṣṭhito na yadi tairayugmastadā vipulā||5||
āryā pathyā vipulā ca dvividhā| yadā tricakāraiḥ ayugmapādau parisamāptau staḥ, tadā pathyā bhavati| yadā tricakāraiḥ ayugmaḥ eko'pi pādo na niṣṭhitaḥ, tadā hi vipulā| tatra pathyāyā udāharaṇaṃ tu pūrvasūtrāṇi| idaṃ sūtraṃ tu vipulāyāḥ|
gurumadhyavartino ced dvitīyaturyau gaṇau jakārākhyau|
ardhādvaye bhavetāṃ bhavet tadā sarvataścapalā||6||
yadi dvitīyagaṇaḥ jakārākhyaḥ caturtho'pi, tādṛśayoḥ madhye gurudvayaṃ vidyamānaṃ ardhadvaye bhavetā tadā āryā sarvataścapalā|
pūrvādha eva cet kevale bhavellakṣaṇaṃ tu capalāpāḥ|
na syāt punaraparārdhe mukhacapalāsau tadā bhavati||7||
capalā lakṣaṇaṃ tu dvitīya-caturthau jau, gurū ca madhyasthitau tadyadi pūrvārdha eva syāt na tu aparārdhe tadā āryā mukhacapalā|
nirdiṣṭaṃ capalāyā lakṣaṇamapahāya yatra pūrvārdham|
paścārdhamekamāśritya vartaṃte jaghanacapalā sā||8||
āryāyāṃ yatra pūrvārdhaṃ vihāya paścārdhe kevale capalālakṣaṇam pūrvoktam, sā jaghanacapalā|
syādubhayorapi dalayoḥ ṣaṣṭhagaṇo yatra jaḥ khakāro vā|
pūrvārdhavacca śeṣaḥ pratiniyamo bhavati sā gītiḥ||9||
āryāyāṃ yatra ubhayorapi dalayoḥ ṣaṣṭhagaṇo jaḥ kho vā syāt, śeṣaḥ yatyādivyavasthā-pratiniyamaśca, paścārdhe'pi pūrvārdhavat bhavati sā gītiḥ|
yasyāḥ ka eva dalayorubhayorapi bhavati ṣaṣṭhagaṇaḥ|
aparārdhavacca śeṣo niyamastāmāhurupagītim||10||
āryāyā yasyā ubhayorapi dalayoḥ ṣaṣṭhagaṇaḥ ko bhavati, śeṣaḥ yatyādipratiniyamaśca pūrvārdhe pañcamo'pi aparārdhavat syāt tāmupagītimāhuḥ|
pūrvādhe ṣaṣṭhaḥ syātko yatra jakhau tu paścārdhe|
śeṣaḥ pratiniyamo dalaviparyayād bhavati bhavati saṅgītiḥ||11||
yatra āryāyāḥ pūrvādhe ṣaṣṭhagaṇaḥ ko bhavatiḥ, paścārdhe ca jaḥ kho vā bhavati, śeṣaḥ yatyādiniyamo'pi dalavipāryād syāt| yo paścārdhe kṛtaḥ pūrvādhe bhavati yaḥ pūrvārdhataḥ kṛtaḥ sa tu paścārdhe bhavati, sā saṅgītiḥ|
yasyā dale dale'ṣṭau cākhyāḥ ṣaṣṭho gaṇastu jo vā kho vā|
pūrvārdhavacca śeṣaḥ pratiniyamo bhavati bhavati sāryāgītiḥ||12||
āryāyā yasyā ardhe'dheṃ cagaṇākhyā aṣṭagaṇāḥ bhavanti, ṣaṣṭhagaṇastu jo vā kho vā bhavati, śeṣaḥ yatyādiniyama āryāyāḥ pūrvārdhavacca bhavati sā āryāgītiḥ|
aṣṭame bhajakhāḥ na syuḥ ardhāntugurutvāt|
|| āryājātayaḥ||
datrayamayujormukhe yujorda catuṣkaṃ ralagastu pṛṣṭhataḥ|
vaitālīyaṃ taducyate laghuṣaṭkaṃ na nirantaraṃ yujoḥ||13||
da iti dvimātraṃ uktam| ayujoḥ pādayoḥ mukhe datrayaṃ yujoḥ pādayoḥ mukhe dacuṣkaṃ ca syāt, ubhayo pādayoḥ pṛṣṭhataśca raḥ, laḥ gaśca syuḥ, yujo pādayoḥ laghuṣaṭkaṃ nirantaraṃ na syāt taducyate vaitālīyam|
vaitālīyopamaṃ mukhe cedaupacchandasikaṃ rayau tu pṛṣṭhe||14||
yadi mukhe vaitālīyopasamaṃ pṛṣṭhe raḥ yaśca syātām tad aupacchandasikam|

āpātalikā bhagagantā mukhamiha vaitālīyasamānam||15||
asyāpi mukhe vaitālīyasamaṃ datrayaṃ dacatuṣkaṃ ca syātām ante bhaḥ gaḥ gaśca yatra syuḥ sā āpātalikā|
yugmamukhe dātparau jadau prācyavṛttiraśiṣṭamādyavat||16||
yadi yugmapādayoḥ mukhe dātpare jadau bhavataḥ śeṣalakṣaṇaṃ ca vaitālīyasamasānaṃ tadā prācyavṛttiḥ|
udīcyavṛttirjadau yadā mukhamayujoḥ pariśiṣṭamādyavat||17||
yadi ayugmapādayoḥ mukhe jaḥ daśca staḥ śeṣaṃ ca vaitālīyasamānaṃ, sā udīcyavṛttiḥ|
udīcyavṛttareyugmabhāk prācyavṛttiyugabhāk pravṛttakam||18||
ya udīcyavṛtte ayugmapādau āśritya prācyavṛtteḥ pādayugmaṃ ca syāt tat pravṛttakam|
syāt pravṛttkayujā' parāntikā||19||
pravṛttakayugmapādayoḥ catuṣpādaiḥ aparāntikā syāt|
ayukpadaiścāruhāsinī||20||
pravṛttakasya ayugmacatuṣpādaiḥ cāruhāsinī syāt|
||vaitālīyajātayaḥ||
agurucaladhṛtirudaśici padi padi||21||
padi padi iti pāde pāde iti, sarvapādeṣu catuścakāreṣu gururahitā acaladhṛtiḥ|
gante mātrāsamakaṃ li dalāt||22||
padānāṃ dale ardhacakāradvayam, sarvapādeṣu catuścakāreṣu ca satsu gantadale pare ladhvoḥ satoḥ mātrāsamakam|
bho yadi cadvitayādupacitrā||23||
yadi pādeṣu catuścakārāḥ syuḥ cadvayāt pare ca bhaḥ syāt, tadā upacitrā|
cāt kho ja eva vā viślokaḥ||24||
yadi pādeṣu catuścakārāḥ syuḥ, cāt pare ca kho jo vā syāt tadā viślokaḥ|
kho jo vā vānavāsikārdhāt||25||
yadi pādeṣu catuścakārāḥ syuḥ, ardhāt pare kho jo vā syāt tadā vānavāsikā|
cākhyād yadi sadvitayaṃ citrā||26||
yadi pādeṣu catuścakārāḥ syuḥ, cāt pare sadvitayaṃ ca tadā citrā|
samantaranigaditalakṣaṇabhāṅ mātrāsamādipādakulakam|
aviditavṛttaparimāparigataṃ muninā'bhyadhāyi pādākulakam||27||
ye samantaranigaditalakṣaṇanirdiṣṭāḥ mātrāsamādipañcānāṃ pādāḥ, tān yadṛcchyā gṛhītvā ākulakaṃ tad pādākulakam ityasya lakṣaṇam piṅgalena bhaṣitam| vṛttasya parimāniyatatvāt yojanayā pañcānāmapi bhedānāṃ kramāt samāpatitatvāt|
aṣṭāvaṣṭau cārdhe yasyā gāḥ syuḥ soktā'naṅgakroḍā|
sakalamaparamapi salilanidhiguṇitavasulaghukamuparighaṭitapadāvisṛti||28||
sarvapādeṣu yatra cakārasya pūrvārdhe ṣoḍaśaguravaḥ syuḥ paścārdhe ca dvatriṃśallaghunyastapādagaṇā sā anaṅgakrīḍā uktā|
pratidalamupahitadaśadaśalaghuravasitiviracitagurutirucirā||29||
yasyāḥ pādeṣu catuścakārārdheṣu ubhayorapi triṃśallaghvantaguruśca syāt sā atirucirā|
cadakadakatricaṃ jagiti khaṇḍamajaṃ bharahitamanādime||30||
pratipādaṃ yadi caḥ daḥ kaḥ daḥ kaḥ catritayaṃ jaḥ gaśca, evaṃ khaṇḍam syāt, uktād anyantra yatra jakāro na syāt, yadapi prathamagaṇātiriktam anyatra bhakāra- rahitaṃ syāt|

