Digital Sanskrit Buddhist Canon

Daśākuśalakarmapathadeśanā

Technical Details
daśākuśalakarmapathadeśanā

namo ratnatrayāya

kenacit sugatiprāptukāmena heyā daśākuśalakarmapathāḥ prakṛtisāvadyāḥ, tadyathā-


"trividhaṃ kāyikaṃ karma vācikaṃ tu caturvidham|

mānasaṃ triprakāraṃ ca daśaite'kuśalā matāḥ||1||

ete pravibhāgaśaḥ vyākhyāyante-tatra tāvat kāyikam-prāṇātipātaḥ, adattādānam, kāmamithyācāraśceti| vācikam- mṛṣāvādaḥ, paiśunyam, pāruṣyam, saṃbhinnapralāpaśca| mānasañca- abhidhyā, vyāpādo, mithyādṛṣṭiśca| tatra prāṇātipātastu prāṇibhāvaḥ, prāṇisaṃjñābhāvaḥ, vadhakacittopasthitiḥ, etadupāyakaraṇam, prāṇāvarodhabhāvaśceti etatpañcāṅgaiḥ saṃyukto bhavati prāṇātipātaḥ|

tatra katamat adattādānam? parabhāvaḥ, paraparigrahasaṃjñatvam ca, steyacittopasthitiḥ, tadupāyakaraṇam, sthānacyutiśca etatpañcāṅgasaṃyuktaṃ bhavatyadattādānam|

kāmamithyācārastu caturvidhaḥ| asthānam, akālaḥ, adeśaḥ, agamyaśceti| tatra asthānaṃ tu saddharma-pratimādi-bodhisattvasthānācāryopādhyāyadakṣiṇīya- mātā-pitṛ-gurvādisaṃnidhiḥ| akāla iti divase ṛtumatī-garbhiṇī-śiśupoṣiṇībhiḥ anicchāduḥkhadaurmanasyapīḍitābhiḥ, aṣṭāṅgoposathāvasthitau ca| adeśa iti mukhavarcomārgatvaṃ, kumārakanyayoḥ puraḥpṛṣṭharandhratvaṃ svagastatvaṃ ca| agamyāstu sarvāḥ parastriyaḥ dharma-dhvaja-kula-rakṣitāḥ, rājarakṣitāḥ, paraparigṛhītā veśyāḥ, sambandhinyaḥ, tiraścyaśca| evaṃ svabhāryāsevane'pi bhavati kāmamithyācāraḥ|

tatra mṛṣāvādastu avāstavikatvam, vastusthiticyutiḥ, mithyāsaṃjñābhāvaḥ, mithyopāyopasthitiśca, tadupāyakaraṇanceti mithyāvacanoktiśca ityetat pañcāṅgasaṃyoge mṛṣāvādaḥ|

paiśunyaṃ tu kliṣṭacittena parabhedakathanam| pāruṣyamiti paramarmavedhi dveṣavacanam| sambhinnapralāpa iti-rāgopayuktatvād āsaktiyogād vā avācyavacanam| abhidhyeti paradhana-dravyaiśvaryeṣu tīvrāsaktacittatā| vyāpādastu sattveṣu vidveṣabhāvaḥ, etān sattvān haniṣyāmi rotsyāmi, tāḍayiṣyāmi, bandhayiṣyāmi iti cintanam|

mithyādṛṣṭiriti nāsti dānam, na yajñaṃ, nehalokaḥ, na paralokaḥ, na śramaṇaḥ, na brāhmaṇaḥ, na devaḥ, na buddho bhagavān, na arhan, na pratyekabuddhaḥ, na sucaritam na ca duścaritam, na sukṛta-duṣkṛta-karmāṇāṃ phalavipākaśceti|

bhagavatā ukte 'āryasaddharmasmṛtyupasthāne' mahāyānasūtre ca nirdiṣṭo daśākuśalakarmapatho'yaṃ tu mahānarakahetuḥ| daśākuśalakarmapathasevanena patanti sattvā narakeṣu|

mahācāryadīpaṅkaraśrījñānapādena praṇītā daśākuśalakarmapathadeśanā samāptā|

tenaiva bhāratīyopādhyāyena mahāsaṃśodhakalokakṣuṣā bhikṣu-jayaśīlena cānūditaḥ sampāditaśca||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project