Digital Sanskrit Buddhist Canon

Āryadharmadhātugarbhavivaraṇam

Technical Details
ācārya nāgārjunapādaviracitam
āryadharmadhātugarbhavivaraṇam

bhāratīyabhāṣāyām-āryadharmadhātugarbhavivaraṇam|
bhoṭabhāṣāyām-phag-pā-chos-kyi-yiṅ-kyi-ñiṅ-poī-nama-para-ḍela-pā|

namo ratnatrayāya

ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hyavadat|
teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ||

ityuktam|
atra 'ye dharmā' iti saptabhiḥ prakārairavagantavyāḥ| tadyathā-vijñānaṃ nāmarūpaṃ ṣaḍāyatanaṃ sparśaḥ vedanā jātirjarāmaraṇamiti| ime dharmāḥ api pañcabhyaḥ prakārebhya utpadyanta iti 'hetuprabhavāḥ' ityuktam| ke te pañca hetavaḥ ? avidyā tṛṣṇā upādānaṃ saṃskārā bhavaśceti|

saptavidhānāṃ dharmāṇāṃ pañcaprakārāṇāṃ ca teṣāṃ hetūnāṃ nirodhastāvad 'hetuṃ teṣāṃ ca yo nirodhaḥ' ityādinā'bhihitaḥ| sa evopaśamaḥ mokṣo nirvāṇa-miti| sa ca kenoktaḥ ? 'tathāgato hyavadat| iti| tenopadiṣṭa ityabhiprāyeṇa tathā kathitam|

arthānāṃ yathā sthitistathā (yathāvat) avabodhāt 'tathāgataḥ' ityucyate| vastūnāṃ yathā sthitiḥ, tasyā abhrāntatayā anyebhyo deśanād vā 'tathāgataḥ'| evaṃvidho yo deśakaḥ, yaścaivaṃ svayaṃ bodhakaḥ śravaṇaśīlayuktaśca sa 'evaṃvādī' (mahāśramaṇaḥ) ityuktaḥ|

'mahān'-śabdaḥ pradhāna-adbhuta-parama-pravaraparyāyaḥ| yo vādī vidvān vīraḥ tapasvī mahotsāhaḥ tīvravīryaḥ adbhutakarmakāri ca bhavati, sa eva 'mahān' iti| (sa) aśeṣajñātavyānāṃ jñānād 'vidvān'| aśeṣakleśānāṃ damane samarthatvād 'vīraḥ'| śīlasya samyagbhāvanayā 'tapasvī' | guṇādiṣvaparikhedād 'mahotsāhaḥ'| yasya śiraḥ kapālaṃ vā agninā dīptam, tadavān iva 'tīvravīryaḥ tathā adbhutadharmāṇāṃ sākṣātkāritvād 'adbhutakarmakārī' iti| etādṛśa eva 'mahān' ityucyate|

śramaṇaḥ iti pāpānāṃ kleśānāṃ copaśamād 'śramaṇaḥ'| sarvapāpānāṃ prakṣālanād 'brāhmaṇaḥ'| kleśaklamathaparivarjanād 'śramaṇaḥ' svakīyamalāpasāraṇāt 'pravrajitaḥ' iti| ityevaṃvidhairguṇaiḥ samanvāgata iti| bhagavatā buddhenokta ityanena yogaḥ karaṇīyaḥ| evameva duḥkha-samudaya-nirodha-mārgasatyeṣvapi yogaḥ karaṇīyaḥ|

avidyāhetoḥ saṃskārāḥ, ityārabhya jarā-maraṇaparyantaṃ (svabhāvataḥ siddhaṃ) kartāramanapekṣya samutpādastāvad 'anulomaḥ'| avidyādihetūnāṃ nivṛtteravabodhaḥ 'pratilomaḥ' ityuktaḥ|

avidyānivṛtteḥ saṃskārādayo nivartanta ityupadeśakārakatvāt (bhagavān buddha eva) 'mahāśramaṇaḥ' iti|

||ācāryanāgārjunapādaviracitaṃ 'āryadharmadhātugarbhavivaraṇam' samāptam||

bhāratīyopādhyāyena jñānagarbheṇa 'mahālocāvā vande palacekmahābhāgena cānūdya saṃśodhya ca sunirṇītam|

||bhavatu sarvamaṅgalam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project