cadakadakatricaṃ jagiti khaṇḍamajaṃ bharahitamahādime |

ṣaṣṭho'dhyāyaḥ
vṛttachandāṃsi pūrvameva uktānyapi, yathāprādhānyena na samastyena| tatra vṛttasamastasya svalpatayā suṣṭhu jñānāya prastārādiṣaṭkam abhidhīyate|
sarvaguru vṛttamādau jyeṣṭhagurorlaghuradhaḥ pare sadṛśāḥ|
pūrve gāḥ prastāre tāvadimā sarvalaghu yāvat|||1||
|paiṅgalaprastāraḥ||
prāstārakārye vṛttamādau sarvaguruṃ likhet| tataḥ prathamaguroradhaḥ laghu, pare sadṛśāḥ, "pūrve gā" iti trividhaṃ yathāyogyaṃ karttavyam| ime'pi yāvat sarvaṃ vṛttaṃ laghu na syāt tāvat karttavyāḥ| guruṣu ya ādau sa jyeṣṭha guruḥ, tadadho laghu likhet| tataḥ pare ādivat pūrvaguru| iti paiṅgalaprastāraḥ|
gupari ladhaḥ prastāre paṅktirdviguṇāyatā praticchandaḥ|
gurulaghubhirdviguṇagaṇairekaika vardhate kramaśaḥ||2||
|| ayamasmadīyaḥ prastāraḥ||
prastārakārye upariguruḥ adhaśca laghu lekhyau, tathā tāvad eka kṣaraṃ chando bhavati, pratichandasi pūrvaṃ siddhaguṇitadīrghaṃ kṛtvā pūrvapaṃktiḥ dviguṇitasamanantaragurubhiḥ laghubhiśca uttarottaraṃ vardhate| ayamasmadīyaḥ prastāraḥ|
etāvatithaṃ vṛttaṃ kimiti nyasyatadāphalād dalayet|
viṣamaṃ saikaṃ dalayed ga iha same laḥ phalati naṣṭam||3||
yadā viṣamamekaṃ vṛttaṃ praṣṭukāmaḥ, tadā ayaṃ vidhiḥ, etādṛk sampattiḥ etāvatā syāt, yathā catuprakṣarachandasi daśavṛttaṃ kathamiti pṛṣṭe sati, tadaiva daśalikhitvā yāvat phalaṃ naṣṭaṃ syāt tāvat dalayet| dalaṃ tu ardhīkaraṇam| tatra yad viṣamaṃ tatra ekaṃ nyasya samaṃ kṛtvā dalayet| " ga iha" iti viṣamadale guruprāptiḥ ityarthaḥ| " same laḥ" iti tu samadale laghuprāptiḥ ityarthaḥ| yat yat prāptaṃ tat tadeva pratyekaṃ pratitiryak likhet| tathodbhūtaṃ phalati naṣṭam| | ' ' | naṣṭaṃ tu nayanam|
vṛttamidaṃ katitha mihetyapuri likhekādyanukramadviguṇam|
tatra tu laghūrdhvapiṇḍe saike tāvatithamuddiṣṭam||4||
yadā vṛttaṃ svarūpeṇa katitham iti jñāne sati kīdṛśaṃ na jñāyate tajjñāanārtham uddiṣṭividhiḥ| yathā- caturakṣarachandasi gurudvaye madhye sati vṛttaṃ katitham iti pṛṣṭe sati, tasyaiva vṛttasya rekhāyāmadho likhitvā rekhāyā upari ekādikrameṇa dviguṇitaṃ gataṃ krameṇa likhet, anena tad spaṣtaṃ abhidhātavyam| tatra laghūnām upari yadaṅko'sti tam laghoḥ upari tatpiṇḍe saikaṃ kuryāt| evaṃ karaṇena yā saṃkhyā labdhā sā etāvatā iti uddiṣṭaṃ veditavyam| iha laghūrdhvaṃ ekaṃ aṣṭau ca, te piṇḍena nava, saikena ca daśa| anena tad vṛttaṃ daśamiti jñānaṃ syāt| iti uddiṣṭividhiḥ|
rūpaṃ nyasyottiṭhe dakṣarasaṃkhyaiḥ samoparikṣepaiḥ|
kramakharvairuthānairvṛttamalaghvekalaghvādi||5||
|paiṅgalī laghukriyā||
atra chandasi kati vṛttani alaghūni, kati ekalaghūni, dvilaghūni ityādi yadā jñātuṃ icchet tadā laghukriyā| rūpamiti ekārthaḥ, tatra ādau eva adhaḥ ekaṃ nyasya tadupari krameṇā uttiṣṭhet, svasvādhastāt samamuparyupari ca akṣaraṃ samasaṃkhyayā pravarteta| yathā- caturakṣarachandasi caturbhiḥ| anena pratyekaṃ pañca syuḥ tatra ekotthānaṃ catussthānaṃ ca| kramśaḥ laghukṛtotthānāntareṣu tristhānaṃ, dvisthānaṃ, ekasthānaṃ ca evaṃ na yāvat kāryasamāptiḥ, eka-dvitryādi tadantaparyantaṃ pārśve likhet| kā siddhiḥ syāt iti cet? alaghu ekam, ekañcaturlaghu, dvilaghūni ṣaṭ, trilaghūni catvāri, sarvalaghu caikam| tathā laghukriyā yathā gurukriyāpi, tasmāt aguru- eka gurvādi vṛttamapi draṣṭavyam| iti paiṅgalī laghukriyā|
utkṣipya rūpamādyamakṛte'pi saṃkhyāṃ likhettato'dhaḥsthaiḥ|
svasvādharasamamiśrairvṛttamaladhvekaladhvādi||6||
||iyamasmadīyā laghukriyā||
ādau rūpaṃ likhet| " akṛte'pi laghukāryaṃ" iti ekārakṣarachandasi| ' api ' śabdena kṛte'pi| tataḥ tādirūpam utkṣipya upanyasya tatsthāne chandasaḥ akṣarasaṃkhyāṃ likhet| yathā- ekākṣarachandasi dvayakṣarachandasi tadeva ādirūpam utkṣipya tatsthāne saṃkhyāṃ likhet tryakṣare tathaiva saṃkhyāṃ likhitvā tatto'dhaḥ sthitaḥ dvayam svādhaḥ samamekena miśrayet| caturakṣare tathaiva saṃkhyāṃ likhet, tato'dhaḥ sthitatrayaṃ svasvādharasamatritayaikena miśrayet| iyamasmadīyā laghukrīyā|
kā saṃkhyā vṛttānāmakṣaravārāṇi yamaguṇaṃ rūpam|
uddiṣṭaṅkeṣvanto dviguṇo laghukarmapiṇḍaśca||7||
asmin chandasi kati vṛttani iti evaṃ jijñāsite sati trikriyāḥ. yathā- caturakṣare rūpaṃ nyasya caturvāra dviguṇitaṃ kuryāt| athavā uddiṣṭavidheḥ aṅkaṃ ekaṃ, dviḥ, catuḥ, aṣṭau ca| teṣāmante aṣṭau dviguṇitā kuryāt| athavā laghukrīya, ekaṃ, catuḥ, ṣaṭ, caturekaṃ ca teṣu piṇḍīkaraṇīyāḥ| anena vṛttani ṣoḍaśadhā syuḥ| iti vṛttasaṃkhyā|
saṃkhyaiva varṇṇaguṇitā tatastadardhaṃ tato'pyubhayapiṇḍaḥ|
ādau varṇṇamadhye guruvo laghavastadanu mātrāḥ||8||
atra varṇaśabdena vyañjaneṣu aniyatāḥ svarāḥ akṣarāṇi ucyante| vṛttakṣarādi- jijñāsāyām ayaṃ vidhiḥ| yathā- caturakṣarachandasi vṛttasya ṣoḍaśasaṃkhyā iti idameva ādau likhitā caturakṣaraiḥ guṇitavyam| tataḥ paraṃ tadarddhaṃ tato'pi ca pare ubhayapiṇḍaḥ| akṣarāṇi 64 gurulaghavaḥ 32 mātrāḥ 96 tatra ādau akṣarāṇi catuḥṣaṣṭiḥ| madhye gururapi laghuśca bhavataḥ dvātriṃśat| ante tu mātrāḥ ṣaṇṇavatiḥ| akṣara- gurulaghu- mātrāṇāṃ saṃkhyā|
adhvā tiryagadhaśca dviguṇaikonāni varṇṇavṛttani|
tulyā hi gurulaghūnāṃ bhūmiścāntarāṇāñca||9||
iha chandāsi prastāraḥ kiyān ? adhvā tiryag adhaśca kiyad gacchati iti jijñāsāyām ayaṃ vidhiḥ| yathā- caturakṣare taccaturakṣaraṃdviguṇitaṃ ekonena saptaguṇaṃ syāt| ato yvo'ṅgalyapi vā saptiryag adhvā| tāni ṣoḍaśa vṛttāni dviguṇitāni ekonaikatriśat syuḥ| tasmāt yavo'ṅgulyādi ekatriṃśadadho'dhvā| evaṃ gurubhūmiḥ yāvatī tāvatī laghubhūmiḥ kalpanīyā| rekhānāṃ yāvatī tāvatyaiva tadantarāṇam|
anupūrvaṃ prastāro naṣṭoddiṣṭalaghukriyā caiva|
saṃkhyā tathādhvayogo vṛtteṣu pratyayāḥ ṣaḍime||10||

prastārādayaḥ ṣaṭ samavṛtteṣu pratyayāḥ, na ardhasameṣu, na viṣameṣu, na ca jātiṣu, ayuktatvāt | kathaṃ te pratyayā iti cet, evam yato na pratyayo viśeṣālpena pratīyate, śāstrakārāṇāmapi atiśayajñānaṃ samyak pratīyate, rāhucaraṇādigaṇakaiḥ jyotiṣe yathā | samavṛttānāṃ sarvaprastāreṣu ṣaṭpratyayā uktāḥ | vṛtteṣu pratijātiṣu vā guruladhvakṣaramātrāṇāṃ saṃkhyājñānam abhidhīyate | tatrodāharaṇam ime padye staḥ |

yaḥ paramaḥ paramārtho yadakhilaparamārthagatiphalavarttmani |
tajjanito yaśca jano jayanti te buddhadharmagaṇāḥ || 1 ||
jayati jino dharmārtto jayati prajñā ca sahacarī tasya |
upāyādi-muktibījaprasavatanurjayati cāryagaṇaḥ || 2 ||

atra mātrāḥ saptapañcāśat, catvāriṃśadakṣarāṇi, guruvaḥ saptadaśa, laghavaḥ trayoviṃśatiḥ | saṃkhyādvayaṃ darśayitvā yathāyogyaṃ anyeṣāṃ sphūṭībhūtatvāt mā te ca agha upari ca nyāsakarmānte draṣṭavyāḥ |

laghubhirvarṇā rahitā laghurahitānāṃ dalaṃ ca mātrāṇām |
mātrāśca varṇarahitā yathaiva tāvanta iha guravaḥ || 11 ||

varṇāḥ 40, mātrāḥ 57, mātrāḥ 57

laghavaḥ 23, laghavaḥ 23, varṇāḥ 40 guravaḥ kati santi iti puṣṭe sati, ādāvante ca ghaṭitavyāḥ | madhye nyasya dalitavyāḥ | anena guravaḥ saptadaśa syuḥ | gurusaṃkhyā ||

dviguṇaguruṇā ca mātrā mātrābhirvirahitā dviguṇavarṇāḥ |
guruvirahitāśca varṇā yathaiva tāvanta iha laghavaḥ || 12 ||

mātrāḥ 57, varṇāḥ 40, varṇāḥ 40

guravaḥ 17, mātrāḥ 57, guravaḥ 17 ādau gurūn dviguṇīkṛtya mātrā ghaṭyet, madhye varṇān dviguṇīkṛtya mātrayā ghaṭyet, ante gurūn ghaṭyet | anena trayoviṃśatilaghavaḥ syuḥ | laghusaṃkhyā ||

gurulaghupiṇḍo yāvān mātrā guruvirahitāśca yāvatyaḥ |
mātrā laghupiṇḍadalaṃ yāvattāvanta iha varṇāḥ || 13 ||

guravaḥ 17, mātrāḥ 57, mātrāḥ 57

laghavaḥ 23, guravaḥ 17, laghavaḥ 23 ādau nyastavyāḥ, madhye ghaṭitavyā ante nyasya dalitavyā | anena catvāriṃśad varṇāḥ | || varṇasaṃkhyā ||

laghavo dviguguruyutā dviguṇā varṇā vivarjitā laghubhiḥ |
gurumiśritāśca varṇā yathaiva tāvatya iha mātrāḥ || 14 ||

laghavaḥ 23, varṇāḥ 40, varṇāḥ 40

guravaḥ 17, laghavaḥ 23, guravaḥ 17 ādau gurūn dviguṇīkṛtya nyastavyāḥ, madhye varṇāḥ dviguṇitavyāḥ, laghavaḥ ghaṭitavyāḥ, ante miśritavyāḥ | anena saptapañcāśanmātrāḥ syuḥ | mātrāsaṃkhyā ||

puṇyamajāyata yanme jinasya vidyāmimāṃ prasādayataḥ |
tatparamārtheḥ paramaṃ jagato vidyāṃ prasādayantu || 15 ||

(iti ratnākaraśāntikṛte chandoratnākare ṣaṣṭho'dhyāyaḥ |)

kṛtiḥ kalikālasarvajñaratnākaraśāntipādānām chandoratnākara iti samāptā |

śubhamastu sarvajagatām |

kṛtiriyaṃ kalikālasarvajñaratnākaraśānti-pādānām | likhitamidaṃ śākyabhikṣulokacakṣvagraratnadharmapālabhadreṇa |

punaḥ tribhuvanātulanīyamahāsarvanātham abhihitābhidhānānāṃ jaṅchupacemo (bodhiśekhara) pādānāmanuvādataḥ punaśca tasyaiva vacanānujñāmāśritya tenaiva ca guruṇā sajjanaṃkṛpāpālitena bhikṣunamakhāsaṅpo (ratnadharmapālabhadra) mahābhāgena saṃśodhitaḥ |

anenāpi buddhaśāsanaratnaṃ sarvasattvānupakuryāditi |

|| kṛtiḥ kalikālasarvajñaratnākaraśāntipadānām chandoratnākara iti samāptaḥ ||

ayaṃ dharmavatā rasavā-yaraluṅgapā-ṅagpā gyalachena (kīrtidhvajena) anūditaḥ | punaḥ tribhuvanātulanīyamahāsarvajñārtham abhihitābhidhānānāṃ jaṅchupa-cemo | (bodhiśekhara) padānāmanuvādataḥ punaśca tasyaiva vacanānujñāmāśritya tenaiva guruṇā sajjanakṛpāpālitena bhikṣuṇā namakhā-saṅpo (ākāśabhadreṇa) śākyabhikṣuṇā paraṃ saṃvaravīryacūḍālaṅkāreṇa tripiṭakāgranthaikākidvibhāṣendreṇaḥ śrīmad loḍo tenapā (sthiramateḥ) hastalekhasya bhāratīyalipau nibadhya 'śrī evaṃ' mahādharmavihāre anūditaḥ uddhṛtya saṃśodhitaśca ||

tṛtīyodhyāyaḥ
samavṛtteṣu catuṣpādānām ekaṃ lakṣaṇam| arddhasameṣu yugmapādayoranyad, ayugmayośca anyat| prathamatṛtīyapādau ayugmau| dvitīyacaturthapādau ca yugmau| yugmayugyāmasamāśceti paryāyāḥ| ayugmāyugāmaviṣamāśceti paryāyāḥ|
upacitrakamāhurayugmayuk
sau salagā yadi bhatritayād gau||1||
yadi ayugmapādayoḥ sau ca saḥ, laghuḥ, guruśca syu, yugmapādayośca bhatrayaṃ, tatparaṃ gau ca syuḥ, tadā upacitrakamiti vṛttamāhuḥ|( yathā-)
arddhasameṣu arddhasūtratvāt dvivāraṃ anuvartya padyaṃ karaṇīyam|
bhatritayād yadi gau drutamadhyā
yadi punareva bhavanti najau jyau||2||
yadi ayugmapādayoḥ bhatritayāt pare gurū bhavataḥ, yadi ca yugmapādayoḥ naḥ, jaḥ, jaḥ, yaśca syuḥ, tadā drutamadhyā
yadi satritayaṃ guruyuktaṃ
vegavatī yadi bhatritayād gau||3||
yadi ayugmapādayoḥ satritayaṃ guruyuktam, yugmapādayośca yadi bhatriyāt pare gurū ca bhavataḥ, tadā vegavatī|
yasyāṃ tajarephagā ayugmaṃ
yugmaṃ bhadravirāṇ masau jagau gaḥ||4||
yasyāṃ ayugamapādayoḥ taḥ, jaḥ, raḥ, gaśca syuḥ yugmapādayośca maḥ, saḥ, jaḥ, gaḥ, gaśca bhavanti, sā bhadravirāḍ|
viṣamaṃ samaṃ yadi sajau sgau
ketuvato bharephanagagāśca||5||
yadi ayugamapādayoḥ saḥ, jaḥ, saḥ, gaśca syuḥ, yugmapādayośca bhaḥ, raḥ, naḥ guruḥ gaśca bhavanti, sā ketuvatī|
ākhyānikā syād yadi tau jagau ga-
stvayukpadaṃ yuk tu jatau jagau gaḥ||6||
yadi ayugmapādayoḥ tau jaḥ, guruḥ gaśca syuḥ, yugamapādayośca jaḥ, taḥ, jaḥ, gaḥ, guruśca bhavanti, tadā ākhyānikā|
ākhyānikā syād yadi tau jagau ga-
ākhyānikāsau viparītapūrvvā||7||
yatra ayugmapādayoḥ jaḥ, taḥ, jaḥ, gaḥ, gaśca syuḥ, yugmapādayostu tau, jaḥ, gaḥ guruśca bhavanti, sā viparītapūrvvā ākhyānikā||
yadi satritayād bhavatau lagau
nabhabharāśca tadā hariṇaplutā||8||
yadi ayugmapādayoḥ satritayāt pare laghuḥ guruḥ bhavataḥ yugmapādayośca naḥ, bhaḥ, bhaḥ, raśca syuḥ, tadā hariṇplitā|
yadi nanaralagā najau jarau
yadi ca tadā'paravaktramiṣyate||9||
yadi ayugmapādayoḥ naḥ, naḥ, raḥ, laghuḥ guruśca syuḥ, yugmapādayośca naḥ, jaḥ, ja, raḥ, bhavanti, tadā aparavaktramiṣyate||
ayugiha yadi nau rayau ca yugmaṃ
najajaragāḥ kathayanti puṣpitāgram||10||
iheti ārddhasameṣu| yadi ayugmapādayoḥ naḥ, naḥ, raḥ, yaśca syuḥ, yugmapādayośca naḥ, jaḥ, jaḥ, raḥ, guruśca bhavanti, tadā puṣpitāgraṃ kathayanti| imau vaitalīyaprabhedau|
rephajau rajau tathā jarau jragaśca
yavadhvanermatupstriyā samābhidhānā||11||
yadi ayugmapādayoḥ rajadvayaṃ, yugmapādayośca jaḥ, raḥ, jaḥ, raḥ, guruśca syuḥ, tadā yavamatī| yavadhvaneḥ matupa- pratyayo yo'sti tadabhidhānāt striyā eva samādiṣya yavamatī ityarthaḥ|
daśadaśavasulaghu ca yadi viṣamamitaradapi ca daśadaśadaśalaghukaṃ|
gurunidhanamubhayamapi vihitalalitapadavisṛti yadi bhavati bhavati śikhā||12||
yadi ( viṣama) pādayoḥ aṣṭāviṃśati laghukaṃ ca yugmapādayoḥ yadi laghukaṃ triṃśat ca bhavanti, yadi cobhayorantaguruḥ lalitapadavisṛtiḥ syāt, tadā ' śikhā' bhavati|
samaviṣamacaraṇaparigaditanijanilayavinimayavihitadalaviracanā|
niyatamiyamiha bhavati jagati kuṭilapadanigaḍanasadṛśasamabhidhā||13||
samaviṣamābhyāṃ ākhyātaṃ sthānaṃ niyataṃ yat tanniyama- rahitam|
vinivartya yatra ardhaviracanā iyaṃ iha jagati nigaḍitā bhavati| puruṣaḥ kuṭilapādastu nigaḍita iti khyātaḥ, tathā yasya saṃjñā sadṛśābhidhānā tad itthaṃ nigaḍanam ityarthaḥ|
|| arddhasamavṛttāni||

caturtho'dhyāyaḥ
yasmin vṛtte caturṣvapi pādeṣu gurulaghusāmyaṃ varṇasāmyaṃ vā nāsti tad vṛttaṃ viṣamam|
tad vaktraṃ caturūrdhvaṃ udgatā pracupitañceti caturvidham|
aṣṭakṣareṣu pādeṣu nādyāt snau yo'mbudhervaktram||1||
ādyamantaṃ ca parityajya dvigaṇamadhyākhya-vaktrabhedaprastāraḥ| yadi pādāḥ aṣṭākṣarāḥ syuḥ, tatrāpi ādyakṣarāt pare snābhāve sati caturbhyaḥ paraṃ ' yaḥ' syāt tadā vaktram|
padyārdhaṃ tu pūrvasūtrameva, tato dviḥ āvartya padyaṃ sampādanīyam|
yukpādayorjakāreṇa vaktraṃ pathyeti kīrtitam||2||
vaktraṃ pathyeti abhidhīyate, tadeva ko viśeṣaḥ? yukpādayoḥ ambudheḥ paraṃ jakāreṇa|
jenāyujorudāhṛtā viparītādireṣāsminna||3||
pathyā sā viparītādirbhaved viparītapathyā ityarthaḥ| iha vaktraṃ viparītapathyā ityudāhṛtam| ko viśeṣa iti? ayukpādayoḥ ambudhe paraṃ jakāreṇa|
vaktraṃ tadeva capalā nakāreṇāyujorjñeyā||4||
vaktraṃ tadeva capalā jñeyā| ko viśeṣa iti cet? viṣamapādayoḥ ambudheḥ paraṃ nakāreṇa
laghusaptamayugmā yā vipulāsau matā muneḥ||5||
idameva vaktraṃ yasya yugmapādayoḥ saptaṃ laghu bhavettad muninā piṅgalena vipulā matā|
saiva tasya sā sarvataḥ||6||
sarvataḥ sarvatra sarvapādeṣu yo laghuḥ saptamaḥ so'smin vaktre vipulā saiva tasya ācāryasya matā|
ataḥ paraṃ caturvāram anuvartya padyaṃ karttavyam|
bhenāmbudhestadvipulā||7||
vaktre ambudheḥ paraṃ bhe sati tadvipulā ityarthaḥ|
repheṇa caivaṃ tato'nyam||8||
vaktre sarvatra ambudheḥ paraṃ rakāreṇa tato'nyaṃ syāt| evamiti tadvipulā rakāravipulā ( ravipulā|)
nakāreṇapi ca tathā||9||
vaktre sarvatra ambudhe paraṃ nakāreṇāpi sā vipulā nakāra-vipulā ( navipulā )|
evaṃ takāreṇāpi vā||10||
vaktre sarvatra ambudheḥ paraṃ takāreṇāpi sā vipulā takāra-vipulā ( tavipulā)|
dṛṣṭā makāreṇāpyevam||11||
vaktre sarvatra ambudheḥ paraṃ makāreṇāpi sā vipulā makāravipulā dṛṣṭā|
anyadato hi vitānam||12||
yadudāhṛtalakṣaṇād anyad vaktralakṣaṇaṃ, sarvaṃ hi vitānam|
nādyāt snau sarvapādeṣu jombudheryugmapādayoḥ
ayugmayoryathāśobhamiti prāyaḥ prayogadṛk||13||
yasya vaktrasya ete bhedā uktāḥ teṣāṃ samāsena kavibhiḥ tādṛkprayogāḥ prāyo draṣṭavyāḥ| evaṃ sarvapādeṣu ādyakṣarāt paraṃ snau na staḥ, ayugmapādayośca ambudheḥ pare jakāraḥ syāt| ayugmapādayoḥ ambudheḥ paraṃ bhaḥ, raḥ, naḥ, taḥ athavā maḥ tadanyat yathāśobham||
||vaktraprabhedāḥ||
prathamo'ṣṭākṣaraḥ pāda-
ścaturbhirabhivardhitāḥ pare'muṣmāt|
kramaśo yasya tadetannānāvinyāsasaṃśobhi
salalitapadapadavīkaṃ padacaturūrdhvaṃ budhāḥ prāhuḥ||14||
yasya prathamapāde aṣṭākṣarāṇi santi, tatpare pādāḥ kramaśaḥ caturbhivardhitāḥ, tadetad nānā vinyāsena saṃśobhi salalitapadapadavīkaṃ tu taccaturūrdhvamiti viṣamameva vṛttam budhāḥ prāhuḥ| asya pādā api jātivṛttyoḥ aṅgagaṇād veditavyāḥ| tadyathā sūtra eva prathamaḥ padavaktrapādavat dvitīyaśca āryāyāḥ dvitīyapādavat, tṛtīyacaturthau āryāyāḥ dvitīyārdhavat| padacatururdhve caturbhiḥ prastāraḥ| prathamo'ṣṭākṣaraḥ
iha padacaturūrdhve
gaganidhananikhilalaghupādaḥ|
yadi mudamupanayati jagati yuta āṅā
samupahitasalalitayatigatiratha bhavati pīḍaḥ||15||
atra padacaturūrdhvajātāveva yasya padānte dvau gurū anye ca sarve laghavaḥ, yatra samupahitasalalitayatigatiḥ jagatīnāṃ evaṃ bhūtatvāt mudamudapanayati, atha āṅā yutaḥ pīḍo bhavati, tadā apīḍo bhavatītyarthaḥ|
yadi nikaṭamiha caraṇamādyaḥ
samatipatati pādaḥ|
parikṛtaparavasatiratha vasati madhye
trayamitaradacalitanijanilayamiti kalikā syāt||16||
iha āpīḍa eva yadi praṭhamaḥ pādaḥ dvittīyaṃ pādam atikramya punaḥ paraṃ vasatimapi nātikrāmati, madhya eva vasati ca| tata itarad pādatrayaṃ nijanilaya eva vasati| evaṃ bhūtā tu kalikā syāt|
yadi caraṇayugamatisamīpaṃ
prathamakathita iha samatipatati pādaḥ|
taditaracaraṇānāṃ
tritayamavicalitanijavasati bhavati lavalīlā||17||
āpīḍasya eva prathamaḥ pādaḥ, yadi dvitīyaṃ pādaṃ samatipatati trayamitarad caraṇaṃ tathaiva vasati tadā lavalīlā bhavati|
trayamitaradavicalitameva
prathamaka iha samatipatati yadi pādaḥ|
bahuvidhavihitalalitayatirabhiratijananīyaṃ
niyatamamṛtadhārā||18||
āpīḍasya eva prathamaḥ pādaṃ, yadi nijavasatisthitameva tritayaṃ pādaṃ samatipatati, vihitalalitayatibhiḥ yā'pi abhiratiṃ janayati tadā niyatamamṛtadhārā bhavati|
|| padacaturūrdhvaprabhedāḥ||
pura eva cet sajasalāni
nasajagurukāṇyanantaram|
yadyatha bhanajalagāḥ syurathoḥ
sajasā jago ca bhavatīyamudgatā||19||
yadi pura eva pāde saḥ jaḥ saḥ laghuśca syuḥ, anantaramiti dvitīye naḥ saḥ jaḥ guruśca syuḥ, atheti tṛtīye bhaḥ naḥ jaḥ laḥ gaśca, atho iti caturthe saḥ jaḥ saḥ jaḥ gaḥ syuḥ tathā iyam udgatā|
trayamudgatāsadṛśameva
bhavati hi tṛtīyamanyathā|
jñāyate ranabhagagrathitaṃ
kathayanti saurabhakametadīdṛśam||20||
yatra tṛtīyād anyathāpādād itarad pādatrayam udgatā sadṛśmeva bhavati| tṛtīyaḥ pādastu anyathā jñeyaḥ| kīdṛśa iti? ra na bha gurugrathito hi tṛtīyo'nyathā|
tritayaṃ nayoratha sayośca
bhavati caraṇe tṛtīyake
prasṛtapadaracanayā lalitaṃ
lalitaṃ hi nāma kavibhistadiṣyate||21||
yatra tṛtīyapāde nau sau ca syuḥ, śeṣā udgatā- sadṛśāḥ, taddhi lalitamiti kavibhiriṣyate|yataḥ prasṛtapadaracanayā lalitam|
||udgatāprabhedāḥ||
pāde cet pratheme masau jabhau guruṇī ca
syuratho sanajaragāḥ parañca nau saḥ|
atha nayutananajayāḥ
pracupitamidamuditamupasthitapūrvam||22||
yadi prathame pāde maḥ saḥ jaḥ bhaḥ guruṇī ca syuḥ, atha iti dvitīye saḥ naḥ jaḥ raḥ guruśca syuḥ, paramiti tṛtīye naḥ naḥ saśca, atheti caturthe natrayam, jaḥ yaśca idamekatra upaśthitapracupitaṃ bhavati|
pāde syūryadi nau sanau nasau ca tṛtīye
kavayastadabhigadanti vardhamānam|
pracupitasadṛśakamanyadiha bhavati sakalaṃ pratiniyatacaraṇagatalakṣmavidhānam||23||
yadi tṛtīyapāde naḥ naḥ saḥ naḥ naḥ saśca syuḥ, atrāpi anyasarvapādalakṣaṇavidhiḥ pracupitasadṛśaḥ parinirdiṣṭaḥ, tadā kavayaḥ vardhamānaṃ gadanti|
asminnena yadā tṛtīyake tajarephāḥ
prathame ca viratirārṣabhaṃ vadanti|
tacchuddhavirāḍviśeṣaṇaṃ
pracupitagaṇasamaparaṃ tritayañcet||24||
yadā tṛtīyapāde taḥ, jaḥ, raḥ ca syū, asyaiva prathamākṣare ca yatiḥ syāt| yadi tasya tṛtīyapādaḥ pracupitagaṇasamaḥ syād tadā tacchuddhavirāḍviśeṣaṇaṃ ārṣabhābhidhānaṃ tacchuddhaviraḍārṣabhaṃ vṛttaṃ vadanti|
|pracupitaprabhedāḥ||

pañcamo'dhyāyaḥ
uktā vṛttavikalpā ita ūrdhvaṃ jātayo'bhidhātavyāḥ|
na vyañjanena mātrā laghunaikā bhavati guruṇā dve||1||
vṛttibhedā uktāḥ, abhidhātavyāstu jātayaḥ| jātirapi trividhā āryā, vaitālīyam, mātrāsamakaṃ ca| tatra svaratrayātiriktaṃ āryā tu viṣamavṛttasadṛśī paradvayātiriktaṃ vaitālīyaṃ tu ardhasamavṛttasadṛśam| ūrdhvatrayātiriktaṃ mātrāsamakaṃ samavṛttasadṛśam| yasyāmapi jātau mātrāgaṇanaṃ tanna vyañjanena| parantu ekena laghunā ekā mātrā syād, ekena guruṇā ca dve mātra|
pañca bhajasā guruyugaṃ laghukacatuṣkaṃ gaṇāścaturmātrāḥ|
te cāḥ kho'pi caturlaḥ ka ekamātro dvimātro daḥ||2||
caturmātrāgaṇeṣu bha ( gaṇaḥ), ja ( gaṇa), sa ( gaṇaḥ), dvau gurū, caturkaghavaśca pañca syuḥ| te pañcagaṇāḥ casaṃjñakā api bhavanti| gaṇanāṃ pañcamaḥ caturlaghukaḥ, sa khasaṃjñako'pi bhavati, casaṃjñako'pi| ekamātro gaṇastu kasaṃjñakaḥ, dvimātrakastu dasaṃjñakaḥ| so'pi dvilaghuḥ athavā gurureva dvividho bhavati|
viṣameṣu jarahitaśced dale dale'ṣṭau gaṇā bhavatyāryā|
paścārdhe kaḥ ṣaṣṭho do'ṣṭama ubhayatra cāḥ śeṣāḥ||3||
yadi ubhayārddhayoraṣṭau gaṇastadā āryā bhavati| kathamaṣṭāvati cet? viṣamasthāneṣu prathamatṛtīyapañcamasapteṣu jakāratyāgaḥ, tatra paścārddhe ṣaṣṭhagaṇamātrām ekīkṛtya ubhayārdhayorapi aṣṭamagaṇe mātrādvayaṃ, śeṣeṣu ca caturmātrāḥ|
aṣṭamo laghu nāsti, ardhāntagurutvāt|
pūrvādhe ṣaṣṭho jaḥ kho vā khetvādyalaghuni bhavati yatiḥ|
ṣaṣṭhaḥ khaparo'ntayatisturyopyatha bhavati caramadale||4||
pūrvādhe ṣaṣṭho gaṇo jakāraḥ karaṇīyaḥ pūrvasūtravat| athavā khakāra iti etatsūtravat| yadā pūrvārdhasya ṣaṣṭhaḥ khakāraḥ syāt, tadā tu tatprathame laghau yatiḥ karaṇīyā, yasya pūrvādhe'pi ṣaṣṭho gaṇaḥ khaparaḥ syād| khaḥ paro yasmād iti khaparaḥ| tadā ṣaṣṭhaḥ, tadante yatiḥ karaṇīyā| ante yatiryasya tu antayatiḥ| caramadale tatpaścārdhe caturthagaṇo yadi khaparaḥ syāt| ' api' śabdāt ṣaṣṭho'pi syāt, tadā ante'pi yatiḥ kāryā| tata ekaṃmātrāgaṇaḥ kāntaḥ| ekatra prathama ntavaditi padāt tadantātmakam| ata eva pūrvādhe ṣaṣṭhaḥ kha eva, ṣaṣṭhādau yatiḥ| saptamaḥ kha eva ṣaṣṭhapare yatiḥ, paścārdhe pañcamaḥ kha eva, caturthapare yatiḥ saptamaḥ kha eva, ṣaṣṭapare yatiriti sarvayatīnāṃ lakṣaṇam| udāharaṇaṃ tu sūtrameva|
caistribhirayugmapādau yadā samāptau tadā bhavet pathyā|
eko'pi niṣṭhito na yadi tairayugmastadā vipulā||5||
āryā pathyā vipulā ca dvividhā| yadā tricakāraiḥ ayugmapādau parisamāptau staḥ, tadā pathyā bhavati| yadā tricakāraiḥ ayugmaḥ eko'pi pādo na niṣṭhitaḥ, tadā hi vipulā| tatra pathyāyā udāharaṇaṃ tu pūrvasūtrāṇi| idaṃ sūtraṃ tu vipulāyāḥ|
gurumadhyavartino ced dvitīyaturyau gaṇau jakārākhyau|
ardhādvaye bhavetāṃ bhavet tadā sarvataścapalā||6||
yadi dvitīyagaṇaḥ jakārākhyaḥ caturtho'pi, tādṛśayoḥ madhye gurudvayaṃ vidyamānaṃ ardhadvaye bhavetā tadā āryā sarvataścapalā|
pūrvādha eva cet kevale bhavellakṣaṇaṃ tu capalāpāḥ|
na syāt punaraparārdhe mukhacapalāsau tadā bhavati||7||
capalā lakṣaṇaṃ tu dvitīya-caturthau jau, gurū ca madhyasthitau tadyadi pūrvārdha eva syāt na tu aparārdhe tadā āryā mukhacapalā|
nirdiṣṭaṃ capalāyā lakṣaṇamapahāya yatra pūrvārdham|
paścārdhamekamāśritya vartaṃte jaghanacapalā sā||8||
āryāyāṃ yatra pūrvārdhaṃ vihāya paścārdhe kevale capalālakṣaṇam pūrvoktam, sā jaghanacapalā|
syādubhayorapi dalayoḥ ṣaṣṭhagaṇo yatra jaḥ khakāro vā|
pūrvārdhavacca śeṣaḥ pratiniyamo bhavati sā gītiḥ||9||
āryāyāṃ yatra ubhayorapi dalayoḥ ṣaṣṭhagaṇo jaḥ kho vā syāt, śeṣaḥ yatyādivyavasthā-pratiniyamaśca, paścārdhe'pi pūrvārdhavat bhavati sā gītiḥ|
yasyāḥ ka eva dalayorubhayorapi bhavati ṣaṣṭhagaṇaḥ|
aparārdhavacca śeṣo niyamastāmāhurupagītim||10||
āryāyā yasyā ubhayorapi dalayoḥ ṣaṣṭhagaṇaḥ ko bhavati, śeṣaḥ yatyādipratiniyamaśca pūrvārdhe pañcamo'pi aparārdhavat syāt tāmupagītimāhuḥ|
pūrvādhe ṣaṣṭhaḥ syātko yatra jakhau tu paścārdhe|
śeṣaḥ pratiniyamo dalaviparyayād bhavati bhavati saṅgītiḥ||11||
yatra āryāyāḥ pūrvādhe ṣaṣṭhagaṇaḥ ko bhavatiḥ, paścārdhe ca jaḥ kho vā bhavati, śeṣaḥ yatyādiniyamo'pi dalavipāryād syāt| yo paścārdhe kṛtaḥ pūrvādhe bhavati yaḥ pūrvārdhataḥ kṛtaḥ sa tu paścārdhe bhavati, sā saṅgītiḥ|
yasyā dale dale'ṣṭau cākhyāḥ ṣaṣṭho gaṇastu jo vā kho vā|
pūrvārdhavacca śeṣaḥ pratiniyamo bhavati bhavati sāryāgītiḥ||12||
āryāyā yasyā ardhe'dheṃ cagaṇākhyā aṣṭagaṇāḥ bhavanti, ṣaṣṭhagaṇastu jo vā kho vā bhavati, śeṣaḥ yatyādiniyama āryāyāḥ pūrvārdhavacca bhavati sā āryāgītiḥ|
aṣṭame bhajakhāḥ na syuḥ ardhāntugurutvāt|
|| āryājātayaḥ||
datrayamayujormukhe yujorda catuṣkaṃ ralagastu pṛṣṭhataḥ|
vaitālīyaṃ taducyate laghuṣaṭkaṃ na nirantaraṃ yujoḥ||13||
da iti dvimātraṃ uktam| ayujoḥ pādayoḥ mukhe datrayaṃ yujoḥ pādayoḥ mukhe dacuṣkaṃ ca syāt, ubhayo pādayoḥ pṛṣṭhataśca raḥ, laḥ gaśca syuḥ, yujo pādayoḥ laghuṣaṭkaṃ nirantaraṃ na syāt taducyate vaitālīyam|
vaitālīyopamaṃ mukhe cedaupacchandasikaṃ rayau tu pṛṣṭhe||14||
yadi mukhe vaitālīyopasamaṃ pṛṣṭhe raḥ yaśca syātām tad aupacchandasikam|

āpātalikā bhagagantā mukhamiha vaitālīyasamānam||15||
asyāpi mukhe vaitālīyasamaṃ datrayaṃ dacatuṣkaṃ ca syātām ante bhaḥ gaḥ gaśca yatra syuḥ sā āpātalikā|
yugmamukhe dātparau jadau prācyavṛttiraśiṣṭamādyavat||16||
yadi yugmapādayoḥ mukhe dātpare jadau bhavataḥ śeṣalakṣaṇaṃ ca vaitālīyasamasānaṃ tadā prācyavṛttiḥ|
udīcyavṛttirjadau yadā mukhamayujoḥ pariśiṣṭamādyavat||17||
yadi ayugmapādayoḥ mukhe jaḥ daśca staḥ śeṣaṃ ca vaitālīyasamānaṃ, sā udīcyavṛttiḥ|
udīcyavṛttareyugmabhāk prācyavṛttiyugabhāk pravṛttakam||18||
ya udīcyavṛtte ayugmapādau āśritya prācyavṛtteḥ pādayugmaṃ ca syāt tat pravṛttakam|
syāt pravṛttkayujā' parāntikā||19||
pravṛttakayugmapādayoḥ catuṣpādaiḥ aparāntikā syāt|
ayukpadaiścāruhāsinī||20||
pravṛttakasya ayugmacatuṣpādaiḥ cāruhāsinī syāt|
||vaitālīyajātayaḥ||
agurucaladhṛtirudaśici padi padi||21||
padi padi iti pāde pāde iti, sarvapādeṣu catuścakāreṣu gururahitā acaladhṛtiḥ|
gante mātrāsamakaṃ li dalāt||22||
padānāṃ dale ardhacakāradvayam, sarvapādeṣu catuścakāreṣu ca satsu gantadale pare ladhvoḥ satoḥ mātrāsamakam|
bho yadi cadvitayādupacitrā||23||
yadi pādeṣu catuścakārāḥ syuḥ cadvayāt pare ca bhaḥ syāt, tadā upacitrā|
cāt kho ja eva vā viślokaḥ||24||
yadi pādeṣu catuścakārāḥ syuḥ, cāt pare ca kho jo vā syāt tadā viślokaḥ|
kho jo vā vānavāsikārdhāt||25||
yadi pādeṣu catuścakārāḥ syuḥ, ardhāt pare kho jo vā syāt tadā vānavāsikā|
cākhyād yadi sadvitayaṃ citrā||26||
yadi pādeṣu catuścakārāḥ syuḥ, cāt pare sadvitayaṃ ca tadā citrā|
samantaranigaditalakṣaṇabhāṅ mātrāsamādipādakulakam|
aviditavṛttaparimāparigataṃ muninā'bhyadhāyi pādākulakam||27||
ye samantaranigaditalakṣaṇanirdiṣṭāḥ mātrāsamādipañcānāṃ pādāḥ, tān yadṛcchyā gṛhītvā ākulakaṃ tad pādākulakam ityasya lakṣaṇam piṅgalena bhaṣitam| vṛttasya parimāniyatatvāt yojanayā pañcānāmapi bhedānāṃ kramāt samāpatitatvāt|
aṣṭāvaṣṭau cārdhe yasyā gāḥ syuḥ soktā'naṅgakroḍā|
sakalamaparamapi salilanidhiguṇitavasulaghukamuparighaṭitapadāvisṛti||28||
sarvapādeṣu yatra cakārasya pūrvārdhe ṣoḍaśaguravaḥ syuḥ paścārdhe ca dvatriṃśallaghunyastapādagaṇā sā anaṅgakrīḍā uktā|
pratidalamupahitadaśadaśalaghuravasitiviracitagurutirucirā||29||
yasyāḥ pādeṣu catuścakārārdheṣu ubhayorapi triṃśallaghvantaguruśca syāt sā atirucirā|
cadakadakatricaṃ jagiti khaṇḍamajaṃ bharahitamanādime||30||
pratipādaṃ yadi caḥ daḥ kaḥ daḥ kaḥ catritayaṃ jaḥ gaśca, evaṃ khaṇḍam syāt, uktād anyantra yatra jakāro na syāt, yadapi prathamagaṇātiriktam anyatra bhakāra- rahitaṃ syāt|

cadakadakatricaṃ jagiti khaṇḍamajaṃ bharahitamahādime |

ṣaṣṭho'dhyāyaḥ
vṛttachandāṃsi pūrvameva uktānyapi, yathāprādhānyena na samastyena| tatra vṛttasamastasya svalpatayā suṣṭhu jñānāya prastārādiṣaṭkam abhidhīyate|
sarvaguru vṛttamādau jyeṣṭhagurorlaghuradhaḥ pare sadṛśāḥ|
pūrve gāḥ prastāre tāvadimā sarvalaghu yāvat|||1||
|paiṅgalaprastāraḥ||
prāstārakārye vṛttamādau sarvaguruṃ likhet| tataḥ prathamaguroradhaḥ laghu, pare sadṛśāḥ, "pūrve gā" iti trividhaṃ yathāyogyaṃ karttavyam| ime'pi yāvat sarvaṃ vṛttaṃ laghu na syāt tāvat karttavyāḥ| guruṣu ya ādau sa jyeṣṭha guruḥ, tadadho laghu likhet| tataḥ pare ādivat pūrvaguru| iti paiṅgalaprastāraḥ|
gupari ladhaḥ prastāre paṅktirdviguṇāyatā praticchandaḥ|
gurulaghubhirdviguṇagaṇairekaika vardhate kramaśaḥ||2||
|| ayamasmadīyaḥ prastāraḥ||
prastārakārye upariguruḥ adhaśca laghu lekhyau, tathā tāvad eka kṣaraṃ chando bhavati, pratichandasi pūrvaṃ siddhaguṇitadīrghaṃ kṛtvā pūrvapaṃktiḥ dviguṇitasamanantaragurubhiḥ laghubhiśca uttarottaraṃ vardhate| ayamasmadīyaḥ prastāraḥ|
etāvatithaṃ vṛttaṃ kimiti nyasyatadāphalād dalayet|
viṣamaṃ saikaṃ dalayed ga iha same laḥ phalati naṣṭam||3||
yadā viṣamamekaṃ vṛttaṃ praṣṭukāmaḥ, tadā ayaṃ vidhiḥ, etādṛk sampattiḥ etāvatā syāt, yathā catuprakṣarachandasi daśavṛttaṃ kathamiti pṛṣṭe sati, tadaiva daśalikhitvā yāvat phalaṃ naṣṭaṃ syāt tāvat dalayet| dalaṃ tu ardhīkaraṇam| tatra yad viṣamaṃ tatra ekaṃ nyasya samaṃ kṛtvā dalayet| " ga iha" iti viṣamadale guruprāptiḥ ityarthaḥ| " same laḥ" iti tu samadale laghuprāptiḥ ityarthaḥ| yat yat prāptaṃ tat tadeva pratyekaṃ pratitiryak likhet| tathodbhūtaṃ phalati naṣṭam| | ' ' | naṣṭaṃ tu nayanam|
vṛttamidaṃ katitha mihetyapuri likhekādyanukramadviguṇam|
tatra tu laghūrdhvapiṇḍe saike tāvatithamuddiṣṭam||4||
yadā vṛttaṃ svarūpeṇa katitham iti jñāne sati kīdṛśaṃ na jñāyate tajjñāanārtham uddiṣṭividhiḥ| yathā- caturakṣarachandasi gurudvaye madhye sati vṛttaṃ katitham iti pṛṣṭe sati, tasyaiva vṛttasya rekhāyāmadho likhitvā rekhāyā upari ekādikrameṇa dviguṇitaṃ gataṃ krameṇa likhet, anena tad spaṣtaṃ abhidhātavyam| tatra laghūnām upari yadaṅko'sti tam laghoḥ upari tatpiṇḍe saikaṃ kuryāt| evaṃ karaṇena yā saṃkhyā labdhā sā etāvatā iti uddiṣṭaṃ veditavyam| iha laghūrdhvaṃ ekaṃ aṣṭau ca, te piṇḍena nava, saikena ca daśa| anena tad vṛttaṃ daśamiti jñānaṃ syāt| iti uddiṣṭividhiḥ|
rūpaṃ nyasyottiṭhe dakṣarasaṃkhyaiḥ samoparikṣepaiḥ|
kramakharvairuthānairvṛttamalaghvekalaghvādi||5||
|paiṅgalī laghukriyā||
atra chandasi kati vṛttani alaghūni, kati ekalaghūni, dvilaghūni ityādi yadā jñātuṃ icchet tadā laghukriyā| rūpamiti ekārthaḥ, tatra ādau eva adhaḥ ekaṃ nyasya tadupari krameṇā uttiṣṭhet, svasvādhastāt samamuparyupari ca akṣaraṃ samasaṃkhyayā pravarteta| yathā- caturakṣarachandasi caturbhiḥ| anena pratyekaṃ pañca syuḥ tatra ekotthānaṃ catussthānaṃ ca| kramśaḥ laghukṛtotthānāntareṣu tristhānaṃ, dvisthānaṃ, ekasthānaṃ ca evaṃ na yāvat kāryasamāptiḥ, eka-dvitryādi tadantaparyantaṃ pārśve likhet| kā siddhiḥ syāt iti cet? alaghu ekam, ekañcaturlaghu, dvilaghūni ṣaṭ, trilaghūni catvāri, sarvalaghu caikam| tathā laghukriyā yathā gurukriyāpi, tasmāt aguru- eka gurvādi vṛttamapi draṣṭavyam| iti paiṅgalī laghukriyā|
utkṣipya rūpamādyamakṛte'pi saṃkhyāṃ likhettato'dhaḥsthaiḥ|
svasvādharasamamiśrairvṛttamaladhvekaladhvādi||6||
||iyamasmadīyā laghukriyā||
ādau rūpaṃ likhet| " akṛte'pi laghukāryaṃ" iti ekārakṣarachandasi| ' api ' śabdena kṛte'pi| tataḥ tādirūpam utkṣipya upanyasya tatsthāne chandasaḥ akṣarasaṃkhyāṃ likhet| yathā- ekākṣarachandasi dvayakṣarachandasi tadeva ādirūpam utkṣipya tatsthāne saṃkhyāṃ likhet tryakṣare tathaiva saṃkhyāṃ likhitvā tatto'dhaḥ sthitaḥ dvayam svādhaḥ samamekena miśrayet| caturakṣare tathaiva saṃkhyāṃ likhet, tato'dhaḥ sthitatrayaṃ svasvādharasamatritayaikena miśrayet| iyamasmadīyā laghukrīyā|
kā saṃkhyā vṛttānāmakṣaravārāṇi yamaguṇaṃ rūpam|
uddiṣṭaṅkeṣvanto dviguṇo laghukarmapiṇḍaśca||7||
asmin chandasi kati vṛttani iti evaṃ jijñāsite sati trikriyāḥ. yathā- caturakṣare rūpaṃ nyasya caturvāra dviguṇitaṃ kuryāt| athavā uddiṣṭavidheḥ aṅkaṃ ekaṃ, dviḥ, catuḥ, aṣṭau ca| teṣāmante aṣṭau dviguṇitā kuryāt| athavā laghukrīya, ekaṃ, catuḥ, ṣaṭ, caturekaṃ ca teṣu piṇḍīkaraṇīyāḥ| anena vṛttani ṣoḍaśadhā syuḥ| iti vṛttasaṃkhyā|
saṃkhyaiva varṇṇaguṇitā tatastadardhaṃ tato'pyubhayapiṇḍaḥ|
ādau varṇṇamadhye guruvo laghavastadanu mātrāḥ||8||
atra varṇaśabdena vyañjaneṣu aniyatāḥ svarāḥ akṣarāṇi ucyante| vṛttakṣarādi- jijñāsāyām ayaṃ vidhiḥ| yathā- caturakṣarachandasi vṛttasya ṣoḍaśasaṃkhyā iti idameva ādau likhitā caturakṣaraiḥ guṇitavyam| tataḥ paraṃ tadarddhaṃ tato'pi ca pare ubhayapiṇḍaḥ| akṣarāṇi 64 gurulaghavaḥ 32 mātrāḥ 96 tatra ādau akṣarāṇi catuḥṣaṣṭiḥ| madhye gururapi laghuśca bhavataḥ dvātriṃśat| ante tu mātrāḥ ṣaṇṇavatiḥ| akṣara- gurulaghu- mātrāṇāṃ saṃkhyā|
adhvā tiryagadhaśca dviguṇaikonāni varṇṇavṛttani|
tulyā hi gurulaghūnāṃ bhūmiścāntarāṇāñca||9||
iha chandāsi prastāraḥ kiyān ? adhvā tiryag adhaśca kiyad gacchati iti jijñāsāyām ayaṃ vidhiḥ| yathā- caturakṣare taccaturakṣaraṃdviguṇitaṃ ekonena saptaguṇaṃ syāt| ato yvo'ṅgalyapi vā saptiryag adhvā| tāni ṣoḍaśa vṛttāni dviguṇitāni ekonaikatriśat syuḥ| tasmāt yavo'ṅgulyādi ekatriṃśadadho'dhvā| evaṃ gurubhūmiḥ yāvatī tāvatī laghubhūmiḥ kalpanīyā| rekhānāṃ yāvatī tāvatyaiva tadantarāṇam|
anupūrvaṃ prastāro naṣṭoddiṣṭalaghukriyā caiva|
saṃkhyā tathādhvayogo vṛtteṣu pratyayāḥ ṣaḍime||10||

prastārādayaḥ ṣaṭ samavṛtteṣu pratyayāḥ, na ardhasameṣu, na viṣameṣu, na ca jātiṣu, ayuktatvāt | kathaṃ te pratyayā iti cet, evam yato na pratyayo viśeṣālpena pratīyate, śāstrakārāṇāmapi atiśayajñānaṃ samyak pratīyate, rāhucaraṇādigaṇakaiḥ jyotiṣe yathā | samavṛttānāṃ sarvaprastāreṣu ṣaṭpratyayā uktāḥ | vṛtteṣu pratijātiṣu vā guruladhvakṣaramātrāṇāṃ saṃkhyājñānam abhidhīyate | tatrodāharaṇam ime padye staḥ |

yaḥ paramaḥ paramārtho yadakhilaparamārthagatiphalavarttmani |
tajjanito yaśca jano jayanti te buddhadharmagaṇāḥ || 1 ||
jayati jino dharmārtto jayati prajñā ca sahacarī tasya |
upāyādi-muktibījaprasavatanurjayati cāryagaṇaḥ || 2 ||

atra mātrāḥ saptapañcāśat, catvāriṃśadakṣarāṇi, guruvaḥ saptadaśa, laghavaḥ trayoviṃśatiḥ | saṃkhyādvayaṃ darśayitvā yathāyogyaṃ anyeṣāṃ sphūṭībhūtatvāt mā te ca agha upari ca nyāsakarmānte draṣṭavyāḥ |

laghubhirvarṇā rahitā laghurahitānāṃ dalaṃ ca mātrāṇām |
mātrāśca varṇarahitā yathaiva tāvanta iha guravaḥ || 11 ||

varṇāḥ 40, mātrāḥ 57, mātrāḥ 57

laghavaḥ 23, laghavaḥ 23, varṇāḥ 40 guravaḥ kati santi iti puṣṭe sati, ādāvante ca ghaṭitavyāḥ | madhye nyasya dalitavyāḥ | anena guravaḥ saptadaśa syuḥ | gurusaṃkhyā ||

dviguṇaguruṇā ca mātrā mātrābhirvirahitā dviguṇavarṇāḥ |
guruvirahitāśca varṇā yathaiva tāvanta iha laghavaḥ || 12 ||

mātrāḥ 57, varṇāḥ 40, varṇāḥ 40

guravaḥ 17, mātrāḥ 57, guravaḥ 17 ādau gurūn dviguṇīkṛtya mātrā ghaṭyet, madhye varṇān dviguṇīkṛtya mātrayā ghaṭyet, ante gurūn ghaṭyet | anena trayoviṃśatilaghavaḥ syuḥ | laghusaṃkhyā ||

gurulaghupiṇḍo yāvān mātrā guruvirahitāśca yāvatyaḥ |
mātrā laghupiṇḍadalaṃ yāvattāvanta iha varṇāḥ || 13 ||

guravaḥ 17, mātrāḥ 57, mātrāḥ 57

laghavaḥ 23, guravaḥ 17, laghavaḥ 23 ādau nyastavyāḥ, madhye ghaṭitavyā ante nyasya dalitavyā | anena catvāriṃśad varṇāḥ | || varṇasaṃkhyā ||

laghavo dviguguruyutā dviguṇā varṇā vivarjitā laghubhiḥ |
gurumiśritāśca varṇā yathaiva tāvatya iha mātrāḥ || 14 ||

laghavaḥ 23, varṇāḥ 40, varṇāḥ 40

guravaḥ 17, laghavaḥ 23, guravaḥ 17 ādau gurūn dviguṇīkṛtya nyastavyāḥ, madhye varṇāḥ dviguṇitavyāḥ, laghavaḥ ghaṭitavyāḥ, ante miśritavyāḥ | anena saptapañcāśanmātrāḥ syuḥ | mātrāsaṃkhyā ||

puṇyamajāyata yanme jinasya vidyāmimāṃ prasādayataḥ |
tatparamārtheḥ paramaṃ jagato vidyāṃ prasādayantu || 15 ||

(iti ratnākaraśāntikṛte chandoratnākare ṣaṣṭho'dhyāyaḥ |)

kṛtiḥ kalikālasarvajñaratnākaraśāntipādānām chandoratnākara iti samāptā |

śubhamastu sarvajagatām |

kṛtiriyaṃ kalikālasarvajñaratnākaraśānti-pādānām | likhitamidaṃ śākyabhikṣulokacakṣvagraratnadharmapālabhadreṇa |

punaḥ tribhuvanātulanīyamahāsarvanātham abhihitābhidhānānāṃ jaṅchupacemo (bodhiśekhara) pādānāmanuvādataḥ punaśca tasyaiva vacanānujñāmāśritya tenaiva ca guruṇā sajjanaṃkṛpāpālitena bhikṣunamakhāsaṅpo (ratnadharmapālabhadra) mahābhāgena saṃśodhitaḥ |

anenāpi buddhaśāsanaratnaṃ sarvasattvānupakuryāditi |

|| kṛtiḥ kalikālasarvajñaratnākaraśāntipadānām chandoratnākara iti samāptaḥ ||

ayaṃ dharmavatā rasavā-yaraluṅgapā-ṅagpā gyalachena (kīrtidhvajena) anūditaḥ | punaḥ tribhuvanātulanīyamahāsarvajñārtham abhihitābhidhānānāṃ jaṅchupa-cemo | (bodhiśekhara) padānāmanuvādataḥ punaśca tasyaiva vacanānujñāmāśritya tenaiva guruṇā sajjanakṛpāpālitena bhikṣuṇā namakhā-saṅpo (ākāśabhadreṇa) śākyabhikṣuṇā paraṃ saṃvaravīryacūḍālaṅkāreṇa tripiṭakāgranthaikākidvibhāṣendreṇaḥ śrīmad loḍo tenapā (sthiramateḥ) hastalekhasya bhāratīyalipau nibadhya 'śrī evaṃ' mahādharmavihāre anūditaḥ uddhṛtya saṃśodhitaśca ||




uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project